समाचारं

एकस्य अधीनस्थस्य एककस्य एकः कार्यकर्ता अनुचितं टिप्पणं कृतवान् राज्यस्य क्रीडासामान्यप्रशासनेन प्रतिक्रिया।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : राज्यक्रीडासामान्यप्रशासनेन व्यक्तिगतसामाजिकमाध्यमेषु अधीनस्थस्य एककस्य संवर्गेण कृतानां अनुचितटिप्पणीनां प्रतिक्रिया दत्ता)

चित्रे राज्यक्रीडासामान्यप्रशासनस्य आँकडानक्शा दृश्यते

अगस्तमासस्य ६ दिनाङ्के राज्यस्य क्रीडासामान्यप्रशासनस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः सह अवदत् यत् राज्यक्रीडासामान्यप्रशासनेन सह सम्बद्धस्य एकस्य यूनिटस्य कार्यकर्ता युआन् मौमूउ इत्यनेन प्रश्नं कुर्वन् सूचना स्वस्य व्यक्तिगतसामाजिकमाध्यमेन अनुचितटिप्पण्यानि प्रकाशितवान्। राज्यक्रीडासामान्यप्रशासनेन प्रासंगिकस्थितौ ध्यानं दत्त्वा तत्क्षणमेव अन्वेषणं निबन्धनं च आरब्धम्।

साइबरस्पेस् अनियमहीनं स्थानं नास्ति। राज्यक्रीडासामान्यप्रशासनं व्यापकस्य कठोरस्य च दलशासनस्य परिनियोजनं दृढतया कार्यान्वितं करोति, दलस्य सदस्यानां कार्यकर्तृणां च वचनानां कर्मणां च सख्यं प्रबन्धनं निरीक्षणं च करोति, कानूनविनियमानाम् उल्लङ्घनस्य गम्भीरतापूर्वकं अन्वेषणं दण्डं च ददाति, तथा च कदापि तत् न सहते। क्रीडायाः प्रति ध्यानं समर्थनं च दत्तवन्तः, चीनीयक्रीडाप्रतिनिधिमण्डलस्य कृते पेरिस-ओलम्पिक-क्रीडायां प्रतिस्पर्धां कर्तुं च उत्तमं जनमत-वातावरणं निर्मितवन्तः इति विशाल-सङ्ख्यायाः नेटिजन-जनानाम् धन्यवादः |. वयं निम्नलिखितक्रीडां कर्तुं सर्वं गमिष्यामः, तत्सम्बद्धेषु कार्येषु च उत्तमं कार्यं करिष्यामः।

मीडिया रिपोर्ट् इत्यस्य स्क्रीनशॉट्