समाचारं

"विश्वस्य प्रथमक्रमाङ्कः" वाङ्गचुकिन् क्रमेण द्वयोः रैकेट्-इत्यनेन सह प्रशिक्षणं कृत्वा पुरुषदलप्रतियोगितायाः सज्जतां करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के बीजिंगसमये १६:०० वादने पेरिस् ओलम्पिकस्य टेबलटेनिस् पुरुषदलस्य १/८ अन्तिमपक्षे राष्ट्रिय टेबलटेनिस् पुरुषदलस्य मध्ये मा लाङ्ग, फैन् झेण्डोङ्ग, वाङ्ग चुकिन्, लिआङ्ग जिंगकुन् (विकल्पपी कार्ड्) च सन्ति ) प्रथमपरिक्रमे उपस्थितः भूत्वा भारतीयदलस्य सम्मुखीभवितुं प्रवृत्तः अस्ति।

CCTV5 इत्यस्य "Sports Morning News" कार्यक्रमस्य अनुसारं पुरुषाणां दलप्रतियोगितायाः सज्जतायां वाङ्ग चुकिन् प्रशिक्षणस्य समये जानी-बुझकर द्वौ रैकेट् बहिः कृतवान् तथा च आक्रामकं रक्षात्मकं च अभ्यासं क्रमेण कृत्वा वाङ्ग चुकिन् इत्यनेन सह समये समये संवादं कृतवान्



वाङ्ग चुकिन् विशेषतया प्रशिक्षणस्य समये द्वौ रैकेट् बहिः कृतवान्।



वांग चुकिन प्रशिक्षण विडियो स्क्रीनशॉट स्रोतः CCTV5 "खेल प्रातः समाचार"।

पूर्वं वाङ्ग चुकिन् इत्यनेन सन यिङ्ग्शा इत्यनेन सह साझेदारी कृत्वा मिश्रितयुगलविजेतृत्वं प्राप्तस्य अनन्तरं तस्य रैकेट् इत्यस्य उपरि आकस्मिकतया स्थले स्थितेन छायाचित्रकारेन पदाभिमुखी कृता, यस्य परिणामेण परदिने पुरुषाणां एकलक्रीडायां गौणरैकेटस्य उपयोगः अभवत् अस्मिन् क्रीडने वाङ्ग चुकिन् अप्रत्याशितरूपेण मोरेगार्ड् इत्यनेन सह पराजितः अभवत्, दुर्भाग्येन च शीर्ष ३२ मध्ये स्थगितवान् । अन्ते पेरिस् ओलम्पिक-क्रीडायां पुरुषाणां एकल-मेज-टेनिस्-क्रीडायाः स्वर्णपदकं फॅन् झेण्डोङ्ग्-इत्यनेन, वाङ्ग-चुकिन्-इत्यस्य पराजयं कृत्वा मोरेगार्ड्-इत्यनेन रजतपदकं प्राप्तम्

अगस्तमासस्य ६ दिनाङ्के अद्यतने नवीनतमे ITTF विश्वक्रमाङ्के वाङ्ग चुकिन् अद्यापि ७९२५ अंकैः विश्वे प्रथमस्थाने अस्ति, फैन् झेण्डोङ्गः २ स्थानेषु उन्नतः अभवत्, द्वितीयस्थानं प्राप्तुं च मोरेगार्डः १६ स्थानानि वर्धितः अस्ति



वाङ्ग चुकिन् प्रथमस्थाने अस्ति स्रोतः @WTTWorld टेबल टेनिस फेडरेशन

चीनीपुरुषस्य टेबलटेनिस् टेबलटेनिस् दलस्य मुख्यप्रशिक्षकः वाङ्ग हाओ पुरुषदलप्रतियोगितायाः विषये अवदत् यत् "अनन्तरं सोपानं दलस्पर्धा अस्ति। सर्वेषां क्रीडितुं भवति, सर्वेषां च एकसमूहरूपेण मिलित्वा कार्यं कर्तव्यं भवति यत् तेषां कृते परिश्रमं कर्तुं शक्यते final group.

तदतिरिक्तं ५ दिनाङ्के सायंकाले आरब्धे महिलानां टेबलटेनिस्-दलस्य स्पर्धायां चीनी-दलः मिस्र-दलं ३-० इति स्कोरेन पराजयित्वा क्वार्टर्-फायनल्-पर्यन्तं गतः

अग्रे पठनीयम् : १.

किं वाङ्ग चुकिन् इत्यस्य समाप्तेः तस्य रैकेटस्य परिवर्तनेन सह किमपि सम्बन्धः अस्ति?

पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां एकल-मेज-टेनिस्-प्रतियोगितायाः ३१ जुलै-दिनाङ्के बीजिंग-समये चीनस्य "शीर्षबीजः" वाङ्ग-चुकिन् स्वीडिश-क्रीडकः मोरेगार्ड्-इत्यनेन सह २-४ इति स्कोरेन पराजितः अभवत् .



३१ जुलै दिनाङ्के वाङ्ग चुकिन् क्रीडायाः समये सेवां कृतवान्

पूर्वं मिश्रितयुगलस्वर्णपदकस्य लाइवप्रसारणस्य समये वाङ्गचुकिन् इत्यस्य रैकेट् जनसमूहस्य पूर्णदृष्ट्या पदाति स्म । एतेन अप्रत्याशितनिर्गमनेन विभिन्नेषु सामाजिकमाध्यमेषु सम्बद्धाः चर्चाः अभवन् ।



Weibo hot search स्क्रीनशॉट्

यद्यपि वाङ्ग चुकिन् स्वयमेव प्रतिवदति स्म यत् "रैकेटस्य परिवर्तनं हारस्य कारणं नास्ति" इति ।परन्तु मनोवैज्ञानिकस्य दृष्ट्या उपशॉट् मुख्यशॉट् च शारीरिकरूपेण समानौ स्तः चेदपि शॉट् परिवर्तनस्य मनोवैज्ञानिकप्रभावस्य अवहेलना न कर्तव्या

मनोवैज्ञानिककारकाः क्रीडकानां स्पर्धां कथं प्रभावितयन्ति ?

अमेरिकनसामाजिकमनोवैज्ञानिकः ज़ाजोन्क् इत्यस्य मतं यत् सामाजिकपरिस्थितौ अन्येषां "उपस्थितिः" अन्यैः मूल्याङ्कितस्य व्यक्तिस्य जागरूकतां जनयितुं शक्नोति ।

अन्येषु शब्देषु यदा बहवः प्रेक्षकाः क्रीडां पश्यन्ति तदा क्रीडकाः अवगमिष्यन्ति यत् अन्ये तान् सेंसर कुर्वन्ति तथा च अचेतनतया स्वस्य व्यवहारे प्रदर्शने च ध्यानं दास्यन्ति एतत् द्वयोः भिन्नयोः प्रभावयोः प्रकटितं भवति : एकः "सामाजिकनिरोधः" अपरः सामाजिकनिरोधः". "सामाजिकप्रवर्धनम्" इति ।

1. “विक्षेपः” सामाजिकनिरोधप्रभावस्य महत्त्वपूर्णं कारणम् अस्ति

विक्षेपः अर्थात् ध्यानस्य विकीर्णनस्य स्प्रिन्ट्-दीर्घदूर-दौडयोः तुल्यकालिकरूपेण अल्पः प्रभावः भवति, यत् ध्यान-सम्पदां अपेक्षया क्रीडकानां शारीरिक-सुष्ठुतायां अधिकं निर्भरं भवति उदाहरणार्थं प्रसिद्धः धावकः उसैन-बोल्ट् अद्यापि Turn to look इति अन्येषु इति ।



बोल्ट् ओलम्पिकपुरुषाणां १०० मीटर् अन्तिमस्पर्धायां "चन्द्रं प्रति पश्यन्" इति प्रसिद्धं दृश्यं निर्मितवान् स्रोतः : अन्तर्जालः

परन्तु टेबलटेनिसः भिन्नः अस्ति । अस्य सूक्ष्मगतिषु, सामरिकक्रीडासु च अधिकानि आवश्यकतानि सन्ति, द्रुतं सटीकं च निर्णयं निर्णयं च आवश्यकम् । टेबलटेनिस् स्पर्धासु "दर्शनस्य" चिन्ता अधिकं नकारात्मकं प्रभावं जनयिष्यति ।यतो हि विक्षेपः अपर्याप्तसंज्ञानात्मकसम्पदां जनयति, तस्मात् निर्णयस्य गुणवत्ता न्यूनीभवति, यथा आगच्छन्तं कन्दुकं सम्मुखे कन्दुकं आकर्षयितुं वा कन्दुकं खण्डयितुं वा, ह्रस्वं स्विंग् कर्तव्यं वा पृष्ठाङ्गणं प्रहारयितुं वा, तान्त्रिकगतीनां विकृतिः भवितुम् अर्हति अपरिहार्यं।

सर्वेषां कृते सम्बन्धः सुलभः इति उदाहरणं दातुं यदा वयं परीक्षां ददामः तदा यदि निरीक्षकः अस्माकं पृष्ठतः स्थित्वा अस्मान् पश्यति तर्हि अस्माकं चिन्तनं बाधितं जातम् इति वयं अनुभविष्यामः, येन अस्माकं उत्तराणि बहु प्रभावितानि भविष्यन्ति 't अपि एकं शब्दं लिखितुं, तथा च आचार्यः "दोषी चोर" इति दुर्बोधः, वञ्चनं कर्तुम् इच्छति च। एषः वस्तुतः "सामाजिकदमनस्य" विशिष्टः प्रकरणः अस्ति ।

यद्यपि ओलम्पिकस्तरीयाः क्रीडकाः प्रेक्षकाणां ध्यानं चिरकालात् अभ्यस्ताः सन्ति तथापि सम्भवतः एतत् प्रथमवारं यत् क्रीडकाः स्वस्य रैकेट्-पदार्थान् पश्यन्तः सम्पूर्णं विश्वं सम्मुखीकृतवन्तः एतत् किमपि यत् ते मानसिकरूपेण सज्जाः न सन्तिएकस्मिन् अर्थे "अहं रैकेट्-प्रभावितः न भवितुम् अर्हति" तथा "अहं मम प्रतिद्वन्द्विनं रैकेट्-प्रभावितः इति अनुभवितुं न शक्नोमि" इति यथा यथा चिन्तयति तथा तथा एतेषां मनोवैज्ञानिक-निमित्तानां प्रति अहं अधिकं प्रवणः अस्मि नकारात्मकविचाराः।



वाङ्ग चुकिन् इत्यस्य रैकेट् उपरि पदानि स्थापयित्वा सः स्वस्य प्रशिक्षकं न्यवेदयत् यत् सः शिकायतुं इच्छति स्रोतः : सीसीटीवी

अस्याः घटनायाः चर्चां कुर्वन्तः केचन जनाः झाङ्ग यिनिङ्गस्य प्रकरणस्य उल्लेखं करिष्यन्ति, अस्थायीरूपेण रैकेटं परिवर्तयितुं बाध्यतां विना क्रीडां जितुम् सर्वथा सम्भवम् इति चिन्तयिष्यन्ति। परन्तु "लक्षितत्वस्य" दृष्ट्या द्वयोः घटनायोः सर्वथा भिन्नता अस्ति : पूर्वप्रकरणे झाङ्ग यिनिङ्गस्य विरोधिनः न प्रेक्षकाः "रैकेटपरिवर्तनस्य" विषये न जानन्ति स्म झाङ्ग यिनिङ्ग् स्वयमेव अवदत् यत्, "अहं मम प्रतिद्वन्द्विनः द्रष्टुं न शक्नोमि यत् अहम् अस्मिन् रैकेट्-विषये अतीव असन्तुष्टः अस्मि" इति ।

अतः मानसिकतायाः गतिस्य च दृष्ट्या झाङ्ग यिनिङ्ग् "अभिभूतः" नासीत् । परन्तु वाङ्ग चुकिन् इत्यस्य रैकेटं विश्वे लाइव् प्रसारणस्य समये पदातिकृतम् आसीत्, भवान् इच्छति चेदपि वेषं स्थापयितुं न शक्नोति, मानसिकता च तया प्रभाविता न भविष्यति इति सुनिश्चितं कर्तुं कठिनम्।

2. "विजयस्य चिन्ता" "हारस्य चिन्ता" च "सामाजिकनिरोध" प्रभावं जनयितुं अधिकं सम्भाव्यते

२०१९ तमे वर्षे युक्रेनदेशस्य अनेके क्रीडावैज्ञानिकाः उच्चस्तरीयक्रीडकानां साक्षात्कारं कृत्वा ज्ञातवन्तः यत् क्रीडकानां प्रदर्शनं प्रभावितं कुर्वन्तः प्राथमिककारकाः प्रेरणा, इच्छाशक्तिः च सन्ति



चित्रे क्रीडकानां प्रतिस्पर्धात्मकक्रियाकलापं प्रभावितं कुर्वन्तः मुख्यमनोवैज्ञानिककारकाणां व्यापकसूचकाः दर्शिताः सन्ति स्रोतः सन्दर्भः [1] ।

प्रेरणा सुलभतया अवगन्तुं शक्यते, भवतः विजयस्य प्रबलः इच्छा अस्ति वा। इच्छाशक्तिः प्रतिनिधियति यत् व्यक्तिः स्वयमेव भग्नुं शक्नोति वा, कष्टानि अतितर्तुं शक्नोति वा, भावानाम् नियन्त्रणं कर्तुं शक्नोति वा इत्यादि ।

क्रीडकानां विजयस्य इच्छा भवितुमर्हति, एतत् आवश्यकम्, अन्यथा स्पर्धायाः कोऽपि अर्थः न स्यात्। परन्तु यदि भवतः "विजयं कर्तुम् इच्छति परन्तु हारस्य भयम्" इति अतिप्रबलं मानसिकता अस्ति तर्हि वस्तुतः तत् बहु संज्ञानात्मकसम्पदां मनोवैज्ञानिकशक्तिं च गृह्णाति ।

अमेरिकनमनोवैज्ञानिकौ रोबर्ट् एम. यर्केस्, जॉन् डिलिंग्हम् डॉड्सन च १९०८ तमे वर्षे यर्केस्-डॉड्सन वक्रस्य प्रस्तावम् अकरोत् । एषा वक्रता दर्शयति यत् तनावस्य वा उत्साहस्य मध्यमस्तरस्य अन्तर्गतं मानवस्य कार्यप्रदर्शनं इष्टतमं भविष्यति, तथा च यथा यथा तनावस्य वा उत्साहस्य वा स्तरः वर्धते तथा तथा प्रथमं कार्यप्रदर्शनं वर्धते, ततः इष्टतमस्थानं प्राप्त्वा क्रमेण न्यूनीभवति

अन्येषु शब्देषु, २.उत्तमं प्रदर्शनं कर्तुं सर्वथा दबावः नास्ति अर्थात् विजयस्य प्रेरणा असम्भवः, परन्तु यदि प्रेरणास्तरः अतिप्रबलः भवति तर्हि व्यवहारे प्रदर्शने च बाधां जनयितुं शक्नोति



चित्रे दबावप्रतिक्रियावक्रं दृश्यते स्रोतः सन्दर्भः [2] ।

क्रीडाक्षेत्रे सर्वाधिकं विशिष्टः प्रकरणः "जेन्सेन् प्रभावः" अस्ति यतः अत्यधिकप्रेरणस्तरस्य कारणेन असामान्यप्रदर्शनं भवति । एथलीट् दान जान्सेन् दैनिकप्रशिक्षणे अतीव उत्तमं प्रदर्शनं करोति, परन्तु महत्त्वपूर्णक्रीडासु बहुधा असफलः भवति - उच्चदबावस्य उच्चापेक्षाणां च कारणेन दुर्बलप्रदर्शनस्य कारणात्

अस्माभिः जीवने अवश्यमेव तस्य अनुभवः कृतः, यतः वयं उत्तमं प्रदर्शनं कर्तुम् इच्छामः तथा च "बाह्यकारकैः मा बाधिताः भवन्तु" इति पुनः पुनः स्मरणं कर्तुम् इच्छामः, अस्माकं मनः शून्यं भवति, अस्माकं विचाराः भ्रमिताः भवन्ति, अस्माकं हस्ताः च कम्पन्ते। वस्तुतः एषः भावानाम् कारणेन शारीरिकः परिवर्तनः अस्ति - तनावस्य कारणेन एच् पी ए अक्षः अतिसक्रियः भवति, अङ्गेषु रक्तस्य प्रवाहः भवति, अङ्गेषु मांसपेशीनां तनावः वर्धते, मस्तिष्कस्य इस्कीमिया च भवति

अत एव अधुना राष्ट्रियशूटिंग्-दलस्य सदस्याः क्रीडायाः पूर्वं क्रीडायाः समये च स्वभावनानां नियमनार्थं मनःसन्तोष-प्रशिक्षणं कुर्वन्ति । यतो हि तस्य उच्चसूक्ष्मगतिः आवश्यकी भवति, भावाः मानसिकता च हस्तकम्पनादिकं हस्तस्य स्थितिं प्रभावितुं न शक्नुवन्ति ।

एतत् वदन् किं भवता एतादृशी घटना चिन्तिता यत् बहवः टेबलटेनिसक्रीडकाः टेबलटेनिसकन्दुकं फूत्कयन्ति, कोणे मेजं स्पृशन्ति, सेवां कर्तुं पूर्वं रैकेटं च भ्रमन्ति?

अनेके नेटिजनाः "एतत् परीभावनाम् उड्डीयते" तथा च "जादूबाधां परिधाय" इति विनोदं कृतवन्तः ।मनोवैज्ञानिकदृष्ट्या एतत् अपि एकप्रकारस्य मनःसन्तोषप्रशिक्षणम् अस्ति, यत् मनः "दर्शकस्य" नेत्रेभ्यः वर्तमानक्षणं प्रति पुनः आनयति, गोल्फक्रीडायाः प्रवाहस्थितौ च स्थापयति



प्रशंसकः झेण्डोङ्गः रैकेट् उपरि फूत्करोति स्रोतः : अन्तर्जालः

उच्चस्तरीयक्रीडकानां स्पर्धायां मनोवैज्ञानिककारकाः एव विजयस्य कुञ्जी भवन्ति ।

बहुवारं वयं स्पर्धायाः परिणामान् सर्वदा रेखीयरूपेण बलेन (प्रतिस्पर्धात्मकस्तरः, क्षमता इत्यादिभिः) सह सम्बध्दयामः, परन्तु स्पर्धासु वयं बहु "कृष्णाश्वाः" उद्भूताः दृष्टवन्तः, तथा च विश्वस्य केचन शीर्षस्थाः अश्वाः स्वपदं त्यक्तवन्तः - मनोविज्ञानम् , "घुटनघटना" इति उच्यते ।

तेषु सर्वाधिकं प्रभावशाली अमेरिकनतारकः इमन्सः अस्ति यः द्विवारं ओलम्पिकशूटिंग्-स्वर्णपदकं त्यक्तवान् ।



२०१६ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के रियो-ओलम्पिक-क्रीडायां पुरुषाणां ५० मीटर्-राइफल-त्रि-स्थान-शूटिंग्-प्रारम्भिक-क्रीडायां एमन्स्-इत्यस्य १९ स्थानं प्राप्तम्, अन्तिम-क्रीडायां च सः निष्क्रान्तः अभवत्

१९७० तमे दशके एव प्रबन्धनमनोवैज्ञानिकाः कर्मचारीप्रदर्शने "Can do" "Will do" इत्येतयोः मध्ये अन्तरस्य विषये अवगताः आसन् - "Can do" इति क्षमतायाः विषयः, "Will do" इति च मनोवृत्तेः विषयः अस्ति सूत्रेण सह उपरि : १.

प्रदर्शनम् = क्षमता x प्रेरणा。

अर्थात् कर्मचारिणां कार्यप्रदर्शनस्य सम्बन्धः तेषां वास्तविकक्षमताभिः कार्यवृत्तिभिः (प्रेरणाभिः) च भवति । तथा च एतत् सूत्रम् अद्यापि क्रीडाक्षेत्रे सत्यं वर्तते स्पर्धाक्रीडा न केवलं क्षमतायाः स्पर्धा, अपितु मानसिकतायाः स्पर्धा अपि, विशेषतः उच्चस्तरीयक्रीडकानां मध्ये।

अमेरिकनमनोवैज्ञानिकः कोरारी इत्यनेन अपि दर्शितं यत् स्पर्धायां कनिष्ठक्रीडकानां विजयस्य ८०% भागः शारीरिककारकेषु २०% मनोवैज्ञानिककारकेषु च निर्भरः भवति वरिष्ठाः क्रीडकाः तस्य विपरीतमेव भवन्ति ।यदा क्रीडकानां प्रशिक्षणस्तरः, शारीरिकसुष्ठुता इत्यादयः शारीरिकाः परिस्थितयः अतीव समीपे भवन्ति तदा मनोवैज्ञानिककारकाः विजयस्य कुञ्जी भवन्ति ।

ये ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नुवन्ति ते प्रत्येकस्य देशस्य विभिन्नेषु क्रीडाक्षेत्रेषु सर्वोत्तमाः भवेयुः, तेषां क्षमता च अधिकतया प्याक् मध्ये एव भवति (ये बोल्ट् इत्यादिना चट्टानेन अग्रणीः सन्ति तान् त्यक्त्वा The real competition in the arena). मनोवृत्तिः, प्रेरणा, भावनात्मकः स्थिरता च भवितुम् अर्हति, यथा चिन्ता, क्रोधः, निराशा इत्यादिभिः सह कथं निवारणं कर्तव्यम्।

कनाडादेशस्य ओलम्पिकानां विषये ओरलिकस्य (2002) शोधं कृत्वा ज्ञातं यत् ओलम्पिक-अन्तिम-क्रीडायां क्रीडकानां मध्ये तकनीकी-शारीरिक-कारकाणां भेदः महत्त्वपूर्ण-स्तरं न प्राप्तवान् तथापि मनोवैज्ञानिक-स्थितौ महत्त्वपूर्णः अन्तरः आसीत् ' प्रतियोगितायां सहभागिता ।

टेबलटेनिस-क्रीडायाः प्रत्येकस्मिन् दौरस्य कन्दुकस्य संख्या भिन्ना भवति, तथा च स्कोर-परिवर्तनं अतीव जटिलं भवति यथा, महती अग्रता, महती पृष्ठतः पतनं, क्रमशः अंकाः, क्रमशः हानिः, महती अग्रता, महती च भवितुम् अर्हति lead, and a big fall इति स्कोरः अन्ये च परिस्थितयः क्रीडकानां कृते अधिकं तीव्रं मानसिकं आव्हानं जनयन्ति।

सारांशं कुरुत

प्रतियोगिताक्रीडासु सर्वोच्चसम्मानत्वेन स्वर्णपदकानां क्रीडकानां कृते अत्यन्तं प्रतीकात्मकाः प्रेरणादायकाः च प्रभावाः भवन्ति, परन्तु प्रतियोगिताक्रीडासु अनिश्चितता तस्य आकर्षणस्य महत्त्वपूर्णः भागः अस्ति

क्रीडापरिणामानां, क्रीडाप्रक्रियायाः, क्रीडकस्य स्थितिः, रेफरीनिर्णयानां, मौसमस्य, स्थलस्य, प्रेक्षकस्य च स्थितिः अपि एषा अनिश्चितता न केवलं क्रीडायाः दर्शनं आकर्षणं च वर्धयति, अपितु क्रीडकानां समग्रविकासं तेषां सुधारं च प्रवर्धयति प्रतिस्पर्धात्मकस्तरं सुधरति।

वयं कामयामः यत् वाङ्ग चुकिन् शीघ्रमेव स्वस्य स्थितिं समायोजयित्वा अग्रिमे क्रीडने भागं गृह्णीयात्। "लक्षितः" इति दुविधायाः सम्मुखीभूतः प्रत्येकः क्रीडकः अपि स्वस्य स्थितिं समायोजयित्वा सर्वोत्तमरूपेण प्रदर्शनं कर्तुं इच्छामि।