समाचारं

बीजिंग-बाल-चिकित्सालयात् नेत्रचिकित्सकाः निःशुल्क-चिकित्सालये, परामर्शाय च उरुम्की-नगरम् आगच्छन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कठिननेत्ररोगयुक्तानां बालकानां परिवारेषु एतत् तथ्यं ध्यानं दातव्यं यत् बीजिंगबालचिकित्सालये नेत्रचिकित्सकाः निःशुल्कचिकित्सालये परामर्शार्थं च उरुम्कीनगरम् आगच्छन्ति।

Xinjiang Net News (रिपोर्टरः वू Zhijie, संवाददाता Qin Zijin) ग्रीष्मकाले नेत्रस्य परिचर्यायाः नेत्रसंरक्षणस्य च चिकित्सासेवाः प्रदातुं, नेत्रस्य परिचर्यायाः नेत्रस्य च परिचर्यायाः विषये युवानां जागरूकतां वर्धयितुं, कठिननेत्रयुक्तानां बालकानां परिवारेषु अधिका सहायतां आनेतुं च diseases, Beijing Children's Hospital Xinjiang Hospital 8 अगस्त दिनाङ्के उद्घाटितं भविष्यति निःशुल्कचिकित्सालयानि विशेषज्ञपरामर्शक्रियाकलापाः च मार्चमासस्य 7 तथा 8 दिनाङ्के भविष्यन्ति।

अवगम्यते यत् 7 अगस्तदिनाङ्के 10:30 तः 14:00 वादनपर्यन्तं भवन 2, Xinjiang Hospital, Beijing Children's Hospital इत्यस्य प्रथमतलस्य लॉबीमध्ये निःशुल्कं नेत्रचिकित्सालयं भविष्यति परामर्शविशेषज्ञः उपमुख्यचिकित्सकः अस्ति बीजिंग-बाल-अस्पतालस्य नेत्रविज्ञानविभागः यः हालमेव उरुमकी-नगरे कार्यं कर्तुं आगतः , नेत्रविज्ञानस्य डॉक्टरेट्-अभ्यर्थी, बीजिंग-बाल-अस्पतालस्य झिंजियांग-अस्पतालस्य नेत्रविज्ञानविभागस्य निदेशकः Bai Xueqing. सः बालरोगचिकित्साशास्त्रे विविधसामान्यकठिनरोगाणां निदानं चिकित्सां च कर्तुं, बालकेषु किशोरेषु च अदूरदर्शनस्य निवारणे नियन्त्रणे च कुशलः अस्ति; ., तथा च बालकेषु कर्णिका-नेत्ररोगाः, आनुवंशिकनेत्ररोगाणां नेत्र-अर्बुदानां च चिकित्सां चिकित्सा-संशोधनं च।

झिन्जियाङ्ग-नगरे कठिननेत्ररोगयुक्तानां बालकानां परिवारानां चिकित्सा-आवश्यकतानां पूर्तये चिकित्सालये बीजिंग-नगरस्य विशेषज्ञं प्रोफेसरं ली ली-इत्येतम् उरुम्की-नगरं आमन्त्रितवान् यत् सः कठिननेत्ररोगयुक्तानां बालकानां परामर्शं चिकित्सां च कर्तुं शक्नोतिपरामर्शसमयः ८ अगस्तदिनाङ्के सायं १५:३०-१८:३० वादने भवति, यत् भवनं २, झिन्जियाङ्ग-अस्पताले, बीजिंग-बाल-अस्पतालस्य द्वितीयतलस्य नेत्रविज्ञानविशेषज्ञचिकित्सालये स्थितम् अस्ति

एतत् अवगम्यते यत् ली ली बीजिंग-बालचिकित्सालये नेत्रविज्ञानविभागस्य निदेशकः, मुख्यचिकित्सकः, प्राध्यापकः, डॉक्टरेट्-परिवेक्षकः च अस्ति । सः बालानाम् अपवर्तनदोषाणां, स्ट्रेबिस्मस, अम्ब्लिओपिया, निस्ताग्मस इत्यादीनां बालनेत्ररोगाणां निदानं चिकित्सां च कर्तुं कुशलः अस्ति , तथा जन्मजात मोतियाबिंदस्य मोतियाबिन्दुस्य च शल्यक्रियायाः अनन्तरं गम्भीरे अम्ब्लियोपियायां दृष्टिकार्यस्य पुनर्निर्माणम्।

प्रतिवेदन/प्रतिक्रिया