समाचारं

डोङ्ग मिंगझू : ग्री एकं “विद्युत्-रहितं” वातानुकूलकं विकसितं करोति यत् 0 विद्युत्-बिलानि प्राप्तुं प्रत्यक्षतया प्रकाश-विद्युत्-सम्बद्धं भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ग्री इलेक्ट्रिक् इत्यनेन हेबेइ-नगरे "ग्री-आइस-वाशिंग्-लाइफ् एप्लायन्सेजी-सम्मेलनं" आयोजितम् इति, अध्यक्षः, राष्ट्रपतिः च डोङ्ग् मिंगझू-इत्यनेन सभायां प्रकटितं यत् ग्री-इत्यनेन "विद्युत्-रहितं" उत्पादं विकसितम् अस्ति . अस्य प्रौद्योगिक्याः विकासः २०१२ तमे वर्षे आरब्धः, दशवर्षेभ्यः अधिकेभ्यः नवीनतायाः, सुधारस्य च माध्यमेन गतः ।


डोङ्ग मिंगझु इत्यनेन दर्शितं यत् वर्तमानप्रकाशविद्युत्विद्युत्निर्माणप्रणालीषु प्रायः विद्युत्शक्तिं परिवर्तयितुं इन्वर्टरस्य आवश्यकता भवति, परन्तु ग्री इत्यस्य नवीनता अस्ति यत् एतत् प्रकाशविद्युत्प्रणालीं प्रत्यक्षतया इन्वर्टरं विना वातानुकूलकेन सह संयोजयति, येन विद्युत् उत्पादनस्य, शीतलनस्य च एकीकरणं भवति

तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नयनेन सह ग्री इदानीं प्रकाशीयं वायुभण्डारणप्रणालीं प्रारब्धवान्, येन नगरीयविद्युत्जालस्य उपरि निर्भरतायाः पूर्णतया मुक्तिः अभवत् ग्री इत्यनेन पारिवारिकविलासु प्रकाशविद्युत् ऊर्जा, ऊर्जाभण्डारणप्रणाली, रात्रौ शिखरं उपत्यका च विद्युत् वातानुकूलनेन सह संयोजयित्वा, एतत् सुनिश्चितं करोति यत् गृहोपकरणं प्रकाशं च सहितं सम्पूर्णस्य परिवारस्य विद्युत् आवश्यकताः पूर्यन्ते, यथार्थतया शून्यविद्युत्बिलानि प्राप्तुं।

डोङ्ग मिंगझू इत्यस्य पूर्वपरिचयस्य अनुसारं सर्वेषां मनसि २०१२ तमे वर्षे (अनुसन्धानविकासस्य समये) हानिः अभवत् little scared because they had invested too much 1 भवन्तः किमपि परिणामं न दृष्ट्वा शतशः कोटिरूप्यकाणि प्रविष्टुं शक्नुवन्ति।

विशालचुनौत्यं जोखिमं च सम्मुखीकृत्य अपि डोङ्ग मिंगझू इत्यस्य आग्रहः अस्ति यत् कम्पनीषु दूरदर्शिता भवेत्, न केवलं कम्पनीयाः उत्तराधिकारस्य विषये विचारः करणीयः, अपितु समग्ररूपेण मानवजातेः कल्याणस्य विषये अपि विचारः करणीयः इति। अन्ते नवदशवर्षेभ्यः परिश्रमस्य अनन्तरं ग्री इत्यनेन वर्तमानप्रौद्योगिकीम् प्रस्तुतुं पूर्वं प्रौद्योगिक्याः त्रीणि पीढयः सफलतया पुनरावृत्तिः कृता ।

आईटी होम इत्यनेन अवलोकितं यत् पत्रकारसम्मेलने डोङ्ग मिंगझु इत्यनेन अपि प्रकाशितं यत् ग्री इत्यनेन सौन्दर्ययन्त्रं विकसितम्, यत् "केवलं एकसप्ताहेन एव अहं अधिकं सुन्दरः अभवम्" इति उक्तवान्, तथा च स्थले स्थितान् ग्री हेबेइ-व्यापारिणः सक्रियरूपेण आदेशं दातुं प्रोत्साहितवान् .