समाचारं

रूसीमाध्यमाः : चीनदेशस्य नगरेषु स्वायत्तवाहनचालनं नूतना प्रवृत्तिः अभवत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



रूसी मुक्तमाध्यमस्य लेखः अगस्तमासस्य ५ दिनाङ्के, मूलशीर्षकं : चीनस्य मार्गेषु साधारणकारानाम् स्थाने स्वयमेव चालयितुं शक्नुवन्ति काराः हेङ्गकिन् झुहाई-नगरस्य एकः द्वीपः अस्ति, मकाऊ-नगरस्य प्रवेशद्वारः च अस्ति स्वयमेव चालयितुं कारमार्गपरीक्षणार्थं सम्पूर्णं स्थानीयमार्गजालं उद्घाटितम् अस्ति, यत् महत् महत्त्वम् अस्ति । अधुना चीनदेशे बीजिंगतः हैनान्पर्यन्तं बहुषु स्थानेषु स्वयमेव चालयितुं शक्नुवन्ति ।

मकाओ-ग्वाङ्गडोङ्ग-प्रान्तयोः आर्थिकसहकार्यं सुदृढं कर्तुं हेङ्गकिन् गुआङ्गडोङ्ग-मकाओ-गहनसहकारक्षेत्रस्य स्थापना अभवत् । स्वायत्तवाहनचालनप्रौद्योगिक्याः परीक्षणार्थं स्थानीयसर्वकारेण ३३० किलोमीटर् व्यासस्य वैश्विकमार्गजालं उद्घाटितम् अस्ति । चीनीयविशेषज्ञाः मन्यन्ते यत् कतिपयवर्षेभ्यः परं सम्पूर्णं ग्रेटरबे एरिया स्वयमेव चालयितुं शक्नुवन्ति कारानाम् प्रमुखं क्षेत्रं भविष्यति। हेङ्गकिन् इत्यस्य प्रथमः स्वायत्तवाहनप्रयोगः २०२२ तमस्य वर्षस्य सितम्बरमासे आरभ्यते, यदा स्वायत्तवाहनपरीक्षणार्थं २२ किलोमीटर् व्यासस्य मार्गस्य प्रथमः समूहः प्रदत्तः भविष्यति

यथा वयं सर्वे जानीमः, स्वायत्तवाहनचालनं कृत्रिमबुद्ध्या आधारितं भवति, यत् वास्तविकचालकवत् कारं चालयति । यन्त्रं नियन्त्रयन्तं तंत्रिकाजालं यथा यथा विविधमार्गदत्तांशं अवगच्छति तथा तथा "वाहनचालनं" उत्तमं सुरक्षितं च भविष्यति । फलतः चीनसर्वकाराः सर्वेषु स्तरेषु स्वायत्तवाहनक्षेत्रस्य विस्तारं कर्तुं पश्यन्ति येन रोबोट् अधिकपूर्णं मार्गदत्तांशं संग्रहीतुं शक्नुवन्ति। तदतिरिक्तं हेङ्गकिन् अधिकानि स्वायत्तवाहननिर्माणकम्पनयः, शोधसंस्थाः च आकर्षयिष्यति इति आशास्ति । एतेन स्वायत्तवाहनउद्योगसमूहस्य निर्माणे सहायता भविष्यति।

चीननगरेषु सर्वकाराः स्वायत्तवाहनानां परीक्षणं वर्धमानमार्गेषु अनुमन्यन्ते । गुआङ्गडोङ्ग-प्रान्तस्य अन्यत् नगरं शेन्झेन्-नगरं तत्सम्बद्धसेवाप्रदानस्य अग्रणीषु अन्यतमम् अस्ति । २०२१ तमे वर्षात् नगरे स्वयमेव चालितस्य टैक्सीसेवायाः परीक्षणं भवति । इदानीं बीजिंग, शाङ्घाई, वुहानदेशेषु अपि स्वयमेव चालयितुं शक्यमानानां कारानाम् परीक्षणं आरब्धम् अस्ति ।

सम्प्रति चीनदेशस्य महानगरेषु स्वयमेव चालयितुं शक्यन्ते बसयानानि प्रचलन्ति । शेन्झेन् इत्यनेन अस्मिन् वर्षे किआनहाई-नगरे २० स्वयमेव चालयितुं शक्यन्ते, तथा च स्वयमेव चालयितुं शक्नुवन्ति विद्युत्बसस्य सवारीयाः व्ययः १ युआन्-अधिकः न भविष्यति । (लेखकः दिमित्री कपुस्टिन्, अनुवादितः लियू युपेङ्गः) ▲