समाचारं

एप्पल् स्टॉक् स्टॉकदेवैः विक्रीतवान्, बफेट् सफलतया शीर्षतः पलायितवान् वा?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बफेट् वैश्विकपूञ्जीबाजारे "स्टॉक् गॉड" इति मान्यतां प्राप्नोति, मुख्यतया बफेट् इत्यस्य उच्चनिवेशविजयदरेण, पूंजीबाजारस्य दिशां प्रभावितं कुर्वन्तः विशालराशिः च . वर्षेषु बफेट् एप्पल्, ओक्सिडेण्टल् पेट्रोलियम इत्यादिषु स्टॉकेषु बहु निवेशं कृतवान्, प्रत्येकं बृहत् लेनदेनं बहु ध्यानं आकर्षितवान् ।

२०१६ तमे वर्षात् बफेट् एप्पल्-कम्पनीयाः वर्धमान-अनुपाते निवेशं कृतवान् । एप्पल् बर्कशायर हैथवे इत्यस्य प्रमुखं होल्डिङ्ग् अपि अभवत् । परन्तु गतवर्षात् आरभ्य एप्पल् प्रति बफेट् इत्यस्य निवेशस्य दृष्टिकोणं परिवर्तयितुं आरब्धम् ।

बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन द्वितीयत्रिमासे एप्पल्-समूहे स्वस्य धारणासु महती न्यूनता अभवत्, प्रायः ५०% ।

बर्कशायर-हैथवे-इत्यस्य इक्विटी-निवेशस्य प्रमुख-धारकत्वेन एप्पल्-संस्थायाः अपि बफेट्-इत्यनेन महती न्यूनता अभवत् । एप्पल् इत्यस्य अतिरिक्तं बैंक् आफ् अमेरिका सहितं सूचीकृतकम्पनयः सर्वाणि बर्कशायर हैथवे इत्यनेन न्यूनीकृतानि सन्ति ।

न्यूनीकरणकार्याणां श्रृङ्खलाया: अनन्तरं बर्कशायर हैथवे इत्यस्य नकदभण्डारस्य महती वृद्धि: अभवत् ततः परं बर्कशायर हैथवे इत्यस्य एप्पल् स्टॉक्स् इत्यस्य धारणासु ५०% न्यूनता अभवत् ततः परं बर्कशायर हैथवे इत्यस्य नकदभण्डारः It is more generous, and the risk defense capability has also been greatly improved.

एप्पल्-होल्डिङ्ग्स्-मध्ये बफेट्-महोदयस्य न्यूनीकरणं लघु नास्ति । कम्पनी प्रायः ४० कोटि एप्पल्-शेयरस्य धारणाम् न्यूनीकृत्य शतशः अरब-युआन्-रूप्यकाणां नगदं कृतवती । एप्पल्-कम्पन्योः शेयर-मूल्यानां प्रदर्शनात् न्याय्यं चेत्, बफेट्-संस्थायाः होल्डिङ्ग्-कमीकरणस्य कारणेन अपि तस्य तीव्र-क्षयः अभवत् ।

द्वितीयत्रिमासे अन्ते बर्कशायर हैथवे इत्यस्य नकदभण्डारः २७६.९ अब्ज अमेरिकीडॉलर् आसीत्, यदा प्रथमत्रिमासिकस्य अन्ते १८९ अरब अमेरिकीडॉलर् आसीत्, यस्य अर्थः अस्ति यत् बर्कशायर हैथवे इत्यस्य नकदभण्डारः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

एप्पल्, बैंक् आफ् अमेरिका इत्यादिषु सूचीकृतकम्पनीषु तस्य धारणानां न्यूनीकरणात् अपि द्रष्टुं शक्यते यत् बर्कशायर-हैथवे-संस्थायाः निवेश-रणनीतिः सावधानः अभवत् नगदभण्डारस्य नूतनः उच्चः अपि दर्शयति यत् बफेट् इत्यस्य रक्षात्मकक्षमतायां पुनः सुधारः अभवत् ।

ऐतिहासिकदत्तांशस्य विश्लेषणात् बर्कशायर-हैथवे-नगरस्य नकद-भण्डारस्य आकारः विपण्य-स्थितेः महत्त्वपूर्णः सूचकः इति गणयितुं शक्यते ।

वस्तुतः बफेट् इत्यस्य दृष्ट्या एकतः सः धनस्य पुनःप्रयोगाय, स्वस्य नगदभण्डारस्य आकारं वर्धयितुं च इक्विटी विक्रयति, अपरतः सः सम्पत्तिमूल्यं निर्वाहयितुं वर्धयितुं च नगदसम्पत्त्याः उपयोगं करोति, यतः वर्तमानः अमेरिकीकोषः बन्धकव्याजदराणि निक्षेपव्याजदराणि च अद्यापि ऐतिहासिकरूपेण उच्चस्तरस्य, नकदसम्पत्त्याः विशालराशिः धारयितुं भवतः सम्पत्तिमूल्यं निर्वाहयितुम्, वर्धयितुं च प्रभावः अपि आनेतुं शक्नोति।

तदतिरिक्तं, एषा रणनीतिः भवतः अग्रिमविन्यासस्य कृते अपि पूर्णतया सज्जतां कर्तुं शक्नोति एकतः भवन्तः नगदसम्पत्त्याः माध्यमेन सम्पत्तिमूल्यं निर्वाहयितुं वर्धयितुं च शक्नुवन्ति, अपरतः च, भवन्तः पूंजीप्रयोगं सुधारयितुम् अधिकं प्रचुरं तरलतासमर्थनं च दातुं शक्नुवन्ति अग्रिम उच्चगुणवत्तायुक्तं सम्पत्तिं अन्वेष्टुं .

बफेट् इत्यस्य निवेशस्य चालनेषु सर्वदा गहनविचाराः भवन्ति । ऐतिहासिकदत्तांशतः न्याय्यं चेत् बफेट् इत्यनेन यद्यपि त्रुटयः कृताः तथापि त्रुटयः केवलं अत्यल्पः अनुपातः एव भवति । शीर्षतः पलायनस्य पूर्वप्रकरणानाम् आधारेण बफेट् इत्यस्य अधिकांशः शीर्षतः पलायनस्य प्रकरणाः तुल्यकालिकरूपेण सफलाः अभवन् ।

अस्मिन् समये एप्पल् इत्यादीनां स्टॉकानां विक्रयणं किमर्थं स्टॉकदेवः चितवान्?

अनुमानं एकं यत् वर्तमानः विपण्यमूल्यांकनस्तरः उच्चपक्षे अस्ति, एप्पल्, बैंक् आफ् अमेरिका च सहितानाम् सम्पत्तिनां मूल्याङ्कनस्तरः लाभप्रदता च स्टॉकदेवानाम् स्टॉकचयनमानकान् न पूरयितुं शक्नोति।

अनुमान 2: भविष्ये पूंजीलाभकरस्य वृद्धेः विषये स्टॉकदेवताः आशां कुर्वन्ति यत् पूंजीलाभकरः न्यूनः भवति चेत् तेषां स्टॉकधारणानि बृहत् परिमाणेन न्यूनीकरिष्यन्ति येन पूंजीवृद्ध्या निवेशलाभस्य न्यूनीकरणं न भवति लाभकरः ।

अनुमानं ३ : स्टॉकदेवताः मन्यन्ते यत् भविष्ये विपण्यां हिंसक-उतार-चढावस्य जोखिमः भविष्यति ते स्वस्य भारी-धारणानां महतीं न्यूनीकरणं, धन-निष्कासनं त्वरितम्, स्वस्य नकद-भण्डारं च वर्धयित्वा जोखिमानां प्रतिरोधस्य क्षमतायां सुधारं करिष्यन्ति भविष्ये भवितुं शक्नुवन्तः सम्पत्तिमूल्ये उतार-चढावस्य जोखिमस्य सज्जतां कर्तुं सज्जाः भवन्तु।

अनुमान 4: स्टॉक देवता अग्रिमव्यवहारस्य कृते धनस्य स्थिरं स्रोतः प्रदातुं अन्याः व्यय-प्रभाविणः निवेशदिशाः प्राप्तवन्तः स्यात्।

बफेट् इत्यनेन द्वितीयत्रिमासे एप्पल्-समूहस्य स्टॉक्स् तीव्ररूपेण विक्रीतवान्, सम्भवतः एप्पल्-कम्पन्योः भागधारणानुपातः अत्यधिकः इति विचार्य, अपि च सः स्वस्य धारणानां महतीं न्यूनीकरणं कृत्वा स्वस्य स्थितिसंरचनायाः सन्तुलनं कृतवान् अपि च, बफेट् एप्पल् इत्यस्मिन् निवेशात् अतीव उदारं निवेशलाभं प्राप्तवान् अस्ति उच्चस्तरस्य एप्पल्-समूहस्य स्वस्य धारणानि न्यूनीकर्तुं धनं निष्कासयितुं स्थितिसंरचनायाः च संतुलनं कर्तुं अपि आवश्यकता अस्ति