समाचारं

"ब्लैक् मंडे" इति दिनाङ्के सप्त अमेरिकी-प्रौद्योगिकी-दिग्गजाः ८०० अरब-रूप्यकाणां विनाशं कृतवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अस्माकं संवाददाता नी हाओ

वैश्विक-शेयर-बाजारे "ब्लैक-मण्डे"-दिने एकदा सप्त-अमेरिकन-प्रौद्योगिकी-दिग्गजानां विपण्यमूल्यं १.४३ खरब-अमेरिकन-डॉलर्-अधिकं वाष्पितम् अभवत् ततः परं शेयर-मूल्यानि पुनः उत्थापितानि, परन्तु दिनभरि कुल-विपण्य-मूल्यानां हानिः अद्यापि अस्ति प्रायः ८०० अरब अमेरिकी डॉलरः । विश्लेषकाः मन्यन्ते यत् बिग सेवेन् इत्यस्य पूर्वम् अत्यधिकलाभः भविष्ये निवेशस्य प्रतिफलस्य अनिश्चितता च मार्केट् चिन्तां प्रेरितवती अस्ति तथा च तेषां स्टॉक् विक्रयणस्य महत्त्वपूर्णकारणानि अभवन्।

एप्पल्, एन्विडिया लीड् न्यूनीभवति

वालस्ट्रीट् जर्नल् पत्रिकायाः ​​६ दिनाङ्के ज्ञापितं यत् सोमवासरे प्रौद्योगिकी-समूहेन अमेरिकी-समूहेषु न्यूनतायाः नेतृत्वं कृतम् सप्तकम्पनीभिः निर्मितः "प्रौद्योगिकी-सप्त" पुनः एकदिवसीय-विपण्यमूल्ये संकोचनस्य नूतनं अभिलेखं स्थापयितुं शक्नोति स्म, परन्तु पुनः पुनः प्राप्तेः अनन्तरम् केचन समापनात् पूर्वं भूमिं नष्टवन्तः, ते एतां स्थितिं परिहरन्ति स्म। सोमवासरे एप्पल्, अमेजन, गूगलस्य मूलकम्पनी अल्फाबेट्, माइक्रोसॉफ्ट, मेटा, एन्विडिया, टेस्ला च समाविष्टाः सप्त प्रमुखाः अमेरिकीप्रौद्योगिकीविशालाः सर्वेऽपि तीव्ररूपेण पतिताः। कृत्रिमबुद्धेः अग्रणी एनवीडिया इत्यनेन अवनतिसूचौ अग्रणी अभवत्, एकस्मिन् दिने ६.३६% न्यूनता अभवत्, तस्य विपण्यमूल्यं च १७० अरब अमेरिकीडॉलर् अधिकं वाष्पितम् अभवत् एप्पल्-संस्थायाः ४.८२% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य अनन्तरं एकदिवसीय-प्रदर्शनस्य दुर्गतिः अभवत् । तदतिरिक्तं अल्फाबेट् ४.४५%, टेस्ला ४.२३%, अमेजन ४.१%, माइक्रोसॉफ्ट ३.२७%, मेटा २.५४% च पतितः ।

उपर्युक्ताः सप्त अमेरिकनप्रौद्योगिकीकम्पनयः विपण्यां अग्रणीः अथवा एकाधिकारयुक्ताः अपि स्थानानि धारयन्ति तेषां व्यवसायाः मुख्यतया कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग्, ऑनलाइन रिटेल्, सॉफ्टवेयरसेवाः, विद्युत्वाहनानि इत्यादिषु क्षेत्रेषु केन्द्रीकृताः सन्ति, यत्र स्थिराः परिचालनाः सन्ति, उत्कृष्टाः च सन्ति sustained profitability इति २०२३ तमस्य वर्षस्य आरम्भे बैंक् आफ् अमेरिका इत्यनेन सूचीबद्धाः आसन् ।एकः विश्लेषकः "U.S. २०२३ तमे वर्षे बिग् सेवेन् इति क्रीडासमूहः विपण्यां बृहत्तमः विजेता भविष्यति । ते गतवर्षे एस एण्ड पी ५०० इत्यस्य २४% लाभस्य अधिकांशं चालितवन्तः। एस एण्ड पी ५०० सूचकाङ्के संयुक्तराज्यस्य ५०० शीर्षसूचीकृतकम्पनयः सन्ति, येषु अमेरिकी-शेयर-बजारस्य कुल-विपण्यमूल्यस्य प्रायः ८०% भागः अस्ति एस एण्ड पी डाउ जोन्स इन्डिसेस् इत्यस्य आँकडानुसारं गतवर्षस्य अन्ते सप्त बृहत्तमानां अमेरिकी-समूहानां विपण्यमूल्यं १२ खरब अमेरिकी-डॉलर्-समीपे आसीत्, यत् सम्पूर्णस्य अमेरिकी-शेयर-बजारस्य प्रायः २३% भागं भवति

यतो हि पूर्वं बृहद्-सप्त-सङ्घस्य अत्यधिकं लाभः अभवत्, अतः अद्यतनकाले विपण्य-चिन्तानां मध्यं तेषां बहुधा तीव्र-क्षयः अभवत् ।

लाभवृद्धिः मन्दः भवति

अमेरिकी-प्रौद्योगिकी-दिग्गजानां सप्तानाम् "ब्लैक् मंडे"-प्रदर्शनस्य विषये रायटर-पत्रिकायाः ​​ब्रिटिश-कम्पनी ए.जे. एकदा निवेशकानां अपेक्षाभ्यः न्यूनं भवति तदा तस्य शेयरमूल्यं पतति।

बृहत् सप्तवन्तः अन्तिमेषु सप्ताहेषु वर्धमानस्य दबावस्य अधीनाः अभवन्, मुख्यतया कृत्रिमबुद्धिदत्तांशकेन्द्रेषु अधिकं व्ययः कुर्वन्ति, अल्पकालीनरूपेण फलं न लभन्ते इति चिन्तायाः कारणात्। तेषु अमेजन, माइक्रोसॉफ्ट, गूगल इत्यादीनां बृहत्तमानां क्लाउड् कम्प्यूटिङ्ग् सेवाप्रदातृणां वित्तीयप्रतिवेदनानि ततोऽपि चिन्ताजनकाः सन्ति यतोहि तेषां कृत्रिमबुद्धौ (AI) निवेशः कृतः अरबौ डॉलरः लाभं न्यूनीकर्तुं शक्नोति।

गतसप्ताहस्य समाप्तेः "स्टॉक् गॉड्" बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन प्रकाशितस्य द्वितीयत्रिमासिकस्य २०२४ तमस्य वर्षस्य वित्तीयप्रतिवेदने ज्ञातं यत् कम्पनी एप्पल्-शेयरेषु ७६ अरब अमेरिकी-डॉलर्-पर्यन्तं न्यूनीकृतवती, यत् प्रायः ५०% न्यूनीकृतम् रायटर्-पत्रिकायाः ​​अनुसारं बफेट्-संस्थायाः एप्पल्-शेयर-विक्रयणं अन्येषां प्रौद्योगिकी-कम्पनीनां विषये विपण्य-चिन्ता उत्पन्नवती । अन्यः प्रौद्योगिकीविशालकायः इन्टेल् इति गतसप्ताहे स्वस्य शेयरमूल्ये ३०% यावत् न्यूनता अभवत् । कम्पनी पूर्वं १५,००० कर्मचारिणः परिच्छेदस्य योजनां घोषितवती ।

रायटरस्य अनुसारं सम्प्रति सप्तसु प्रौद्योगिकीविशालकायेषु षट् वित्तीयप्रतिवेदनानि प्रकाशितवन्तः द्वितीयत्रिमासे एतेषां कम्पनीनां लाभवृद्धिः पूर्वत्रिमासे ५०% तः ३०% समीपे अभवत् अस्य आधारेण विपण्यं नूतनं संकेतं प्रेषयति यत् लाभवृद्धेः मन्दतायाः सन्दर्भे निवेशकाः कृत्रिमबुद्धेः प्रति प्रौद्योगिकीदिग्गजानां प्रतिबद्धतां न दास्यन्ति ते अधिकं व्यावहारिकं परिणामं द्रष्टुम् इच्छन्ति।

“एआइ अतिप्रचारितः अस्ति”

वालस्ट्रीट् जर्नल् पत्रिकायां उक्तं यत् कृत्रिमबुद्धिक्षेत्रे अग्रणी एनवीडिया सोमवासरे अधिकांशकम्पनीभ्यः अधिकं प्रहारं प्राप्नोत् एतत् न केवलं यतोहि एनवीडिया इत्यस्य शेयरमूल्यं अन्तिमेषु वर्षेषु महत्त्वपूर्णतया वर्धितम् अस्ति, अपितु यतोहि मार्केट् इत्यस्य विश्वासः अस्ति यत् कम्पनीयाः ब्लैकवेल् चिप् भविष्यति कतिपयान् मासान् यावत् विलम्बः भवति।

मिजुहो विश्लेषकः जोर्डन् क्लेन् इत्यनेन उक्तं यत् यदि एनवीडिया ब्ल्याक्वेल् चिप्स् इत्यस्य वितरणं विलम्बयति तर्हि तस्य विक्रयराजस्वं अनन्तरं त्रैमासिकेषु स्थानान्तरितम् भविष्यति। "यद्यपि (राजस्वस्य) विलम्बस्य अधिका सम्भावना वर्तते, तथापि वर्तमानविपण्यस्थितिं दृष्ट्वा बहवः निवेशकाः स्वकीयानि निष्कर्षाणि आकर्षयिष्यन्ति यत् माङ्गलिका दुर्बलतां गच्छति, सम्भाव्यतया च स्टॉकविक्रयणं करिष्यन्ति।

यस्मिन् काले पूंजीविपण्ये कृत्रिमबुद्धिः उष्णा अस्ति, तस्मिन् काले केचन विश्लेषकाः कृत्रिमबुद्धौ सम्भाव्यं अतिनिवेशस्य विषये अपि चेतावनीम् अददुः । अमेरिकी-सीएनबीसी-रिपोर्ट्-अनुसारं विश्वस्य बृहत्तमेषु हेज-फण्ड्-मध्ये अन्यतमः इलियट् मैनेजमेण्ट्-इत्यनेन ग्राहकानाम् कृते उक्तं यत् एनवीडिया-इत्येतत् "बुदबुदायां" अस्ति, कृत्रिमबुद्धिः च "अति-प्रचारिता" अस्ति रायटर्-पत्रिकायाः ​​अनुसारं यद्यपि एतेषां दिग्गजानां शेयरमूल्यानि न्यूनीकृतानि, लाभवृद्धिः च मन्दतां प्राप्तवती तथापि ते एआइ-क्षेत्रे बृहत्-परिमाणेन निवेशं कुर्वन्ति वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् प्रत्येकं विशालकायः प्रतिवर्षं १० अरब अमेरिकीडॉलरात् अधिकं पूंजीनिवेशं करोति । ब्लूमबर्ग् इत्यनेन एकस्य विश्लेषकस्य उद्धृत्य उक्तं यत् निवेशकाः चिन्तिताः सन्ति यत् कृत्रिमबुद्धौ विशालनिवेशः विगतवर्षे निवेशस्य प्रकारस्य प्रतिफलं न आनयिष्यति इति।

झोङ्गताई इन्टरनेशनल् इत्यस्य मुख्य अर्थशास्त्री ली क्सुनलेई इत्यनेन ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् अमेरिकी एआइ दिग्गजानां प्रारम्भिकपदे महती लाभः अभवत् तथा च तेषां मूल्याङ्कनस्तरः अत्यधिकः अस्ति तथापि यदा एआइ अनुप्रयोगपरिदृश्याः अद्यापि पूर्णतया कार्यान्विताः न सन्ति तदा निवेशकाः करिष्यन्ति स्वाभाविकतया प्रतिफलनस्य विषये संशयः भवन्ति , विपण्यां च विक्रयन्ति।

ली क्सुनलेई इत्यस्य मतं यत् एआइ-अवधारणया यया बिग सेवेन्-समूहस्य स्टॉक-मूल्यानि वर्धितानि, तया एव विपण्यां बहुधा बुलबुलाः सञ्चिताः, यदा एआइ-व्यापार-प्रतिरूपं स्पष्टतरं भवति, अनुप्रयोग-परिदृश्यानि च समृद्धानि भवन्ति, तदा एव गुप्त-खतराः भवितुम् अर्हन्ति पतन्तीनां शेयरमूल्यानां समाप्तिः भवतु। ▲