समाचारं

चिकित्साविवादानाम् निवारणाय निराकरणाय च ठोसकानूनीसंरक्षणं प्रदातुं बीजिंग-क्रमाङ्कस्य ३ मध्यवर्ती-अस्पतालः, सर्वकारः, चिकित्सालयः च संयुक्तरूपेण स्रोते विवादानाम् निराकरणाय सहायतार्थं दशतन्त्रेषु कार्यं कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : चिकित्साविवादानाम् निवारणाय निराकरणाय च ठोसकानूनीगारण्टीं प्रदातुं बीजिंगस्य क्रमाङ्कस्य ३ मध्यवर्तीजनचिकित्सालये, सर्वकारः, चिकित्सालयः च संयुक्तरूपेण दशतन्त्रेषु कार्यं कुर्वन्ति येन स्रोते विवादानाम् निराकरणाय सहायता भवति

□ संवाददाता हुआङ्ग जी तथा जू वेइलुन

२०२३ तमस्य वर्षस्य अन्ते बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन चाओयाङ्ग-जिल्लास्वास्थ्य-आयोगे "कानूनी-लोकप्रियीकरणस्थानकं" स्थापितं, यत् "क सामञ्जस्यपूर्णः चिकित्सक-रोगी-सम्बन्धः तथा च चिकित्सक-रोगी-द्वन्द्वस्य समाधानम्" तन्त्रस्य कृते अन्यत् सकारात्मकं कदमम्। यथा यथा अन्तिमेषु वर्षेषु चिकित्साविवादप्रकरणानाम् संख्या वर्धमाना अस्ति तथा च चिकित्सालयस्य दायित्वदरः अधिकः एव अस्ति तथा च चिकित्साविवादानाम् नित्यं उत्पद्यमानस्य पृष्ठतः गभीराणां समस्यानां समाधानार्थं तथा च एतादृशविवादानाम् स्रोतः समाधानार्थं सर्वकार-अस्पताल-सम्बन्धस्य उपयोगः कथं करणीयः इति has become a key issue for Beijing No. 3 Middle School संस्था दिशानां विषये चिन्तयन् सक्रियरूपेण अन्वेषणं च कुर्वन् अस्ति।

बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयस्य उपनिदेशकः ज़ुए किआङ्गः अवदत् यत् चिकित्सालयः व्यवस्थितसर्वक्षणद्वारा आविष्कृतानां समस्याभ्यः आरब्धवान्, तथा च तृणमूलन्यायालयैः, जिलास्वास्थ्यआयोगैः च सह कार्यं कृत्वा परस्परसम्बद्धपरामर्शानां, प्रकरणसूचनानां, पर्यवेक्षणस्य च स्थापनायाः अन्वेषणं कृतवान् of implementation, judicial suggestions, etc. स्वास्थ्यविवादेन सह चर्चां कर्तुं दशकार्यतन्त्राणि सम्बध्दयन्तु यत् चिकित्साविवादानाम् स्रोतः कथं समाधानं कर्तव्यम्, चिकित्सासंस्थानां प्रबन्धनस्य सुधारं कथं प्रवर्धयितुं शक्यते, कानूनीसञ्चालनस्य स्तरं च कथं सुधारयितुम्।

चिकित्साविवादानाम् कठिनतानां प्रत्यक्षं निवारणम्

चिकित्साविवादप्रकरणानाम् संख्या वर्षे वर्षे वर्धमाना अस्ति, तथा च चिकित्साविवादानाम् समाधानस्य निवारणस्य च वर्तमानप्रक्रिया चिकित्सासंस्थानां अपूर्णविशिष्टसूचनादायित्वं, मानकीकरणम् इत्यादीनां बकायासमस्यानां सामनां करोति; of medical records that needs to be further strengthened, and the medical appraisal mechanism that needs to be further improved... ...बीजिंग क्रमाङ्क-३ मध्यवर्तीद्वारा संयुक्तरूपेण जारीकृते “सरकारैः अस्पतालैः च चिकित्साविवादानाम् संयुक्तरूपेण समाधानं निवारणं च विषये श्वेतपत्रे” जनन्यायालय, चाओयांग जिला जनन्यायालय, तथा चाओयांग जिला स्वास्थ्य आयोग, न्यायक्षेत्रे चिकित्साविवादस्य वर्तमान स्थितिः जनसामान्यं प्रति प्रस्तुता।

बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयस्य प्रथमनागरिकविभागस्य अध्यक्षस्य चेन् क्षियाओडोङ्गस्य मते २०१८ तः २०२३ पर्यन्तं बीजिंगन्यायालयेषु कुलम् ६,०४४ चिकित्साविवादप्रकरणानाम् अवलोकनं कृतम्, येषु चिकित्साक्षतिदायित्वविवादप्रकरणानाम् ७४.४% भागः आसीत् चिकित्साविवादप्रकरणानाम् महत्त्वपूर्णलक्षणं भवति यथा दीर्घकालीनविचारावधिः, उच्चविवादव्ययः, सशक्तव्यावसायिकता च तथापि दैनिककार्य्ये न्यायिकअङ्गानाम् स्वास्थ्यप्रशासनिकविभागानाञ्च मध्ये न्यूनः अन्तरक्रिया भवति, तथा च सूचनासाझेदारी अपर्याप्तः भवति सामान्यसमस्याः ये सन्ति ते चिकित्साव्यवस्थायाः अन्तः व्यापकरूपेण ज्ञातुं कठिनाः सन्ति, येन भिन्न-भिन्न-चिकित्सालयेषु अथवा एकस्मिन् चिकित्सालये भिन्न-भिन्न-विभागेषु अपि समानाः समस्याः पुनरावृत्तिः भवति

उपर्युक्तस्थितिं दृष्ट्वा बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन यत् समाधानं याचितं तत् सर्वकारस्य न्यायालयस्य च समन्वयः एव। अक्टोबर् २०२१ तमे वर्षे बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन न्यायक्षेत्रे स्वास्थ्यप्रशासनिकविभागस्य चिकित्सासंस्थानां च परामर्शस्य आधारेण चिकित्साविवादानाम् कृते त्रीणि सुविधाजनकतन्त्राणि प्रारब्धानि, यथा चिकित्साविवादानाम् विशिष्टप्रकरणानाम् अधिसूचनातन्त्रम्, न्यायिकसुझावतन्त्रम् चिकित्साविवादानाम् कृते, तथा च चिकित्साविवादानाम् प्रभावी कानूनम् दस्तावेजपरिवेक्षणं कार्यप्रदर्शनतन्त्रं च चिकित्सासंस्थानां अन्तः विभागानां मध्ये तथा विभिन्नचिकित्सासंस्थानां मध्ये सूचनासाझेदारीम् प्रवर्तयितुं स्वास्थ्यप्रशासनविभागस्य "एकतः बहुभ्यः" पर्यवेक्षणस्य प्रबन्धनस्य च प्रतिरूपस्य उपयोगं करोति , समग्रचिकित्साक्रियाकलापानाम् वैधतां सुधारयितुम्, तथा च समानचिकित्साविवादानाम् पुनरावृत्तिः परिहरति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन स्वास्थ्यविभागाय विशिष्टप्रकरणानाम् तृतीयचरणस्य सूचना दत्ता । अस्मिन् सन्दर्भे रोगी सुश्री लियू इत्यस्याः गर्भपातः जातः, पारम्परिकं चीनीयचिकित्सालयं गच्छन्ती च सहसा मूर्च्छिता अभवत् सा तत्कालं चिकित्सायै उच्चस्तरीयचिकित्सालये स्थानान्तरिता, शल्यक्रियायाः अनन्तरं संकटात् बहिः आसीत् तदनन्तरं सुश्री लियू बहिःरोगीविभागं चिकित्सालयं च न्यायालयं नीत्वा न्यायालयेन ज्ञातं यत् चीनीयचिकित्साबहिःरोगीविभागे लियूमहोदयायाः गर्भाशयनिष्कासनं कर्तुं आवश्यकाः परिवारनियोजनयोग्यताः नास्ति। "एतत् प्रकरणं प्राधिकरणं विना अभ्यासस्य व्याप्तेः परं चिकित्सासंस्थानां समस्यां उजागरितवान्, स्वास्थ्यप्रशासनिकविभागेन अस्याः घटनायाः पर्यवेक्षणे अद्यापि लूपहोल्स् सन्ति। न्यायालयेन लक्षितसुधारसुझावः अपि प्रस्ताविताः said, विशिष्टप्रकरणसूचनातन्त्रस्य स्थापनायाः अनन्तरं बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन स्वास्थ्यविभागाय कुलम् ५३ विशिष्टप्रकरणानाम् सूचना दत्ता अस्ति तथा च २० न्यायिकसिफारिशाः जारीकृताः, येन चिकित्सानियमानां विनियमानाञ्च स्थापनायै सुधाराय च प्रासंगिकचिकित्ससंस्थानां प्रचारः कृतः अस्ति तथा च चिकित्सासेवामानकानां सुधारणम्।

मुष्टिसंयोगेन विवादनिराकरणार्थं स्रोतः युद्धं कुरुत

संवाददाता ज्ञातवान् यत् चिकित्साविवादानाम् कृते त्रीणि सुविधाजनकतन्त्राणि प्रारम्भेण न्यायालयाः, स्वास्थ्यविभागाः, चिकित्सासंस्थाः च सामान्यसमस्यानां समाधानार्थं "कुंजी" अन्वेष्टुं शक्नुवन्ति।

द्वितीयं संस्करणं डाउनलोड् कुर्वन्तु

प्रथमसंस्करणात् निरन्तरं

शीघ्रमेव एतत् तन्त्रं समृद्धं कृत्वा व्यवहारे विकसितं जातम् तथा जिलास्वास्थ्यआयोगाः "अन्तर्जालपरामर्शः", "संयुक्तसंशोधन", "कानूनीप्रचारः", "प्रदर्शनरेफरी" तथा "विविधविवादनिराकरणम्" इत्यादीनि विशिष्टानि उपायानि च सर्वकार-अस्पतालसम्बन्धरूपरेखायां योजिताः, येन दशविशिष्टकार्यतन्त्राणि निर्मिताः चिकित्साविवादानाम् समाधानार्थं संयोजनमुष्टिप्रहाराः।

चाओयाङ्ग-मण्डलं बीजिंग-देशस्य बृहत्तमं जनसंख्यायुक्तं च मध्यनगरीयं मण्डलम् अस्ति, अस्य अधिकारक्षेत्रे १,९०० तः अधिकाः चिकित्सासंस्थाः सन्ति, येषु नगरस्य कुलनिदानस्य चिकित्सायाश्च १८.१४% भागः अस्ति, तथा च चिकित्सा-रोगीणां तुल्यकालिकरूपेण अधिकः भागः अपि अस्ति विवादाः । बीजिंग नम्बर 3 मध्यवर्ती अस्पतालस्य साहाय्येन चाओयाङ्गजिल्लास्वास्थ्यआयोगेन अस्पतालेन च संयुक्तरूपेण स्वस्रोते चिकित्साविवादानाम् निवारणाय, मध्यस्थतायै, निराकरणाय च चाओयाङ्गजिल्ला उपमञ्चः निर्मितः, यस्य समाधानं कर्तुं व्यावसायिकबलाः केन्द्रीकृताः चिकित्साविवादाः, तथा च एकस्मिन् समये न्यायक्षेत्रे चिकित्साविवादसम्बद्धानां कानूनीविषयाणां संयुक्तरूपेण सम्बोधनं समाधानविषये चर्चायै १० अधिकानि विशेषगोष्ठीनि आयोजितानि।

"बहुविवादनिराकरणतन्त्रस्य स्थापना स्रोततः चिकित्साविवादप्रकरणानाम् निवारणस्य न्यूनीकरणस्य च महत्त्वपूर्णः उपायः अस्ति।" मध्यस्थतामञ्चानां कृते विशेषव्यवस्थायाः स्थापनां सुधारणं च निरन्तरं कृतवान्, अधुना यावत् न्यायक्षेत्रे तृणमूलन्यायालयैः २३० तः अधिकाः प्रकरणाः एतेषु मञ्चेषु स्थानान्तरिताः, येषु १५ सफलतया मध्यस्थता कृता, ३५ मूल्याङ्कनार्थं स्थानान्तरिताः च .परिणामाः प्रारम्भे दर्शयन्ति।

तृतीयकचिकित्सालयेषु तेषां चिकित्साकर्मचारिणां च उपरि प्रदत्तानां प्रशासनिकदण्डानां मध्ये ५९.१% चिकित्सा अभिलेखैः सह सम्बद्धाः आसन् । गोपनीयता उल्लङ्घनस्य कारणेन जू इत्यस्य चिकित्सासंस्थायाः मुकदमानां प्रकरणस्य श्रवणं कुर्वन् बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन ज्ञातं यत् एकया चिकित्सासंस्थायाः नियमानाम् उल्लङ्घनेन रोगीनां चिकित्सा अभिलेखाः लीक् कृताः, यस्य परिणामेण रोगिणां व्यक्तिगतसूचनाः लीक अभवन् सम्बन्धितविवादानाम् पुनरावृत्तिं निवारयितुं न्यूनीकर्तुं च जून २०२४ तमे वर्षे बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन न्यायक्षेत्रस्य स्वास्थ्य-स्वास्थ्य-आयोगाय न्यायिक-अनुशंसाः जारीकृताः, यत्र न्यायक्षेत्रे स्थितानां चिकित्सा-संस्थानां चिकित्सा-सुधारार्थं आग्रहः करणीयः इति अनुशंसितम् अभिलेखप्रबन्धन प्रणाली तथा च कानूनानुसारं चिकित्सा अभिलेखानां लेखन, प्रबन्धन, उपयोग च प्रासंगिकविनियमानाम् सख्तीपूर्वकं कार्यान्वयनम्।

यतः दशतन्त्राणि वर्षद्वयं यावत् प्रचलन्ति, तस्मात् तृतीयमध्यमजनन्यायालयेन न्यायक्षेत्रे तृणमूलन्यायालयैः च एतत्सदृशानि कुलम् २० न्यायिकसूचनानि जारीकृतानि, येषु प्रत्येकं प्रत्यक्षतया चिकित्साउद्योगे प्रमुखसमस्यानां सम्बोधनं करोति, येषां कालखण्डे आविष्कृताः प्रकरणस्य विवेचनम् । सर्वेषु स्तरेषु स्वास्थ्यविभागाः अस्य महत्त्वं ददति, पत्रस्य सक्रियरूपेण प्रतिक्रियां ददति, तथा च एतस्य उपयोगं मार्गदर्शकरूपेण कुर्वन्ति यत् प्रासंगिकचिकित्ससंस्थाः चिकित्सानियमविनियमानाम् स्थापनां सुधारं च कर्तुं चिकित्सासेवामानकानां सुधारणाय च आग्रहं कुर्वन्ति। न्यायालयानाम् स्वास्थ्यविभागानाञ्च संयुक्तप्रयत्नेन अनियमितचिकित्सा अभिलेखलेखनस्य, रोगिणां व्यक्तिगतसूचनायाः अवैधरूपेण लीकेजस्य, बीजिंग-क्रमाङ्कस्य ३ मध्यवर्ती-अस्पतालस्य अधिकारक्षेत्रे चिकित्सासंस्थासु पञ्जीकरणं विना शिराभिः प्रवाहस्य च घटना प्रभावीरूपेण विपर्यस्तं जातम्

संवाददाता ज्ञातवान् यत् सर्वकार-अस्पताल-सम्बद्धता-तन्त्रस्य ढाञ्चे बीजिंग-क्रमाङ्क-३ मध्यवर्ती-जनन्यायालयेन प्रदर्शन-निर्णयार्थं प्रतिनिधि-चिकित्सा-विवाद-प्रकरणानाम् सक्रियरूपेण चयनं कृतम्, तथा च क्षेत्रे सम्भाव्य-विवादानाम् प्रदर्शन-मार्गदर्शनं प्रदत्तम् चिकित्सालया परीक्षणं प्रति पदोन्नतिः अभवत् . तदतिरिक्तं न्यायाधीशाः समये समये सर्किट् परीक्षणं कर्तुं वा कानूनीशिक्षायाः प्रवर्धनार्थं वा, "अनुकूलितं" कानूनीसमर्थनं च प्रदास्यन्ति अधुना एव अस्मिन् चिकित्सालये चिकित्साविवादनिराकरणाय हरितमार्गः अपि उद्घाटितः अस्ति यत् तृतीयपक्षस्य मञ्चेन मध्यस्थतां कृत्वा प्राप्तानां केषाञ्चन चिकित्साविवादप्रकरणानाम् कृते न्यायालयः समीक्षायाः अनन्तरं पक्षयोः अनुरोधेन शीघ्रमेव प्रकरणस्य पुष्टिं कर्तुं शक्नोति।

पूर्तिदरं सुधारयितुम् स्रोतप्रबन्धनस्य कार्यान्वयनम्

बीजिंग-क्रमाङ्कस्य ३ मध्य-अस्पतालस्य प्रथम-सिविल-न्यायालयस्य सहायकन्यायाधीशः फैन् सिडी सहमतसमये चिकित्सालये आगत्य रोगीम् निर्वहन-प्रक्रियाः पूर्णं कर्तुं आग्रहं कृतवान् अष्टवर्षीयः चिकित्साविवादः समाप्तः। फैन सिडी इत्यनेन पत्रकारैः उक्तं यत् विवादस्य निराकरणे विलम्बस्य कारणात् अस्मिन् प्रकरणे रोगी अष्टवर्षपर्यन्तं चिकित्सालये एव स्थितवान् यतः प्रकरणस्य अपीलं बीजिंग क्रमाङ्कस्य ३ मध्यवर्ती जनन्यायालये कृत्वा न्यायाधीशः बहु कार्यं कृतवान् तथा च... अन्ततः पक्षद्वयं निपटनं प्राप्तवन्तौ । अस्मिन् समये तस्याः चिकित्सालये भ्रमणं "निरीक्षण-कार्यन्वयन-तन्त्रस्य" आवश्यकतानां अनुसरणं कर्तुं आसीत् यत् मध्यस्थता-सम्झौता स्थाने कार्यान्वितः इति सुनिश्चितं भवति स्म

संवाददाता ज्ञातवान् यत् सर्वकारस्य न्यायालयस्य च दशसु संयुक्ततन्त्रेषु अन्यतमं पर्यवेक्षण-निष्पादन-तन्त्रं प्रकरणस्य श्रवणं कुर्वन् न्यायाधीशः एकदा एव प्रकरणस्य निर्णयं न कर्तुं, अपितु ऋणदातारं अन्तः भुक्ति-दायित्वं कर्तुं निरन्तरं आग्रहं कर्तुं प्रवृत्तः अस्ति प्रभावी कानूनी दस्तावेजे निर्धारितं कार्यप्रदर्शनकालः। आँकडानुसारं बीजिंग-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन सम्प्रति स्वस्य अधिकारक्षेत्रे तृणमूलन्यायालयैः सह मिलित्वा चिकित्सासंस्थाभ्यः कार्यप्रदर्शनार्थं आग्रहं कर्तुं ४२२ प्रथमद्वितीयपदस्य सिविलप्रकरणाः सम्पन्नाः, यत्र कुलप्रदर्शनराशिः १० कोटिभ्यः अधिका अस्ति yuan, प्रभावीरूपेण सुनिश्चितं करोति यत् सम्बद्धानां पक्षानाम् अधिकाराः हिताः च समये प्रभावीरूपेण च साकाराः भवन्ति।

पार्टी नेतृत्वसमूहस्य सचिवः, बीजिंग क्रमाङ्क-३ मध्यवर्ती-अस्पतालस्य अध्यक्षः च झाङ्ग झाओक्सिया पत्रकारैः अवदत् यत् वर्षद्वयस्य अन्वेषणस्य अनन्तरं सर्वकार-अस्पताल-सम्बन्धस्य दश कार्य-तन्त्राणि मानकीकृतस्य, व्यवस्थितस्य, व्यवस्थितस्य, परिपक्वस्य च दीर्घस्य समुच्चयस्य निर्माणं कृतवन्तः -अवधितन्त्राणि सामञ्जस्यपूर्णं चिकित्सक-रोगी-सम्बन्धं निर्मातुं तथा च चिकित्साविवादानाम् प्रभावीरूपेण निवारणं निराकरणं च ठोसकानूनीप्रतिश्रुतिं प्रददति। (हुआङ्ग जी तथा जू वेइलुन)

(कानूनी दैनिक) ९.

प्रतिवेदन/प्रतिक्रिया