समाचारं

वैश्विकदृष्टिकोणः : गूगलः अन्वेषणविरोधीप्रकरणं हारयति, अपीलं कर्तुं योजनां च करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Financial Comprehensive Report] अगस्तमासस्य ६ दिनाङ्के techcrunch news इत्यस्य अनुसारं कोलम्बिया-मण्डलस्य अमेरिकी-जिल्लान्यायालयेन अद्यैव गूगल-सर्च-एण्टीट्रस्ट्-प्रकरणस्य विषये निर्णयः कृतः, यत्र गूगलः अवैधरूपेण महतीं शुल्कं दत्त्वा अन्वेषण-उद्योगे स्वस्य वर्चस्वं निर्वाहितवान् इति ज्ञातम् एप्पल् इत्यादीनां कम्पनीनां कृते ऑनलाइन अन्वेषणविपण्ये एकाधिकारस्थानं।


स्रोतः - आईसी फोटो

न्यायाधीशः अमित मेहता इत्यनेन निर्णये दर्शितं यत् गूगलः स्वस्य विपण्यप्रभुत्वस्य दुरुपयोगं कृत्वा अन्यायपूर्वकं प्रतियोगिनां निपीडनं कृत्वा शेर्मन्-अधिनियमस्य धारा २ उल्लङ्घितवान्। मेहता इत्यनेन बोधितं यत् गूगलस्य व्यवहारेण न केवलं विपण्यप्रतिस्पर्धा प्रतिबन्धिता, अपितु उपभोक्तृणां हितस्य अपि हानिः भवति । सः उल्लेखितवान् यत् २०२१ तमे वर्षे एव गूगलेन एप्पल्-एण्ड्रॉयड्-मञ्चेषु पूर्वनिर्धारित-सर्चइञ्जिनं भवितुं २६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितानि, यस्मात् प्रायः १८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि एप्पल्-इत्यस्मै गतानि

गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः अवदत् यत् कम्पनी अस्य निर्णयस्य अपीलं कर्तुं योजनां करोति। वाकरः स्ववक्तव्ये गूगलस्य मतं पुनः उक्तवान् यत् सः अन्वेषणविपण्ये वर्चस्वं धारयति यतोहि एतत् उत्तमं उपयोगी च अन्वेषणयन्त्रं प्रदाति, उपभोक्तृणां विज्ञापनदातृणां च विश्वासं अर्जयति। परन्तु वाकरस्य वक्तव्ये न्यायाधीशस्य आरोपः प्रत्यक्षतया न सम्बोधितः यत् गूगलः स्वस्य विपण्यप्रभुत्वस्य दुरुपयोगं कृतवान् इति ।

२०२० तमे वर्षे गूगलविरुद्धं न्यासविरोधी मुकदमा यदा दाखिलः तदा न्यायविभागः राज्यानि च प्रौद्योगिकीदिग्गजानां एकाधिकारं भङ्ग्य विपण्यां निष्पक्षप्रतिस्पर्धां निर्वाहयितुम् प्रतिबद्धाः सन्ति