समाचारं

लोकप्रियः विज्ञानस्य भिडियोनिर्माता ली योङ्गले : अन्तर्जालद्वारा विज्ञानस्य लोकप्रियतां प्रवर्धितं, मम सुखं च प्राप्तम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे मम देशस्य अन्तर्राष्ट्रीय-अन्तर्जालस्य पूर्ण-विशेषता-प्रवेशस्य ३० वर्षाणि पूर्णानि सन्ति अस्मिन् विषये बीजिंग-न्यूज-शेल्-वित्त-सम्वादकेन अन्तर्जाल-विकासस्य साक्षी लोकप्रिय-विज्ञान-वीडियो-निर्माता च ली योङ्गले-इत्यस्य साक्षात्कारः कृतः ली योङ्गले इत्यनेन उक्तं यत् अन्तर्जालस्य लक्षणं संसाधनसाझेदारी अस्ति, येन छात्राः न्यूनव्ययेन उच्चगुणवत्तायुक्तानि शैक्षिकसम्पदां प्राप्तुं शक्नुवन्ति। "कोऽपि छात्रः कुत्रापि भवतु, कदापि मोबाईलफोनेन एतान् पाठ्यक्रमान् शिक्षितुं शक्नोति।"
"अन्तर्जालस्य विषये ज्ञानस्य भिडियो अपि स्वकीयं स्थानं भवति" इति सः मन्यते यत् विज्ञानस्य लोकप्रियीकरणं सम्यक् सार्थकं च वस्तु अस्ति, अन्तर्जालः च तं प्रत्यक्षतया ज्ञानस्य जिज्ञासुभिः असंख्यजनैः सह सम्बद्धं करोति, एतादृशं सम्यक् सार्थकं च वस्तु प्रवर्धयति वस्तु। तस्मिन् एव काले सः बहु ज्ञानं ज्ञात्वा सुखं प्राप्तवान् ।
साक्षात्कारस्य प्रतिलिपिः निम्नलिखितरूपेण अस्ति ।
प्रथमं मया अन्तर्जालस्य उपयोगः “दत्तांशकोशः” इति कृतम् ।
बीजिंग न्यूज शेल वित्त: प्रथमवारं कदा भवन्तः ऑनलाइन गतवन्तः ?
ली योङ्गले : प्रथमवारं अहं १९९९ तमे वर्षे ऑनलाइन अगच्छम् तस्मिन् समये उच्चविद्यालयस्य प्रवेशपरीक्षा समाप्तवती आसीत्, मम किमपि कार्यं नासीत्, अतः अहं QQ इत्यत्र अन्तर्जालस्य अन्वेषणं कथं कर्तव्यमिति ज्ञातुं अन्तर्जाल-कफे-गृहं गतः। यदा अहं जानामि यत् एते जनाः QQ इत्यत्र अन्वेषिताः वास्तविकाः जनाः सन्ति तदा अहं बहु उत्साहितः अभवम्। यतः सामान्यतया मित्राणि व्यक्तिगतरूपेण प्राप्तुं पूर्वं अस्मिन् समये अहं सहसा आविष्कृतवान् यत् अहं अन्तर्जालमाध्यमेन अपि मित्राणि कर्तुं शक्नोमि, अहं विशेषतया उत्साहितः अभवम्
बीजिंग न्यूज शेल वित्त: २०१७ तमे वर्षे प्रथमवारं भवतः भिडियो अन्तर्जालस्य लोकप्रियः अभवत्, तस्मिन् समये भवतः भावनानां विषये वक्तुं शक्नुथ वा?
ली योङ्गले : एकदा प्रातःकाले मम दूरभाषः मम जागरणात् पूर्वं ध्वनितवान् यत् भवान् उष्ण-अन्वेषणे अस्ति इति अहं तदा न अवगच्छामि स्म। पश्चात् कश्चन मां अवदत् यत् भवान् एकं निश्चितं सॉफ्टवेयरं डाउनलोड् कृतवान् तस्मिन् च भवतः एषः विडियो अस्ति तदनन्तरं मया ज्ञातं यत् अष्टवर्षपूर्वं यदा अहं स्नातकः छात्रः आसम् तदा अहं एकस्मिन् ट्यूटोरियल क्लास् मध्ये व्याख्यानं ददामि स्म , लीप इयर्स् इत्यस्य विषये वदन् अप्रत्याशितरूपेण अयं लघुः अनुच्छेदः अन्तर्जालस्य उपरि प्रकाशितस्य अनन्तरं लोकप्रियः अभवत् तस्मिन् समये अतीव उत्साहितः अभवत् । तदा एव अहं अवगच्छामि यत् मूलसामग्री यदि आकर्षकं भवति तर्हि अन्तर्जालस्य महत् प्रभावं कर्तुं शक्नोति।
बीजिंग न्यूज शेल वित्त: भौतिकशास्त्रस्य शिक्षकत्वेन भवन्तः स्वयमेव अन्तर्जालस्य उपरि अपि भिडियो अपलोड् करिष्यन्ति किं भवन्तः कदापि अन्तर्जालस्य प्रभावस्य विषये चिन्तितवन्तः?
ली योङ्गले : मम प्रारम्भिकविचारः केवलं मम शिक्षणसामग्रीम् ऑनलाइन चालयितुं आसीत्, यतः अहं उच्चविद्यालयस्य भौतिकशास्त्रस्पर्धासु पाठयन् अतीव श्रान्तः अभवम् अहं चिन्तयन् आसीत् यत् मम दबावस्य न्यूनीकरणाय केचन पद्धतयः उपयोक्तुं शक्नोमि वा, अतः अहं किञ्चित् ज्ञानं स्थापयितुं चिन्तितवान् यत् अहं कक्षायां न पाठितवान् तत् लघुविडियोरूपेण रिकार्ड् कर्तुं क्लिक् कृत्वा छात्राः स्वयमेव द्रष्टुं शक्नुवन्ति। अहम् अपि अधिकान् छात्रान् स्वागतं करोमि यत् ते मम ऑनलाइन अनुसरणं कुर्वन्तु।
२०१८ तमस्य वर्षस्य आरम्भे अहं आधिकारिकतया अन्तर्जालस्य लोकप्रियविज्ञानस्य भिडियो निर्मातुम् आरब्धवान् एतावता मया प्रायः ४०० भिडियाः अपलोड् कृताः, अन्तर्जालस्य मध्ये २ कोटिभ्यः अधिकाः प्रशंसकाः, सञ्चितरूपेण च अरबौ दृश्याः सन्ति प्रथमं अहं अन्तर्जालस्य उपयोगं मम कृते दत्तांशकोशरूपेण, साधनरूपेण च कर्तुम् इच्छामि स्म, परन्तु अधिकाः मित्राणि मां ज्ञास्यन्ति इति अहं न अपेक्षितवान् ।
अन्तर्जालविज्ञानस्य लोकप्रियतायाः कारणात् अहं ज्ञानं शिक्षितुं सुखं च प्राप्तवान्
बीजिंग न्यूज शेल वित्त: भवतः बहवः लोकप्रियाः विज्ञान-वीडियाः अन्तर्जाल-माध्यमेन लोकप्रियाः अभवन् यतः तेषु बहवः उष्ण-विषयाः संयोजिताः सन्ति, सरल-पदैः च व्याख्यायन्ते ।
ली योङ्गले : अहं प्रथमं अन्तर्जालस्य लोकप्रियविज्ञानस्य भिडियो निर्मातुं न चिन्तितवान् यत् पाठ्यपुस्तकज्ञानं दैनन्दिनजीवनेन सह संयोजयित्वा किञ्चित् उत्तमं परिणामं प्राप्नुयात् इति पश्चात् एकः सहपाठी मां अवदत् यत् जीवने उष्णसूचनया सह संयोजितुं शक्यते। मया ज्ञातं यत् जीवने बहवः विषयाः वस्तुतः वैज्ञानिकसत्यं धारयन्ति अहं केवलं वक्तुम् इच्छामि यत् वैज्ञानिकसत्यं खनितुं अत्यन्तं रोचकं भवति। यथा, महामारीकाले बहवः जनाः स्वगृहेषु आक्सीमीटर्-मापकं सज्जीकृतवन्तः यदि भवान् आक्सीमीटर्-सिद्धान्तं व्याख्यातुम् इच्छति तर्हि जीवविज्ञानं, भौतिकशास्त्रं, गणितं च सहितं ज्ञानस्य अनेकाः पक्षाः समाविष्टाः भवेयुः a conclusion. , कथं आक्सीमीटर् करणीयम्। अस्मिन् क्रमे अहं वस्तुतः बहु ज्ञानं ज्ञात्वा सुखं प्राप्तवान् ।
अन्तर्जालस्य प्रवृत्तिः चॉकलेट्-पेटी इव अस्ति, भवन्तः कदापि न जानन्ति यत् अग्रिमस्य खण्डस्य स्वादः कीदृशः भविष्यति। अहम् अद्यापि प्रथमं लोकप्रियं भिडियो "What's going on in Leap Year" इति स्मरामि, यस्मिन् जीवने समस्यानां व्याख्यानार्थं गणितस्य सेट्-अवधारणायाः उपयोगः भवति, तथा च तादृशाः समस्याः स्पष्टतया व्याख्यायन्ते, येषां सम्मुखीभवनं सर्वेषां कृते भवति परन्तु स्पष्टतया व्याख्यातुं न शक्यते लोकविज्ञानम् । अहम् अद्यापि स्मरामि यत् तस्मिन् दिने एकः सहपाठी मम दूरभाषे WeChat सन्देशं प्रेषितवान् यत्: भवान् उष्ण-अन्वेषणे अस्ति अहं सहसा अवगच्छामि यत् अन्तर्जाल-माध्यमेषु न केवलं मनोरञ्जन-सामग्रीणां विपण्यं भवति, अपितु ज्ञान-वीडियोषु अपि तेषां भवति स्वस्थानम् । तदनन्तरं सामाजिक-उष्णस्थानानां समीपे एव स्थित्वा लोकप्रियविज्ञानं कर्तुं बहु परिश्रमं कृतवान् यस्मिन् सर्वेषां रुचिः भवति यदि कोऽपि गृहं क्रेतुं इच्छति तर्हि अहं गृहक्रयणऋणस्य पुनर्भुक्तिविधिद्वयस्य अन्तरं वदामि : मध्यममूलधनम् तथा च समानं प्रधानं व्याजं च यदि कोऽपि विश्वकपं द्रष्टुम् इच्छति तर्हि अहं भवन्तं वदामि यत् रोनाल्डो इत्यस्य लिफ्टकन्दुकस्य व्याख्यानार्थं यान्त्रिकस्य नियमानाम् उपयोगः कथं करणीयः इति, अहं च वदामि यत्... लॉटरीटिकटं क्रीत्वा jackpot इति सिङ्घुआ विश्वविद्यालये प्रवेशात् ५,००० गुणाधिकं न्यूनम् अस्ति । आशासे यत् मम प्रयत्नेन अन्तर्जालस्य परे पार्श्वे अध्ययनं कुर्वन्तः बालकाः, विद्यालयं त्यक्तवन्तः प्रौढाः च विज्ञानस्य आकर्षणं अनुभवितुं शक्नुवन्ति। पाठ्यपुस्तकेषु पाठितं ज्ञानं केवलं महाविद्यालयस्य सोपानं न भवति इति ते ज्ञातुम् अर्हन्ति।
बीजिंग न्यूज शेल वित्त : बीजिंग रेनमिन् विश्वविद्यालयेन सह सम्बद्धे उच्चविद्यालये भौतिकशास्त्रस्य शिक्षकत्वेन भवतः विडियो प्रेक्षकाणां मध्ये बहवः छात्राः अपि सन्ति ये अध्ययनं कुर्वन्ति। वस्तुतः अन्तर्जालशिक्षा अपि अद्यत्वे बहु ध्यानं आकर्षयति।
ली योङ्गले : अन्तर्जालशिक्षा अतीव उत्तमं वस्तु अस्ति। वयं केवलं कच्चे च विश्वासं कर्तुं न शक्नुमः यत् यावत् वयं उच्चगुणवत्तायुक्तान् पाठ्यक्रमान् निर्धनक्षेत्रेषु अविकसितशिक्षायुक्तेषु क्षेत्रेषु च स्थानान्तरयामः तावत् समस्यायाः समाधानं भविष्यति, यतोहि प्रत्येकस्य विद्यालयस्य प्रत्येकस्य च छात्रस्य स्वकीयाः लक्षणाः सन्ति। विकसितक्षेत्रेषु एतेषां शैक्षिकदृष्ट्या सुदृढानां विद्यालयानां शिक्षणपद्धतयः उत्तमशैक्षणिकप्रदर्शनयुक्तानां छात्राणां कृते लक्षिताः भवेयुः, परन्तु ते दुर्बलमूलानां छात्राणां कृते उपयुक्ताः न सन्ति यदि ते "यांत्रिकरूपेण प्रतिलिपिताः" भवन्ति तर्हि तत् कार्यं न कर्तुं शक्नोति।
एतत् कथं व्यवहारे स्थापयितव्यम् इति सम्यक् प्रयोगस्य आवश्यकता भवेत् । यथा, विद्यालयाः बहुषु स्तरेषु विभक्ताः सन्ति, चयनानन्तरं ते कतिपयेषु मूल्याङ्कनेषु गच्छन्ति, अन्ते च कस्यचित् ऑनलाइन-वर्गस्य शिक्षकस्य चयनं कुर्वन्ति। साहाय्यं कर्तुं अन्यः उपायः अस्ति, अर्थात् वयं विकसितक्षेत्रेषु शिक्षकान् अविकसितक्षेत्रेषु शिक्षकाणां सहायतां कर्तुं शक्नुमः, अविकसितक्षेत्रेषु शिक्षकान् च स्वशिक्षणसामग्रीसुधारं कर्तुं शक्नुमः। कः पद्धतिः अधिकतया उपयुक्ता इति एकदृष्ट्या ज्ञातुं न शक्यते, न च केवलं वक्तुं शक्यते यत् यावत् वयं पाठ्यक्रमानाम् अभिलेखनं कृत्वा अविकसितक्षेत्रेषु शिक्षकेभ्यः पाठयामः तावत् छात्राः सम्यक् शिक्षिष्यन्ति इति।
बीजिंग न्यूज शेल वित्त: अन्तर्जालस्य "बृहत् V" इति नाम्ना अन्तर्जालस्य किञ्चित् वैरभावं किं मन्यते, अन्तर्जालस्य वातावरणं कथं शुद्धं कर्तव्यम्?
ली योङ्गले : अहं त्रयः चत्वारि वा वर्षाणि यावत् नेटिजनैः व्यक्तिगतरूपेण आक्रमितः अस्मि पश्चात् मया ज्ञातं यत् बहवः जनाः स्वं "लोकप्रियं" कृत्वा प्रतिक्रियां दत्त्वा यातायातस्य अर्जनं कर्तुं आशां कुर्वन्ति। अन्तर्जालजगति किञ्चित् अनामत्वम् अस्ति, अतः बहवः जनाः केचन गैरजिम्मेदाराः टिप्पण्याः कर्तुं इच्छन्ति स्यात् तस्मिन् एव काले यावत् अन्तर्जालजगति यातायातम् अस्ति तावत् तस्य मुद्राकरणं सुलभं भवति, अतः सर्वेषां कृते अवलम्बनं रोचते यातायातस्य, तथा च केषाञ्चन जनानां कृते तस्य अवलम्बनं सुलभम् अस्ति यत् ध्यानं प्राप्तुं अनुचितं टिप्पणं कर्तुं शक्यते। एतस्याः स्थितिः सम्मुखीभवन् अहं मन्ये मुख्यतया त्रयः बिन्दवः सन्ति यदि अन्यः पक्षः सम्यक् अस्ति तर्हि अस्माभिः तस्य संशोधनं कर्तव्यं यदि अतिशयेन अस्ति तर्हि वयं आह्वानार्थं ऑनलाइन-अलार्म-मञ्चस्य उपयोगं कर्तुं शक्नुमः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं पुलिस।
अस्य आयोजनस्य वित्तपोषणं चीन-अन्तर्जाल-विकास-प्रतिष्ठानस्य चीन-सकारात्मक-ऊर्जा-जाल-सञ्चार-विशेष-निधिना भवति ।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता लुओ यिदान, सम्पादकः वाङ्ग जिन्यु, लियू जून इत्यनेन प्रूफरीडिंग्
प्रतिवेदन/प्रतिक्रिया