समाचारं

अमेरिकीन्यायालयस्य निर्णयः अस्ति यत् गूगलस्य अन्वेषणयन्त्रेषु एकाधिकारः अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



संयुक्तराज्ये अस्माकं विशेषसंवाददाता Liu Yiran अस्माकं विशेषसंवाददाता Zhen Xiang

ब्रिटिश "फाइनेन्शियल टाइम्स्" इति प्रतिवेदनानुसारं ५ तमे स्थानीयसमये वाशिङ्गटन-नगरस्य संघीयन्यायालयेन २८६ पृष्ठीयः निर्णयः जारीकृतः यत् अन्वेषणयन्त्रक्षेत्रे गूगलस्य एकाधिकारः अमेरिकी-विश्वासविरोधी-कायदानानां उल्लङ्घनं करोति इति २०२० तमे वर्षे अमेरिकीन्यायविभागेन राज्यसर्वकारेण च गूगलविरुद्धं न्यासविरोधी मुकदमाः आरब्धाः । अमेरिकीन्यायविभागस्य मतं यत् गूगलेन ब्राउजर्-विकासकैः, उपकरणनिर्मातृभिः इत्यादिभिः सह अनन्यसमझौताः कृताः, येन गूगलः पूर्वनिर्धारित-सर्चइञ्जिनं जातम्, केवलं २०२१ तमे वर्षे गूगलेन भागिनानां कृते २६ अरब-अमेरिकन-डॉलर्-अधिकं भुक्तम् निर्णयस्य प्रकाशनानन्तरं अमेरिकी-महान्यायिकः गार्लैण्ड् इत्ययं "अमेरिकन-जनानाम् ऐतिहासिकविजयः" इति उक्तवान्, घोषितवान् च यत् "किमपि बृहत् वा प्रभावशाली वा, कोऽपि कम्पनी कानूनात् उपरि नास्ति, गूगल-मूल-कम्पनी सोमवासरे अल्फाबेट्-इत्यस्य शेयर-मूल्यं तस्मात् अधिकं न्यूनम् अभवत् ४% । गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः एकं वक्तव्यं प्रकाशितवान् यत् गूगलः निर्णयस्य अपीलं कर्तुं योजनां करोति।

ज्ञातव्यं यत् किञ्चित्कालात् अमेरिकी-नियामक-अधिकारिणः प्रौद्योगिकी-दिग्गजानां विरुद्धं न्यासविरोधी-मुकदमानां श्रृङ्खलां प्रारब्धवन्तः । उपर्युक्तप्रकरणानाम् अतिरिक्तं अमेरिकीन्यायविभागेन अन्यस्मिन् मुकदमे गूगलविज्ञापनविपण्यस्य एकाधिकारः इति अपि आरोपः कृतः तदतिरिक्तं अमेरिकीन्यायविभागेन एप्पल् इत्यस्य विरुद्धं डिजिटलविज्ञापनविपण्यस्य एकाधिकारस्य आरोपः अपि कृतः, अमेरिकीसङ्घीयव्यापारआयोगेन अमेजन-मेटा-विरुद्धं न्यासविरोधी मुकदमाः आरब्धाः फाइनेन्शियल टाइम्स् इति वृत्तपत्रे उक्तं यत् गूगल-सर्च-एण्टीट्रस्ट्-प्रकरणे अयं निर्णयः दशकेषु प्रौद्योगिकी-दिग्गजानां विरुद्धं अमेरिकी-एण्टीट्रस्ट्-अधिकारिभिः प्राप्तः बृहत्तमः विजयः अस्ति

समाचारानुसारं गूगलसर्च एण्टीट्रस्ट् मुकदमा द्वितीयपदे प्रविशति। एकतः न्यायालयः गूगलस्य दण्डं कथं दातव्यम् इति निर्णयं करिष्यति, अपरतः "अवैध-एकाधिकार-व्यवहारस्य" क्षतिपूर्तिः कथं कर्तव्या इति च, गूगलः अपीलं करिष्यति; गूगलस्य अपीलस्य अनन्तरं मुकदमा निरन्तरं भविष्यति, तस्य निराकरणाय मासाः वर्षाणि वा अपि यावत् समयः भवितुं शक्नोति इति सीएनएन-संस्थायाः मतम् । सीएनएन भविष्यवाणीं करोति यत् एषः मुकदमेन गूगलः पूर्वनिर्धारितसर्चइञ्जिनरूपेण धनस्य उपरि अवलम्बनस्य स्वस्य व्यापारप्रतिरूपं परिवर्तयितुं शक्नोति भविष्ये उपयोक्तारः पूर्वनिर्धारितविकल्परूपेण कस्य अन्वेषणयन्त्रस्य चयनं कर्तव्यमिति संकेतान् द्रष्टुं शक्नुवन्ति गूगलस्य दण्डः न निरस्तः। उल्लेखनीयं यत् अमेरिकी-नियामक-अधिकारिणः गूगल-विच्छेदं कर्तुं बाध्यं कर्तुं सम्भावनां न निराकृतवन्तः ।

अमेरिकनप्रोग्रेसिव पॉलिसी इन्स्टिट्यूट् इत्यस्य उपनिदेशिका डायना मॉस् इत्यनेन उक्तं यत् सोमवासरे न्यायालयस्य निर्णयेन ज्ञातं यत् "एकाधिकारपक्षस्य अनन्यसन्धिं कर्तुं अवैधम्" इति एटी एण्ड टी तथा एटी एण्ड टी स्टैण्डर्ड ओयल् इत्येतयोः विभाजनस्य तुलना पूर्वस्य अमेरिकीन्यायालयस्य निर्णयेन सह अपि कर्तुं शक्यते यत् माइक्रोसॉफ्टस्य ऑपरेटिंग् सिस्टम् जालपुटेन सह बण्डल् कृत्वा न्यासविरोधी कानूनानां उल्लङ्घनं करोति।

उद्योगे केचन जनाः अपि अवदन् यत् अन्वेषणक्षेत्रे एकाधिकारस्य कारणात् गूगलः उपयोक्तृसन्धानदत्तांशस्य निरन्तरप्रशिक्षणस्य आधारेण स्वस्य कृत्रिमबुद्धियन्त्रस्य अनुकूलनं कर्तुं शक्नोति, येन वर्तमानकाले उष्णकृत्रिमबुद्धिक्षेत्रे तस्य महत् लाभं निरन्तरं भवति माइक्रोसॉफ्ट-सङ्घस्य मुख्याधिकारी नाडेल्ला इत्यनेन अमेरिकी-काङ्ग्रेस-पक्षस्य सुनवायी-समारोहे एतत् मतं प्रकटितम् ।

विश्लेषकाः मन्यन्ते यत् गूगलसर्चस्य पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्थितिः हानिः भवति चेत् कृत्रिमबुद्धेः विकासाय महत्त्वपूर्णकाले गूगलस्य मूलउत्पादानाम् उपरि गम्भीरः प्रभावः भविष्यति केचन विश्लेषकाः मन्यन्ते यत् गूगलसर्चविरुद्धं न्यासविरोधी मुकदमा उपभोक्तृभ्यः लाभं न प्राप्नुयात् इति अनिवार्यं लाभार्थिनः माइक्रोसॉफ्ट इत्यादयः गूगलप्रतियोगिनः सन्ति। ▲