समाचारं

अङ्कीकरणं विकासस्य कुञ्जी अभवत्, हैडिलाओ "नवीनगुणवत्तायुक्ता उत्पादकता" सह उत्पादानाम् सेवानां च नवीनतां करोति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह अङ्कीकरणं क्रमेण उद्यमानाम् उच्चगुणवत्तायुक्तविकासाय "दहनत्वरकं" जातम्, पारम्परिकभोजन-उद्योगे अपि अङ्कीकरणद्वारा प्रौद्योगिकी-जीनानि प्रविष्टानि सन्ति हैडिलाओ एकः उद्यमः अस्ति यः चीनीयखाद्यक्षेत्रे प्रारम्भे एव डिजिटलसुधारस्य आरम्भं कृतवान् हैडिलाओ इत्यस्य परिचालने महतीं भूमिकां निर्वहति तथा च परिचालनदक्षतायां सुधारः अभवत्।
विगतवर्षद्वये हैडिलाओ इत्यस्य नवीनताः एकस्य पश्चात् अन्यस्याः उद्भवाः अभवन्, अस्मिन् क्रमे डिजिटलसुधारस्य केन्द्रीकरणं परिष्कृतं व्यक्तिगतं च उपयोक्तृसञ्चालनं प्रति अपि झुकति। नवीन उत्पादकतायां चालितः हैडिलाओ इत्यस्य उपयोक्तृआवश्यकतानां नवीनतायाः च ग्रहणे अधिकसटीकलक्ष्याणि दिशाश्च सन्ति ।
हैडिलाओ उपभोक्तृणां व्यक्तिगत आवश्यकताः गृहीतुं अधिकविस्तृतसेवाः प्रदातुं च ऑनलाइन-प्रणाल्याः उपयोगं करोति । यथा, हैडिलाओ लघुकार्यक्रमस्य आदेशपृष्ठे उपभोक्तारः स्वस्य भोजनस्य प्राधान्यं चयनं कर्तुं शक्नुवन्ति, तदनन्तरं भोजनस्य समये कर्मचारी ग्राहकानाम् आवश्यकतानुसारं सेवां करिष्यति।
उत्पादनवीनीकरणस्य दृष्ट्या हैडिलाओ हैडिलाओ इत्यस्य व्यञ्जनानां, विपणनविषयाणां, लोकप्रियघटनानां च विषये सामाजिकमाध्यमेषु ऑनलाइन उपभोक्तृणां चर्चां संग्रहयिष्यति, अभिलेखयिष्यति च, ततः विश्लेषणं, अनुसन्धानं, अन्यकार्यं च कृत्वा व्यापारविभागाय नूतनं उत्पादविकासं प्रक्षेपणं च करिष्यति। निर्णयसमर्थनं प्रदातव्यम्। अस्मिन् तन्त्रे हैडिलाओ-नगरस्य बहवः नवीन-उत्पादाः ग्राहकैः सुस्वागताः अभवन्, यथा शुद्ध-मक्खन-घट-आधारः, गोमांस-विषयक-श्रृङ्खला, रास्पबेरी-दुग्ध-चायः इत्यादयः
विभिन्नानां ऑनलाइन-डिजिटल-उपकरणानाम् संचालनस्य अन्तर्गतं हैडिलाओ-संस्थायाः परिष्कृत-सञ्चालनं प्राप्तम् अस्ति, पुनरावर्तन-कठिन-कार्यात् जनान् मुक्तं च कृतम् अस्ति । ग्राहकानाम् उपरि ध्यानं दातुं कर्मचारिणां अधिकशक्तिः भवतु तथा च सेवासु भावनात्मकसम्बन्धाः भावनात्मकमूल्यं च निर्मातुं शक्नुवन्ति।
भविष्ये हैडिलाओ डिजिटल-सञ्चालनस्य अन्वेषणं निरन्तरं करिष्यति, "नवीन-उत्पादकता" अन्वेषयिष्यति, डिजिटल-प्रौद्योगिक्याः माध्यमेन उपभोक्तृभ्यः उत्तमं भोजन-अनुभवं आनयिष्यति, उद्यमस्य अग्रे विकासं च प्रवर्धयिष्यति
प्रतिवेदन/प्रतिक्रिया