समाचारं

शीघ्रं संग्रहयन्तु !फेङ्गताईमण्डले ४४ निर्दिष्टाः औषधालयाः व्यक्तिगतचिकित्साबीमालेखाः उद्घाटिताः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अधुना चिकित्साबीमालेखे यत् धनं तत् प्रत्यक्षतया औषधक्रयणार्थं अन्तर्जालद्वारा उपयोक्तुं शक्यते। न केवलं भवान् स्वस्य कृते, अपितु स्वपरिवारस्य कृते अपि तत् क्रेतुं शक्नोति। क्रयणानन्तरं सवारः तत् प्रत्यक्षतया भवतः गृहं प्रति वितरति। एतत् सुलभं च शीघ्रं भवतः व्यक्तिगतचिकित्साबीमालेखे एकः अधिकः कोषः अस्ति।”
अधुना एव यदा फेङ्गताई-मण्डले निवसन्ती सुश्री झाङ्गः मेइटुआन् एप्-मञ्चे औषधानि क्रीणाति स्म तदा सा ज्ञातवती यत् अनेकेषु ऑनलाइन-औषधालयेषु विविधानि गृह-औषधानि "चिकित्सा-बीमा-खाते" इति लघु-नील-लेबल्-युक्तानि सन्ति क्रयणार्थं औषधानि।
अनेकाः चिकित्साबीमा निर्दिष्टाः औषधालयाः उपलभ्यन्ते
औषधं ऑनलाइन क्रेतुं स्वस्य चिकित्साबीमा व्यक्तिगतलेखस्य उपयोगं कुर्वन्तु
1 जुलाईतः आरभ्य अस्मिन् नगरे बीमितव्यक्तिः स्वस्य चिकित्साबीमाव्यक्तिगतलेखानां उपयोगेन चिकित्साबीमा निर्दिष्टेषु खुदरा औषधालयेषु ऑनलाइन-रूपेण क्रयणं कर्तुं शक्नुवन्ति निर्दिष्टाः खुदरा औषधालयाः 16 प्रशासनिकजिल्हेषु आर्थिकविकासं च कवरयन्ति नगरे क्षेत्राणि सन्ति । जुलाईमासस्य अन्ते फेङ्गताईमण्डले औषधालयानाम् संख्यायां वृद्धिः अभवत्, तथा च ४४ निर्दिष्टाः औषधालयाः जेडी डॉट कॉम्, मेइटुआन् च मञ्चेषु एतां सेवां उद्घाटितवन्तः आसन्
विशिष्टा औषधालयसूचीसूचना निम्नलिखितरूपेण अस्ति ।
स्वस्य चिकित्साबीमाव्यक्तिगतलेखस्य उपयोगं ऑनलाइन कुर्वन्तु
औषधक्रयणस्य विस्तृताः प्रक्रियाः
Meituan APP उदाहरणरूपेण गृहीत्वा, Meituan औषधक्रयण-अन्तरफलकं प्रविष्टुं "वैद्यं दृष्ट्वा औषधं क्रीणीत" इति क्लिक् कुर्वन्तु । "Nearby Urgent Delivery" इति स्तम्भे अधः स्क्रॉलं कुर्वन्तु तथा च सूचीयां तानि ऑनलाइन औषधालयाः चयनं कुर्वन्तु ये गन्तव्यस्थानस्य समीपे सन्ति येषां भुक्तिः चिकित्साबीमा व्यक्तिगतखातेन कर्तुं शक्यते। तस्मिन् एव काले नागरिकाः प्रत्यक्षतया अन्तरफलकस्य उपरि ज्ञातानि “चिकित्साबीमालेखानि” औषधालयाः अपि अन्वेष्टुं शक्नुवन्ति ।
औषधक्रयण मार्गदर्शिका
व्यक्तिगतचिकित्साबीमालेखानां ऑनलाइन उपयोगं कुर्वन्तः नागरिकाः न केवलं स्वस्य कृते, अपितु स्वपरिवारस्य सदस्यानां कृते अपि OTC औषधानि क्रेतुं शक्नुवन्ति, येन व्यक्तिगतचिकित्साबीमालेखानां परस्परसहायतास्तरः, निधिप्रयोगस्य सुविधा च अधिकं सुधारः भवति
जूनमासे अस्य कार्यस्य नगरपालिकानियोजनात् आरभ्य फेङ्गताईमण्डलेन सक्रियरूपेण कार्यान्वितं कृत्वा शीघ्रं प्रतिक्रिया दत्ता, न्यायक्षेत्रे निर्दिष्टेषु खुदरा औषधालयेषु ओटीसी-औषधानां ऑनलाइन-भुगतानविषये संगोष्ठी आहूता, गतिं गुणवत्तां च सुनिश्चित्य प्रदातुं औषधालयव्यापारस्वीकारकार्यं च कृतम् बीमाकृतानां कृते सुविधाजनकसेवाः औषधालयानाम् प्रथमः समूहः जुलैमासस्य प्रथमदिनाङ्के प्रारम्भः भविष्यति। भविष्ये नगरपालिकानियोजनानुसारं तस्य प्रचारः अधिकः भविष्यति।
प्रतिवेदन/प्रतिक्रिया