समाचारं

रात्रौ विलम्बेन ! महाकाव्य डुबकी !

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकमहाकाव्यस्य डुबकी अद्यापि वर्तते।

अमेरिकी आर्थिकमन्दतायाः जोखिमस्य विषये सम्प्रति विपण्यस्य चिन्ता अधिकाधिकं वर्तते । अगस्तमासस्य ५ दिनाङ्के सायंकाले बीजिंगसमये अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः सत्रस्य आरम्भे ६% अधिकं पतिताः, एकदा एस एण्ड पी ५०० सूचकाङ्कः पतितः ४% अधिकं, तथा च अमेरिकी-शेयर-बजारे "सप्त-प्रौद्योगिकी-दिग्गजानां" कुल-विपण्यमूल्यं एकदा १२,९०० अरब-अमेरिकीय-डॉलर् (प्रायः RMB ९.३ खरब) यावत् न्यूनीकृतम्, ततः क्षयः संकुचितः यूरोपीयबाजारः अपि सर्वत्र तीव्ररूपेण पतितः, यूरोपीयस्टॉक्स् ६०० प्रौद्योगिकीसूचकाङ्कः ५% अधिकं पतितः, अस्मिन् वर्षे जनवरीमासे यावत् न्यूनतमं बिन्दुं प्राप्तवान्

जुलैमासे अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां अप्रत्याशितरूपेण "विक्षिप्तस्य" अनन्तरं, वालस्ट्रीट्-उपरि मन्दतायाः छाया प्रकटिता अस्ति, विपण्यं दावं कुर्वन् अस्ति यत् फेडरल् रिजर्वः बृहत्-परिमाणेन व्याज-दरेषु कटौतीं करिष्यति, येन मध्ये प्रतिक्रिया-पाशस्य निर्माणं न भवेत् विपण्यं तथा च वास्तविक अर्थव्यवस्था या मन्दतां प्रेरयति। केचन वालस्ट्रीट् विश्लेषकाः अपि सूचितवन्तः यत् फेडरल् रिजर्व् सेप्टेम्बरमासस्य व्याजदरसभायाः पूर्वं आपत्कालीनदरकटनं आरभ्यतुं बाध्यः भवितुम् अर्हति। जेपी मॉर्गन चेस् तथा सिटीग्रुप इत्यनेन अपि तत्कालं स्वस्य पूर्वानुमानं समायोजितम्, यतः फेडरल् रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौती भविष्यति इति अपेक्षा अस्ति।

तदतिरिक्तं द्वितीयत्रिमासे बफेट् इत्यस्य तीक्ष्णविक्रयणेन वालस्ट्रीट्-विश्लेषकाः अपि अवदन् यत् बफेट्-महोदयस्य विशालविक्रयव्यवहारः मन्दतायाः चिन्तायाः कारणेन भवितुम् अर्हति, तथा च बर्कशायरः "दुर्बल-आर्थिक-वातावरणस्य सज्जतां कुर्वती कम्पनी" अस्ति

पटलस्य पारं पतनम्

अधुना एव अमेरिकी-शेयर-बजारः सर्वत्र पतितः ।

अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं अगस्त-मासस्य ५ दिनाङ्के बीजिंग-समये सायं कालस्य मध्ये त्रयः प्रमुखाः सूचकाङ्काः सत्रस्य आरम्भे ६% अधिकं पतिताः, एकदा एस एण्ड पी ५०० सूचकाङ्कः अपि अधिकं पतितः than 4% पश्चात्, the declination narrowed.

तेषु अमेरिकी-प्रौद्योगिकी-दिग्गजानां हिंसकविक्रयणं जातम् ए २% अधिकं पतितः ।

एकदा एप्पल् १०% अधिकं पतितः, ततः बर्कशायर हैथवे इत्यनेन एप्पल् इत्यस्मिन् स्वस्य धारणानां महती न्यूनता कृता ततः परं ४.९% इत्येव न्यूनता अभवत् । तस्मिन् एव काले बार्क्लेज् इत्यनेन एप्पल् इत्यस्य लक्ष्यमूल्यं १८७ डॉलरतः १८६ डॉलरपर्यन्तं न्यूनीकृत्य "अण्डरवेट्" इति रेटिंग् स्थापितं ।

गणनानुसारं अमेरिकी-शेयर-बजारस्य आरम्भे उपर्युक्तानां "सप्त-प्रौद्योगिकी-दिग्गजानां" कुल-विपण्यमूल्यं १.२९ खरब-अमेरिकी-डॉलर्-पर्यन्तं न्यूनीकृतम्

अमेरिकीचिप्-समूहेषु अपि सामूहिकरूपेण न्यूनता अभवत्, यत्र इन्टेल्-आर्म-इत्येतयोः ७% अधिकं, ब्रॉडकॉम्-टीएसएमसी-इत्येतयोः अमेरिकी-स्टॉक्-मध्ये ३% अधिकं, एएमडी-माइक्रोन्-टेक्नोलॉजी-योः ५% अधिकं न्यूनता, इन्टेल्-क्वालकॉम्-योः १% अधिकं न्यूनता च अभवत्

अमेरिकादेशे मन्दतायाः जोखिमस्य चिन्ताकारणात् अमेरिकीवित्तीयसङ्ग्रहेषु २३:०० वादनपर्यन्तं सिटीग्रुप् ५% अधिकं, गोल्डमैन् सैच्स्, वेल्स फार्गो, मोर्गन स्टैन्ले च ४% अधिकं न्यूनीभूता । बैंक् आफ् अमेरिका ३.९%, जे.पी.मोर्गन चेस् २.४% च पतितः ।

क्रिप्टोमुद्राविपण्ये डुबनेन प्रभाविताः सम्बद्धाः अवधारणा-समूहाः सर्वत्र क्षीणाः अभवन् । तैलस्य भण्डारः अपि सर्वत्र पतितः, शेल् ३.९%, बीपी, इक्विनर् च ३% अधिकं, टोटल, एनी, पेट्रोब्रास् इत्यादीनां सर्वेषां २% अधिकं न्यूनता अभवत् ।

यूरोपीय-बाजारः अपि सर्वत्र पतितः अभवत् यूरोपीय-स्टॉक्स्-६००-प्रौद्योगिकी-सूचकाङ्कः एकदा ५% अधिकेन क्षीणः अभवत्, अस्मिन् वर्षे जनवरी-मासस्य अनन्तरं सर्वाधिकं न्यूनतमं बिन्दुं प्राप्तवान्; 6% तः अधिकं, बेल्जियमस्य BFX सूचकाङ्कः 4.2%, इटलीदेशस्य FTSE MIB सूचकाङ्कः 3% अधिकं, जर्मनीदेशस्य DAX सूचकाङ्कः, ब्रिटेनस्य FTSE 100 सूचकाङ्कः, फ्रान्सस्य CAC40 सूचकाङ्कः च सर्वेषु 2% अधिकं पतितः

एशिया-व्यापारसमये एशिया-प्रशांत-शेयर-बजारेषु अपि सम्पूर्णे पतनं जातम्, तथा च जापानी-शेयर-बजारस्य महाकाव्य-पतनः अभवत्, निक्केई २२५ सूचकाङ्कस्य १२.४% न्यूनता अभवत्, यत् इतिहासस्य बृहत्तमः एकदिवसीयः क्षयः अभवत् १२% अधिकं दक्षिणकोरियायाः समग्रसूचकाङ्कः, दक्षिणकोरियायाः कोस्डाक् सूचकाङ्कः क्रमशः ८.७७%, ११.३% च पतितः ।

गोल्डमैन् सैक्स ग्रुप् इन्क इत्यनेन सोमवासरे एकस्मिन् प्रतिवेदने उक्तं यत् जापानी-बाजारे केन्द्रित-हेज-फण्ड्-संस्थाः अद्यपर्यन्तं सर्वाधिकं एकदिवसीय-प्रदर्शन-हानिम् अनुभवन्ति।

विश्लेषकाः दर्शितवन्तः यत् एशिया-प्रशांत-शेयर-बजारेषु "ब्लैक् मंडे" इत्यस्य पृष्ठतः व्यापार-तर्कः मुख्यतया विश्वे प्रसारितस्य दुर्बल-अमेरिका-अर्थव्यवस्थायाः प्रभावस्य विषये मार्केट-चिन्तानां कारणम् आसीत्

तस्मिन् एव काले सुवर्णरजतयोः अपि तीव्ररूपेण पतनं जातम् time since May 6. दिने ७% अधिकं पतितम् ।

“मन्दीव्यापारः” आगच्छति

जुलैमासे अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां अप्रत्याशितरूपेण "विक्षिप्तस्य" अनन्तरं मन्दतायाः छाया वालस्ट्रीट्-नगरं आच्छादितवती अस्ति, तथा च ICE/Bank of America अमेरिकी-जंक-बॉण्ड्-सूचकाङ्क-प्रसारः २०२३ तमस्य वर्षस्य मार्च-मासात् परं सर्वाधिकं एकदिवसीयवृद्धिं कृतवान्

तदतिरिक्तं २०२२ तमस्य वर्षस्य जुलैमासात् परं प्रथमवारं अमेरिकी २ वर्षीयं कोषस्य उपजं १० वर्षीयं उपजं न्यूनं जातम् । २ वर्षीयं १० वर्षीयं च उपजवक्रं अभिलेखे सर्वाधिकं दीर्घकालं यावत् उल्टा एव अस्ति, यत् सूचयति यत् फेडस्य नीतयः अमेरिकी-अर्थव्यवस्थायाः कठिन-अवरोहणे योगदानं दत्तवन्तः स्यात्

सम्प्रति मार्केट् सट्टेबाजीं कुर्वन् अस्ति यत् फेडरल् रिजर्व् बृहत्प्रमाणेन व्याजदरेषु कटौतीं करिष्यति यत् मार्केट् तथा वास्तविक अर्थव्यवस्थायाः मध्ये प्रतिक्रियापाशस्य निर्माणं निवारयिष्यति यत् मन्दतां प्रेरयति।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये नवीनतमप्रतिवेदने गोल्डमैन्-सैक्स-संस्थायाः मुख्य-अर्थशास्त्रज्ञः जन-हात्जियस्-इत्यनेन आगामिवर्षे अमेरिका-देशस्य मन्दतायां प्रवेशस्य सम्भावना १५% तः २५% यावत् वर्धिता फेड् सेप्टेम्बर, नवम्बर, डिसेम्बरमासेषु व्याजदरेषु प्रत्येकं २५ आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति।

तस्य विपरीतम् जेपी मॉर्गन चेस् एण्ड् कम्पनी तथा सिटीग्रुप् इत्यनेन स्वस्य पूर्वानुमानं संशोधितं यत् फेड इत्यनेन सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौती भविष्यति इति अपेक्षा अस्ति।

परन्तु हत्जियस् इत्यस्य मतं यत् बेरोजगारी-दरः वर्धते चेदपि मन्दतायाः विषये अधिकं चिन्तायाः आवश्यकता नास्ति । अर्थव्यवस्था "सामान्यतया उत्तम" इति निरन्तरं वर्तते, प्रमुखाः वित्तीय-असन्तुलनाः न सन्ति, तथा च फेड-सङ्घस्य व्याजदरेषु कटौतीं कर्तुं आवश्यकतानुसारं शीघ्रं कार्यं कर्तुं च बहु स्थानं वर्तते

डॉयचेबैङ्कस्य स्थूलसंशोधनस्य विषयगतरणनीत्याः वैश्विकप्रमुखः जिम रीड् इत्यनेन उक्तं यत् गतशुक्रवासरात् पूर्वं मार्केट् पूर्वमेव घबराहटः आसीत्, परन्तु दुर्बलरोजगारदत्तांशैः विपण्यस्य अस्थिरता अधिका अभवत्।

परन्तु के 2 एसेट् मैनेजमेण्ट् इत्यस्य शोधनिदेशकः जार्ज बौबोरास् इत्यनेन उक्तं यत् अद्यतनस्य मृदुतरस्य आर्थिकदत्तांशस्य विषये मार्केट् स्पष्टतया चिन्तितः अस्ति। परन्तु गतशुक्रवासरस्य कार्यदत्तांशस्य प्रतिक्रिया अतिशयिता दृश्यते यतः एषा केवलं मासिकसङ्ख्या एव। मासत्रयस्य रोलिंग् डाटा उत्तमं मार्गदर्शनं दास्यति।

सम्प्रति मार्केट् इत्यस्य अपेक्षा अस्ति यत् आगामिषु त्रयेषु सत्रेषु फेडरल् रिजर्व् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति। ज्ञातव्यं यत् प्रकोपात् अथवा ऋणसंकटात् आरभ्य फेड् इत्यनेन व्याजदरेषु एतावता बृहत् मार्जिनेन कटौती न कृता ।

केचन विश्लेषकाः अपि अवदन् यत् फेडरल् रिजर्व् सेप्टेम्बरमासस्य व्याजदरसमागमात् पूर्वं आपत्कालीनदरकटनं आरभ्यतुं बाध्यः भवितुम् अर्हति। deVere Group इत्यस्य Nigel Green इत्यनेन नवीनतमप्रतिवेदने उक्तं यत् यदि फेडः यथाशीघ्रं व्याजदरेषु कटौतीं न करोति परन्तु सेप्टेम्बरमासे अग्रिमसमागमपर्यन्तं प्रतीक्षते तर्हि शुल्कस्य अवहेलना भविष्यति।

परन्तु विश्लेषकः मार्कस एशवर्थस्य मतं यत् यथा यथा वैश्विक-शेयर-बजाराः क्षीणाः भवन्ति तथा तथा व्यापारिणः फेडरल् रिजर्व-द्वारा आपत्कालीन-व्याज-दरे कटौतीयाः सम्भावनायाः विषये वदन्ति, परन्तु एतत् न केवलं असम्भाव्यं, अपितु प्रतिकूलं भविष्यति |. मौलिकरूपेण शेयरबजारस्य क्षयः आर्थिकआघातस्य प्रतिक्रिया न अपितु विपण्यस्थानानां परिसमापनम् अस्ति । अमेरिकी अर्थव्यवस्थायां किमपि दोषः नास्ति अतः मौद्रिकाधिकारिणां पदाभिमुखीकरणस्य कारणं नास्ति ।

वित्तीयजालस्थलस्य कैपिटल डॉट कॉम इत्यस्य वरिष्ठबाजारविश्लेषकः काइल रोड्डा इत्ययं कथयति यत् "वयं (वैश्विक-शेयर-बाजारेषु) बृहत्-परिमाणस्य डिलिवरेजिंग्-प्रवृत्तिम् अपि निरन्तरं पश्यामः यतः निवेशकानां हानिम् आच्छादयितुं सम्पत्तिः विक्रेतुं भवति। एतादृशं विक्रयणं The speed really caches जनाः अप्रमत्तः, तेषु बहवः आतङ्कविक्रयणं कुर्वन्ति, येन प्रायः सम्पत्तिमूल्येषु अरेखीय (वार्तानुपातिकं न) प्रतिक्रियाः भवन्ति” इति ।

तदतिरिक्तं द्वितीयत्रिमासे बफेट् इत्यस्य तीक्ष्णविक्रयणेन CFRA रिसर्च विश्लेषिका कैथी सेइफर्ट् इत्यनेन टिप्पणी कृता यत् बफेट् इत्यस्य विशालविक्रयः मन्दतायाः विषये चिन्तायाः कारणेन भवितुम् अर्हति, तथा च बर्कशायरः "दुर्बलस्य आर्थिकवातावरणस्य सज्जतां कुर्वती" कम्पनी अस्ति

अस्मिन् विषये वरिष्ठविश्लेषकः जेस्पर कोल् इत्यनेन उक्तं यत् बफेट् इत्यस्य कार्यानुष्ठानस्य तात्पर्यं दृश्यते यत् वैश्विकवित्तीयविपण्ये सर्वं अमेरिकादेशे आरभ्यते, सर्वं अमेरिकादेशे एव समाप्तं भवति। यथा यथा अमेरिकादेशे मन्दतायाः जोखिमः तीव्ररूपेण वर्धते तथा तथा डॉलरस्य मूल्यवृद्धिचक्रस्य समाप्तिः भवति ।

सम्पादक : रणनीति हेंग

प्रूफरीडिंग : झाओ यान