समाचारं

बीजिंग-नगरं होटेल-उद्योगस्य कृते उच्चगुणवत्तायुक्तानां विकास-उपायानां अध्ययनं, सूत्रीकरणं च करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के बीजिंग-नगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरो-संस्थायाः अनुसारम् अस्मिन् ग्रीष्मकाले बीजिंग-नगरं सर्वाधिकं लोकप्रियं ग्रीष्मकालीनयात्रास्थलं जातम्, यत्र जुलैमासे अस्य नगरस्य होटेल्-स्थानेषु कुलम् ९९.७ मिलियन-पर्यटकाः आगताः पूर्णवर्षस्य दृष्ट्या अस्मिन् वर्षे नगरे होटेल-अतिथिनां कुलसंख्या १० कोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति । पर्यटनविपण्यस्य उल्लासपूर्णविकासेन सेवाउद्योगस्य उच्चगुणवत्तायुक्तविकासाय अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । होटेल-उद्योगाय नूतनानि उपायानि निर्माय बीजिंग-नगरं पर्यटनस्थलेषु सेवानां पुनः मानकीकरणं, सुधारं च कुर्वन् अस्ति । आन्तरिकपर्यटनस्य दृष्ट्या वर्षस्य उत्तरार्धे बीजिंग-देशः पर्यटन-उत्पादाः, भाषा-वातावरणं च इत्यादीनां विषयाणां समाधानं कर्तुं केन्द्रीक्रियते । बीजिंग-नगरस्य पर्यटन-उद्योगः उच्चगुणवत्तायुक्तेन विकासं कुर्वन् पर्यटन-लोकसेवानां गुणवत्तायां निरन्तरं सुधारं करिष्यति ।

गतवर्षस्य समानकालस्य तुलने १४.३ लक्षं यात्रिकाणां वृद्धिः

अस्मिन् वर्षे आरम्भात् पर्यटनविपण्यं यदा प्रफुल्लितं भवति तदा बीजिंग-नगरेण सेवा-उद्योगस्य उच्चगुणवत्ता-विकासाय अपि प्रासंगिकाः व्यवस्थाः कृताः

वर्तमान ग्रीष्मकालीनविपण्यं केन्द्रीकृत्य, बीजिंगनगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरोद्वारा प्रकाशितदत्तांशस्य अनुसारम्, अस्मिन् ग्रीष्मकालात् आरभ्य बीजिंगनगरं सर्वाधिकं लोकप्रियं ग्रीष्मकालीनपर्यटनस्थलं जातम्। विगतजुलाईमासे नगरस्य होटेलेषु कुलम् ९.९.७ मिलियनं पर्यटकाः प्राप्ताः, प्रतिदिनं औसतेन ३२०,००० पर्यटकाः, गतवर्षस्य समानकालस्य ८.५४ मिलियनपर्यटकानाम् अपेक्षया १४.३ मिलियनं अधिकाः, तथा च औसतेन ४६,००० पर्यटकाः प्रतिदिनं गतवर्षस्य अपि तस्मिन् एव दिने। पूर्णवर्षस्य दृष्ट्या अस्मिन् वर्षे नगरे होटेल-अतिथिनां कुलसंख्या १० कोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति ।

निरन्तरं प्रबलं विपण्यमागधा अपि सेवाउद्योगस्य विकासाय अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति। बीजिंग-नगरपालिका-संस्कृति-पर्यटन-ब्यूरो-इत्यस्य मार्केट्-प्रबन्धन-विभाग-द्वितीयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ते सम्प्रति "नवयुगे राजधानी-होटेल-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं अनेकाः उपायाः" इति अध्ययनं, सूत्रीकरणं च कुर्वन्ति, प्रयतन्ते च यथाशीघ्रं तस्य परिचयं कार्यान्वयनञ्च कर्तुं।

पर्यटन-होटेल-उद्योगस्य वरिष्ठः अर्थशास्त्री झाओ हुअन्यान् इत्यस्य मते पर्यटन-उद्योगस्य विकासस्य महत्त्वपूर्णः भागः होटल-स्वागतस्य गुणवत्तायाः पर्यटन-उद्योगस्य विकास-स्तरस्य महत्त्वपूर्णः प्रभावः भवति होटलस्वागतक्षमता तथा स्तरस्य सुनिश्चित्य व्यावहारिकपरिहारस्य आवश्यकता वर्तते अतः बीजिंगस्य कृते नूतनानि उपायानि प्रवर्तयितुं अतीव समयसापेक्षं आवश्यकं च।

तदतिरिक्तं होटेल-उद्योगस्य कृते नूतनानि उपायानि निर्मातुं अतिरिक्तं बीजिंग-नगरेण दर्शनीयस्थलानां आरक्षणं अनुकूलितं कृत्वा पर्यटन-लोकसेवा-सुविधानां (उपकरणानाम्) गुणवत्ता-सुधारं सुदृढं कृतम् अस्ति अवगम्यते यत् पूर्वं बीजिंग-नगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरो पर्यटनस्थलानां आरक्षणं टिकटक्रयणं च पूर्णतया रद्दीकर्तुं सूचनां जारीकृतवान्, तथैव दर्शनीयस्थलानां कृते आरक्षणसेवाः अवधारणं कृत्वा टिकटक्रयणसेवानां अनुकूलनार्थं प्रयतन्ते स्म

विदेशीय कार्ड उपभोगस्वीकारस्य पूर्णकवरेजं प्राप्तुं

अस्मिन् वर्षे प्रथमार्धे बीजिंग-नगरस्य अन्तःपर्यटन-विपण्ये "त्वरण-बटनम्" दबावितम्, अस्मिन् वर्षे बीजिंग-नगरस्य होटेल-उद्योगे अपि आगच्छन्तः पर्यटकाः वृद्धिः भविष्यन्ति

बीजिंग-नगरपालिका-संस्कृति-पर्यटन-ब्यूरो-द्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरी-मासात् जून-मासपर्यन्तं बीजिंग-नगरे प्रायः १६.५८२ मिलियनं अन्तः गच्छन्तः पर्यटकाः प्राप्ताः, येन वर्षे वर्षे २४५.६% वृद्धिः अभवत् तस्मिन् एव काले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अपि मुटियन्यु ग्रेट् वॉल इत्यादिभ्यः आन्तरिकपर्यटनस्य केभ्यः लोकप्रियेभ्यः दर्शनीयस्थानेभ्यः ज्ञातवान् यत् वर्षस्य प्रथमार्धे आगच्छन्तीनां पर्यटकानाम् संख्या ३०% अस्ति, तथा च संख्या अद्यापि वर्धमाना अस्ति .

यथा यथा आगच्छन्तः पर्यटकाः क्रमेण वर्धन्ते तथा तथा भुक्तिसुविधायाः प्रचारः उद्योगे सामान्यं केन्द्रं जातम् । अवगम्यते यत् चीनस्य जनबैङ्कस्य बीजिंगशाखायाः सह मिलित्वा बीजिंगनगरपालिकायाः ​​संस्कृतिपर्यटनब्यूरो ७३२ त्रितारकाणां ततः अधिकानां, त्रितारकसमतुल्यानाम् अतारकहोटेलानां च भुक्तिसुविधाकार्यं सम्पन्नवान् अथवा नगरे मानकानां उपरि, विदेशीयकार्डस्वाइपिंगक्रयणस्य पूर्णस्वीकारं साक्षात्करोति, आच्छादितं, प्रत्येकं होटलं विदेशीयपत्तेः स्वाइपिङ्गार्थं 2 POS यन्त्राणां कृते न्यूनं न भवति, तथा च चतुर्तारकपञ्चतारकहोटेलानि एटीएमयन्त्राणि, स्वयमेव -विदेशीयमुद्राविनिमययन्त्राणां सेवां वा मैनुअलविनिमयसेवानां वा।

केम्पिन्स्की होटेल् बीजिंग लुफ्थान्सा सेण्टर इत्यस्य राजस्वप्रबन्धननिदेशकः लियू बो इत्यनेन उक्तं यत् इनबाउण्ड् मार्केट् सदैव होटेलस्य प्रमुखं केन्द्रं भवति। सितम्बरमासात् अक्टोबरमासपर्यन्तं पारम्परिकः अन्तःस्थपर्यटनविपण्यं चरमऋतुस्य आरम्भं करिष्यति सम्प्रति होटलानि विदेशेषु चैनलैः सह सहकार्यं सुदृढां कुर्वन्ति, अधिकान् अन्तर्राष्ट्रीयव्यापारान्, आगच्छन्तीविदेशीयपर्यटकानश्च प्रवर्तयितुं आशां कुर्वन्ति, येन ते होटेलराजस्वस्य नूतनवृद्धिबिन्दुः भवन्ति।

वर्षस्य उत्तरार्धे आन्तरिकपर्यटनविपण्ये कार्यस्य केन्द्रीकरणस्य विषये वदन् बीजिंगनगरपालिका संस्कृतिपर्यटनब्यूरो इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे सेवासुधारः, पर्यटनउत्पादाः इत्यादीनां समस्यानां समाधानं कर्तुं केन्द्रीक्रियते , प्रचारं प्रचारं च, भाषावातावरणं च, तथा च सेवास्तरं सुदृढं कृत्वा वीजा-मुक्तप्रवेशकार्यक्रमानाम् एकां श्रृङ्खलां उत्तेजयति ।

झाओ हुआन्यान् इत्यस्य मतं यत् आगामिपर्यटनस्य स्वागतस्य स्तरं सुधारयितुम् बीजिंगस्य प्रासंगिकाः उपायाः निश्चितरूपेण आगामिनि आगमनपर्यटनशिखरस्य समये परीक्षिताः कार्यान्विताः च भविष्यन्ति, तथा च होटेल-उद्योगस्य कार्यप्रदर्शने उन्नयनार्थं प्रबलं प्रेरणा अपि भविष्यन्ति |. होटेलेषु पूर्वमेव अधिकसुलभसेवाः आधारभूतसंरचनानि च सज्जीकर्तुं आवश्यकाः सन्ति, यत्र भुगतानसाधनानाम् उन्नयनं, विशेषभोजनस्य आरम्भः, बहुभाषिकसेवाः च सन्ति

"बीजिंग-पर्यटन-बाजारस्य उच्च-गुणवत्ता-विकासं प्राप्तुं उद्योगे सर्वेषां पक्षानां परस्परं पूरकत्वेन पर्यटनसेवानां गुणवत्तां स्तरं च सुधारयितुम् एकत्र कार्यं कर्तुं आवश्यकता वर्तते, तथा च पर्यटकानाम् विविधतापूर्णानां गुणवत्तापूर्णानां च आवश्यकतानां पूर्तिः अधिकतया करणीयम् उक्तवान्‌।

बीजिंग बिजनेस डेली रिपोर्टर वू कियुन

चित्रस्रोतः : बीजिंग नगरपालिका संस्कृतिपर्यटन ब्यूरो

प्रतिवेदन/प्रतिक्रिया