समाचारं

एनवीडिया इत्यस्य अग्रिम-पीढीयाः एआइ-चिप्-प्रसारणं बाधितं भवति, अभियांत्रिकी-बाधाभिः उत्पाद-प्रक्षेपणं मन्दं भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य ६ दिनाङ्के ब्लूमबर्ग् न्यूज इत्यस्य अनुसारं एनवीडिया इत्यनेन द्वयोः नूतनयोः उन्नतचिपयोः विकासे अभियांत्रिकीबाधाः अभवन्, येन कृत्रिमबुद्धिगणनाविपण्ये अग्रणीस्थानं विस्तारयितुम् उद्दिश्य कम्पनीयाः केचन उत्पादाः मन्दाः अभवन् प्रगतिम् विमोचयन्तु। विषये परिचितानाम् अनुसारं विलम्बः एनवीडिया इत्यस्य बहुप्रतीक्षितं ब्ल्याक्वेल् उत्पादपङ्क्तिं प्रभावितं करोति, यत् एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे आधिकारिकतया विमोचितम्। ब्लैकवेल् इत्यस्य उत्पादपङ्क्तौ एकं संस्करणं एआइ त्वरकं सम्प्रति पूर्वचिप् हॉपर एच्१०० इत्यनेन सह डाटा सेण्टर आधारभूतसंरचनायाः सह उत्तमतया सङ्गतं कर्तुं पुनः परिकल्पितं भवति


स्रोतः - आईसी फोटो

एन्विडिया इत्यनेन अद्यतन-इञ्जिनीयरिङ्ग-विषयेषु "अफवाः" विषये टिप्पणीं कर्तुं अनागतम् । कम्पनीयाः कथनमस्ति यत्, ब्ल्याक्वेल्-नमूनानि विस्तृत-ग्राहकेभ्यः प्रेषयितुं आरब्धा अस्ति, तस्याः हॉपर-उत्पादानाम् आग्रहः अद्यापि प्रबलः अस्ति इति । तथापि एन्विडिया इत्यनेन विज्ञप्तौ उक्तं यत् "वर्षस्य उत्तरार्धे उत्पादनस्य वृद्धिः भविष्यति" इति ।

परन्तु सोमवासरे एनवीडिया-शेयरेषु ६.४% न्यूनता अभवत्, यद्यपि प्रौद्योगिक्याः स्टॉक्-मध्ये समग्ररूपेण न्यूनतायाः प्रभावः स्टॉक्-मूल्ये अपि अभवत् । इदानीं प्रतिद्वन्द्वी एडवांस्ड माइक्रो डिवाइसेस् इन्क इत्यस्य शेयर्स् १.८% वर्धिताः ।

एनविडिया माइक्रोसॉफ्ट कॉर्प, अल्फाबेट् इन्क इत्यस्य गूगल इत्यादीभ्यः कम्पनीभ्यः चिप्स् आपूर्तिं करोति ये कृत्रिमबुद्धिसेवानां माङ्गल्याः उदयस्य प्रत्याशायां आँकडाकेन्द्रनिर्माणे अरबौ डॉलरं व्यययन्ति।

पूर्वं मेमासे एनवीडिया-संस्थायाः जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत् ब्लैकवेल् पूर्णतया उत्पादनं प्राप्नोति, अस्मिन् वर्षे अन्ते क्लाउड् कम्प्यूटिङ्ग्-प्रदातृभ्यः उपलभ्यते, नूतन-पूर्व-पीढी-उत्पादानाम् आग्रहः आपूर्तितः अधिका भविष्यति इति भविष्यवाणीं कृतवान्