समाचारं

विशालविद्युत्विच्छेदस्य परिणामः निरन्तरं वर्तते इति कारणतः क्राउड्स्ट्राइकस्य यात्रिकाणां वर्ग-क्रिया-मुकदमानां सामना भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Financial Comprehensive Report] अगस्तमासस्य ६ दिनाङ्के रायटरस्य अनुसारं साइबरसुरक्षायाः "विशालकायः" CrowdStrike गतमासे बृहत्तरेण वैश्विकसङ्गणकविच्छेदस्य कारणेन गभीरतरकानूनीक्लेशेषु पतितः। टेक्सास्-राज्यस्य ऑस्टिन-नगरस्य संघीय-न्यायालये दाखिलः वर्ग-क्रिया-मुकदमेन CrowdStrike-इत्यस्य लक्ष्यं कृतवान् अस्ति


शिकायतया वादीनां विमानस्य व्यत्ययस्य कारणेन तेषां कृते असुविधाः आर्थिकहानिः च विस्तरेण उक्ताः, यत्र अतिरिक्तवासव्ययः, भोजनव्ययः च, तथैव बाधितयात्रायाः कारणेन कार्यविलम्बः, स्वास्थ्यसमस्याः च सन्ति ते दर्शितवन्तः यत् पूर्वं समानैः तकनीकीकारणैः नित्यं विमानस्य व्यत्ययस्य दृष्ट्या क्राउड्स्ट्राइक् इत्यनेन अस्य व्यत्ययस्य सम्भावना पूर्वं ज्ञातव्या आसीत् तथा च अस्य क्षतिपूर्तिं दण्डात्मकं च क्षतिपूर्तिदायित्वं वहितुं अर्हति स्म।

यात्रिकाणां आरोपानाम् सम्मुखे CrowdStrike इत्यनेन एकस्मिन् वक्तव्ये आग्रहः कृतः यत् “अस्मिन् प्रकरणे आधारस्य अभावः अस्ति, कम्पनीयाः प्रबलतया रक्षणं च करिष्यति इति वयं मन्यामहे तथापि एतत् वक्तव्यं बहिः संशयानां आलोचनानां च निवारणं कर्तुं असफलम् अभवत् वस्तुतः यदा विच्छेदः प्रारब्धः तदा आरभ्य CrowdStrike इत्यनेन बहुवारं एतादृशाः आरोपाः, मुकदमाः च सम्मुखीकृताः, तस्य परिणामेण कम्पनीयाः शेयरमूल्यं तृतीयाधिकं पतितम्

अस्य विशालस्य विद्युत्-विच्छेदस्य मूलकारणं CrowdStrike इत्यनेन विमोचितं त्रुटिपूर्णं सॉफ्टवेयर-अद्यतनं आसीत्, यत् विश्वे ८० लक्षाधिकाः सङ्गणकाः दुर्घटनाम् अकुर्वन्, येन बङ्कानां, चिकित्सालयानाम्, आपत्कालीनसेवानां, अन्येषां उद्योगानां च सामान्यसञ्चालनं गम्भीररूपेण प्रभावितम् विमाननक्षेत्रे डेल्टा-वायुरेखाः सर्वाधिकं प्रभावितेषु विमानसेवासु अन्यतमः अभवत्, यतः सः ६,००० तः अधिकानि विमानयानानि रद्दीकर्तुं बाध्यः अभवत्, ५० कोटि डॉलरपर्यन्तं हानिः अपि अभवत्

डेल्टा एयरलाइन्स् इत्यनेन स्पष्टं कृतं यत् सः क्षतिपूर्तिं प्राप्तुं क्राउड्स्ट्राइक इत्यस्य विरुद्धं कानूनी कार्रवाईं कर्तुं विचारयति।