समाचारं

जापानी-देशस्य स्टॉक्स् उच्चस्तरस्य किमर्थं गोतां कुर्वन्ति ? संस्थागतविश्लेषणम् : विपण्यदृष्टिकोणः न्यूनीकृतः इति चेतावनी विना न भवति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

५ तमे स्थानीयसमये निक्केई २२५ सूचकाङ्कः टोपिक्ससूचकाङ्कः च सर्किट् ब्रेकरतन्त्रस्य आरम्भं कृत्वा अस्थायीरूपेण व्यापारं स्थगितवान् । समापनपर्यन्तं निक्केई २२५ सूचकाङ्कः ४,४५१.२८ अंकैः पतितः, इतिहासे सर्वोच्चः, १२.४% न्यूनता अभवत् ।

न केवलं जापानदेशः, अपितु दक्षिणकोरिया, सिङ्गापुर, ताइवान, चीन इत्यादिषु प्रमुखेषु स्टॉक-सूचकाङ्केषु अपि ५ तमे दिनाङ्के महतीं पतनं जातम्, यूरोप-अमेरिका-देशयोः अपि शेयर-बजारेषु उच्चतम-स्थानात् महतीं पतनं जातम् अनेकविपण्येषु जापानी-शेयर-बजारस्य पतनम् विशेषतया तीव्रम् आसीत् ।

ब्रोकरेज चाइना इत्यस्य एकस्य संवाददातुः साक्षात्कारे बहवः दलालाः अवदन् यत् अत्यधिकं प्रारम्भिकं लाभं, प्रमुखस्य अर्धचालक-स्टॉकस्य विघ्नं च जापानी-शेयर-बजारस्य क्षयस्य महत्त्वपूर्णकारणानि सन्ति, परन्तु अधिकं प्रत्यक्षं ट्रिगरं जापान-बैङ्कस्य सशक्त-व्याज-दरः भवितुम् अर्हति hike, which led to the previous The carry trade, यस्मिन् जापानी-स्टॉक-क्रयणार्थं येन-ऋणं ग्रहणं भवति स्म, तस्य मार्गः विपर्यस्तः अभवत्, निवेशकाः च बृहत्संख्यायां स्टॉक्-विक्रयं कृतवन्तः मार्केट्-दृष्टिकोणस्य विषये यूबीएस-आदिभिः संस्थाभिः अपि तदनुसारं जापानी-शेयर-बजारस्य पूर्वानुमानं न्यूनीकृत्य प्रवृत्तिपरिवर्तनं प्रतिबिम्बितम् अस्ति

प्रबलव्याजदरवृद्ध्या कैरीव्यापारः कटितः

जापानी-समूहेषु तीक्ष्ण-शुद्धिः चेतावनीम् विना न आगतः । हुआफू सिक्योरिटीजस्य मुख्यः अर्थशास्त्री यान् क्षियाङ्गः दलाली चीनस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् अस्य वर्षस्य आरम्भात् जुलाईमासस्य मध्यभागपर्यन्तं जापानी-शेयर-बजारे पर्याप्तं लाभं सञ्चितम् अस्ति अमेरिकी-शेयर-बजारः, विशेषतः गतसप्ताहस्य समाप्तेः एकस्मिन् प्रतिवेदने दुर्लभे कदमे बफेट्-संस्थायाः एप्पल्-शेयरस्य प्रायः आर्धं भागं न्यूनीकृतवान्, येन विदेशेषु आर्थिकमन्दतायाः विषये चिन्ता उत्पन्ना

सीआईसीसी-संस्थायाः जापान-संशोधनस्य प्रमुखः डिंग् रुई इत्यस्य मतं यत् जापानी-समूहानां मौलिकतासु अद्यतनकाले महत्त्वपूर्णः परिवर्तनः न अभवत् ।

सः अवदत् यत् जापानी-कम्पनीनां प्रदर्शनं मुख्यतया विदेशेभ्यः आगच्छति यदि वैश्विक-अर्थव्यवस्थायां मन्दता भवति तर्हि जापानी-कम्पनीनां प्रदर्शनं अधः कर्षितं भविष्यति। तस्मिन् एव काले निक्केई सूचकाङ्के अर्धचालकसम्बद्धानां कम्पनीनां कुलभारः प्रायः २०% अस्ति तर्कः, यः निक्केई सूचकाङ्कं महत्त्वपूर्णतया दमितवान् अस्ति ।

डिङ्ग रुई इत्यनेन जापानस्य मौद्रिकनीतेः प्रभावः अपि शेयरबजारे उक्तः । “यद्यपि जापानी-कम्पनयः वैश्विकव्यापारं कुर्वन्ति तथापि तेषु अधिकांशः टोक्यो-स्टॉक-एक्सचेंज-मध्ये सूचीकृताः सन्ति, जापानी-येन्-रूप्यकाणां मूल्याङ्कनं च कुर्वन्ति वित्तीयप्रतिवेदने 'सशक्त येन विगतवित्तीयप्रतिवेदनस्य' प्रभावः अन्ततः निर्मितः" इति डिङ्ग रुई अवदत्।

वस्तुतः जापानस्य बैंकस्य दृढं मौद्रिकनीतिः जापानीयानां शेयरबजारस्य दुर्घटनायाः प्रत्यक्षं कारणं मन्यते । गतसप्ताहे समाप्ते मौद्रिकनीतिसभायां जापानस्य बैंकेन नीतिव्याजदरं 0.25% यावत् वर्धयितुं निर्णयः कृतः यत् परिमाणात्मकं कसनं (QT) कार्यान्वितुं जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं अपि न्यूनीकरिष्यति क्रमेण वर्तमानस्य ६ खरब येन तः २०२६ तमस्य वर्षस्य प्रथमत्रिमासे ३ खरब येन् यावत् न्यूनीभवति ।

हुआजिन सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य सहायकनिदेशकः मुख्यः मैक्रो विश्लेषकः च किन् ताई इत्यनेन उक्तं यत् गतसप्ताहे विदेशीयविनिमयबाजारहस्तक्षेपस्य द्वयोः सप्ताहयोः अनन्तरं जापानस्य बैंकेन अद्यापि दुर्बलस्य पृष्ठभूमितः विनिमयदरं स्थिरीकर्तुं सुपर मार्केट् उपायाः कार्यान्विताः घरेलु उपभोक्तृमागधा विनिमयदराणि, यतोहि आन्तरिकमागधा सामान्यतया संयुक्तराज्यसंस्थायाः अपेक्षया दुर्बलतरं भवति अस्य व्ययेन अत्यधिकं मौद्रिककठोरीकरणकार्यक्रमाः बलात् कार्यान्विताः आसन्

पूर्वं विदेशेषु निवेशकाः जापानी-बाजारे न्यूनव्याजदरेण जापानी-येन्-इत्यस्य बृहत्-मात्रायां ऋणं गृहीत्वा पञ्च-प्रमुख-व्यापार-कम्पनीभिः प्रतिनिधित्वं कृत्वा उच्च-व्याज-सम्पत्तयः क्रीतवन्तः, येन स्थिरः मध्यस्थता-व्यापारः निर्मितः परन्तु जापान-बैङ्कस्य कार्याणि एतां श्रृङ्खलां भङ्गयितुं शक्नुवन्ति । येन विनिमयदरस्य वृद्धिः निरन्तरं भविष्यति इति पृष्ठभूमितः कैरीव्यापारस्य अन्तर्निहितः तर्कः परिवर्तयितुं शक्नोति ।

"ग्राहकाः अमेरिका-जापान-देशयोः सम्पत्ति-आवंटनार्थं अत्यन्तं न्यून-व्ययेन जापानी-येन्-इत्येतत् ऋणं गृह्णन्ति स्म । अधुना यदा जापान-बैङ्केन व्याज-दराः वर्धिताः तदा वैश्विक-प्रौद्योगिकी-रणनीत्याः मुख्य-विश्लेषकः हुआङ्ग-लेपिङ्ग् इत्ययं धनस्य प्रवाहः विपर्यस्तः अभवत् Huatai Securities, said in an interview with a reporter from Brokerage China , "सोमवासरे जापानस्य शेयरबजारस्य पतनस्य स्थूलकारणं मुख्यतया येन कैरीव्यापारस्य विमोचनस्य कारणेन आसीत्।

संस्थाः विपण्यदृष्टिकोणं न्यूनीकरोति

जापानीविपण्यस्य अनुवर्तनप्रवृत्तेः विषये बहवः दलालीसंस्थाः आशावादीः न सन्ति ।

"अन्तिमेषु वर्षेषु मौद्रिकशिथिलीकरणस्य प्रोत्साहनस्य, द्वितीयकविपण्ये जापानस्य बैंकस्य प्रत्यक्षक्रयणस्य च समर्थनस्य कारणात् जापानी-शेयर-बजारः निरन्तरं वर्धमानः अस्ति। जापानस्य मुद्रायाः अधिकं शिथिलीकरणस्य स्थानं लघु भविष्यति भविष्ये, तथा च शेयरबजारस्य प्रतिफलनस्य प्रदर्शनं पूर्ववत् उत्तमं न भवेत्, एतत् कतिपयवर्षेभ्यः एतावत् उत्तमं भवति, तथा च विनिमयदरेषु तीव्र उतार-चढावः विदेशीयनिवेशे महत् प्रभावं जनयति" इति यान् क्षियाङ्गः अवदत्।

किन् ताई इत्यनेन उक्तं यत् जापानस्य वित्तीयबाजारस्य मध्यतः दीर्घकालीनपर्यन्तं प्रवृत्तिः अन्ततः जापानस्य वास्तविक अर्थव्यवस्थायाः आपूर्ति-माङ्ग-चक्रस्य मरम्मतस्य उपरि निर्भरं भविष्यति तथा च मौद्रिकनीति-वृत्तिः यथार्थ-अर्थव्यवस्थायाः समर्थनं कियत्पर्यन्तं करोति इति। यतो हि राजकोषीयविस्तारस्य स्थानं अतीव कठिनं भवति, तस्मात् जापानस्य बैंकेन विनिमयदरस्य स्थिरीकरणस्य, घरेलुमागधस्य प्रवर्धनस्य च परस्परविरोधिविकल्पानां सामना कर्तव्यः भवति जापानबैङ्कस्य हाले अधिकाक्रान्ताः कठोरीकरणकार्यक्रमाः जापानीयानां अर्थव्यवस्थायाः शीघ्रं पतनं कर्तुं शक्नुवन्ति पुनः मन्दवृद्धिपरिधिं प्रति।

अपरपक्षे, स्थायि-आर्थिक-वृद्धिं चालयितुं घरेलु-उपभोक्तृ-माङ्गल्याः तार्किक-समर्थनस्य अभावे, विदेशीय-विनिमय-विपण्ये जापान-बैङ्कस्य हाले कृताः हस्तक्षेप-उपायाः जापानस्य विदेशीय-विनिमय-भण्डारस्य उपभोगं त्वरयितुं शक्नुवन्ति, विनिमयस्य प्रभावं च जनयितुं शक्नुवन्ति rate intervention operations to weaken in the medium term until १९९७ तमे वर्षे दक्षिणपूर्व एशियायाः वित्तीयसंकटस्य सदृशः "थाई बाहत् क्षणः" अस्ति । तावत्पर्यन्तं जापानीवित्तीयविपण्ये वास्तविक अर्थव्यवस्थायाः वित्तीयस्थितेः च तीव्रक्षयस्य कारणेन निवेशकानां विश्वासस्य अधिकं दुर्बलीकरणं भवितुम् अर्हति

अगस्तमासस्य द्वितीये दिने यूबीएस-संस्थायाः जापानी-शेयर-बजारस्य पूर्वानुमानं शोध-रिपोर्ट्-मध्ये न्यूनीकृत्य मौद्रिक-नीति-विनिमय-दर-सहित-प्रवृत्ति-परिवर्तनं प्रतिबिम्बितम् परन्तु अद्यतनकाले स्टॉकमूल्यानां द्रुतगत्या समायोजनेन यूबीएस इत्यस्य मतं यत् येनस्य मूल्यवृद्धिः बहुधा विपणेन पच्यते

विदेशेषु निवेशेषु उच्च-उतार-चढावात् सावधानाः भवन्तु

अन्तिमेषु वर्षेषु यथा यथा बहवः विदेशेषु शेयरबजाराः सुदृढाः अभवन् तथा तथा अनेके निवेशकाः विदेशेषु सम्पत्तिविनियोगस्य सेनायाः सदस्याः अभवन् । अस्मिन् वर्षे प्रथमार्धे ए-शेयर-विपण्ये व्यापारितानां केषाञ्चन विनिमय-निक्केई-ईटीएफ-इत्यस्य एकदा २०% अधिकं प्रीमियमः आसीत् ।

"अस्माभिः रेखीयबहिष्कारं परिहरितव्यं, अन्धरूपेण च प्रवृत्तिः अनुसरणीया, विदेशेषु विपणयः केवलं वर्धयिष्यन्ति किन्तु न पतन्ति। उत्तमदीर्घकालीनप्रदर्शनयुक्तेषु अमेरिकी-स्टॉकेषु अपि महत्त्वपूर्णाः उतार-चढावः भविष्यन्ति इति यान्सियाङ्गः अवदत् यत् विदेशेषु विपण्यनिवेशानां कृते निवेशकाः अद्यापि आधारं दातव्यम् विभिन्नेषु विपण्यसम्पत्तौ तेषां निवेशः मूल्यानां सापेक्षिकव्ययप्रदर्शनस्य आधारेण वैज्ञानिकतया तर्कसंगततया च निवेशनिर्णयान् कुर्वन्तु, तथैव स्वस्य पूंजीगुणानां जोखिमप्राथमिकतानां च आधारेण।

किन ताई इत्यनेन इदमपि दर्शितं यत् २०२२ तमे वर्षात् विश्वस्य प्रमुखानां अर्थव्यवस्थानां विनिमयदरस्य उतार-चढावः महत्त्वपूर्णतया प्रवर्धितः अस्ति विदेशेषु बाजारेषु वर्तमाननिवेशेषु निवेशगन्तव्यस्थानानां विनिमयदरजोखिमेषु विशेषं ध्यानं आवश्यकं भवति तथा च आरएमबी सापेक्षस्य द्विपक्षीयस्य उतार-चढावस्य जोखिमाः अमेरिकी-डॉलर्-रूप्यकेण मुद्राणां टोकरीं च । विनिमयदरं निर्धारयन्ति ये कारकाः ते द्वयोः स्तरयोः विभक्ताः सन्ति : अल्पकालीनः मध्यमकालीनश्च मुख्यतया मौद्रिकनीतीनां भेदेन चालितः भवति, यदा तु मध्यमकालीनदीर्घकालीनयोः गभीररूपेण प्रतिबिम्बं भवति आर्थिकविकासरणनीत्याः अन्तर्राष्ट्रीयप्रतिस्पर्धा तथा च आपूर्तिमागचक्रसंरचनायाः। वर्तमान समये विभिन्नेषु देशेषु उपर्युक्तयोः प्रमुखकारकयोः मध्ये भेदाः तुल्यकालिकरूपेण स्पष्टाः सन्ति, तथा च निवेशकानां एतस्य स्पष्टबोधः भवितुमर्हति, जोखिममूल्यांकने, हेजिंग् च उत्तमं कार्यं कर्तव्यम्

चीनराष्ट्रीयप्रतिभूतिसंशोधनसंस्थायाः मुख्यरणनीतिविश्लेषकः झाङ्गची इत्यनेन उक्तं यत् जापानीशेयरबाजारे तस्य समग्रदृष्टिकोणः मंदीपर्यन्तं तटस्थः अस्ति। सः दर्शितवान् यत् मध्यतः दीर्घकालीनपर्यन्तं प्रवृत्तेः कुञ्जी अद्यापि जापानस्य बैंकस्य मौद्रिकनीतिप्रवृत्तौ अधिकं निर्भरं भवति, यत् जापानस्य आर्थिकमूलभूतानाम् मरम्मतस्य स्थायित्वं मध्यतः दीर्घकालीनपर्यन्तं समर्थनं कर्तुं शक्नोति वा इति विषये सम्बद्धम् अस्ति -जापानी स्टॉक्सस्य अवधिप्रदर्शनम्। विशेषतः, व्याजदरवृद्धौ जापानबैङ्कस्य हाले हॉकी-वृत्तिः अपि येन-मूल्याङ्कनस्य पृष्ठतः महत्त्वपूर्णं चालकशक्तिः अस्ति, येन-मूल्याङ्कनं च वस्तुतः जापानी-समूहानां प्रदर्शनाय अनुकूलं नास्ति यदि येन-रूप्यकस्य मूल्यं निरन्तरं वर्धते तर्हि येन-रूप्यकाणां जापानी-कम्पनीनां वित्तीय-अभिलेखानां क्षयः भविष्यति, येन तेषां लाभ-प्रदर्शनं दमनं भविष्यति । वस्तुतः जापानस्य वास्तविकजीडीपी इत्यस्य ऋतुसमायोजितः वार्षिकदरः विगतत्रयत्रिमासिकयोः द्वयोः मध्ये नकारात्मकः अभवत् यदि जापानस्य बैंकः मौद्रिकनीतिं निरन्तरं कठिनं करोति तर्हि जापानी-समूहेषु तटस्थतः मन्दगतिपर्यन्तं दृष्टिः भविष्यति।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : ज़ी यिलान्

प्रूफरीडिंग : रण यांकिंग

दत्तांशनिधिः