समाचारं

तिङ्हुआजिउ इत्यस्य मूलकम्पनीयाः वर्षस्य प्रथमार्धे प्रायः ६ कोटिरूप्यकाणां शुद्धहानिः अभवत्!व्यापारिणः वदन्ति यत् ते प्रभावशीलतायाः प्रचारं न करिष्यन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, टिङ्हुआजिउ इत्यस्य मूलकम्पनी Qinghai Spring इत्यनेन प्रकटितेन अर्द्धवार्षिकप्रतिवेदनेन दर्शितं यत् सूचीबद्धकम्पनीयाः भागधारकाणां कृते शुद्धलाभहानिः प्रायः 60 मिलियन युआन् आसीत् "मार्च 15 रिपोर्ट" घटनायाः अनन्तरं, डीलरदलस्य तिङ्हुआजिउ स्थिरः आसीत्, पुनरागमनं वा रद्दीकरणं वा न अभवत् । अगस्तमासस्य ५ दिनाङ्के तिङ्हुआ-वाइनस्य कतिपये विक्रेतारः नण्डु-सञ्चारकर्तृभ्यः अवदन् यत् सम्प्रति तिङ्हुआ-वाइनस्य विक्रयणं सामान्यतया क्रियते, “किन्तु विक्रयकाले प्रभावशीलतायाः प्रचारः न भवति” इति एकः प्रभारी व्यक्तिः अवदत् यत् पूर्वसमापनकाले अद्यापि वीचैट्, दूरभाषादिद्वारा विक्रयणं कर्तुं शक्यते।

किञ्चित्कालपूर्वं तिङ्हुआजिउ इत्यनेन बृहत्-स्तरीयं विज्ञापन-अभियानं प्रारब्धम्, यथा "विज्ञापनेन ३२ नगराणि, १५०,००० तः अधिकाः लिफ्ट-पोस्टराः च आच्छादिताः" इत्यादयः समाचाराः उष्णचर्चाम् उत्पन्नवन्तः, ततः "पुनरागमनं" करोति इति प्रकाशितम् नण्डुनगरस्य एकः संवाददाता ज्ञातवान् यत् तिङ्हुआजिउ इत्यस्य परिचयं कुर्वन् विक्रेतारः “उच्चतमस्तरः”, “१०० बिन्दुपर्यन्तं उन्नतः”, “व्यञ्जकस्तरः (स्वादिष्टः)” इत्यादीनां प्रचारशब्दानां उपयोगं कुर्वन्ति


Tinghua Wine अनुभव भण्डार।

विक्रेतारः वदन्ति यत् ते विक्रयकाले प्रभावशीलतायाः प्रचारं कर्तुं न शक्नुवन्ति

नन्दू-सञ्चारकर्तृभिः अवलोकितं यत् अगस्तमासस्य २ दिनाङ्के तिङ्हुआजिउ-इत्यस्य मूलकम्पनी किङ्ग्हाई-स्प्रिंग मेडिसिन्ल् रिसोर्सेस् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य घोषणा कृता प्रतिवेदने सूचितं यत् यतः प्रथमत्रिमासे अन्ते "मार्च १५ प्रतिवेदनेन" पेयस्य एफएमसीजी-व्यापारः प्रभावितः अभवत्, द्वितीयत्रिमासिकः च मद्यविक्रयस्य अऋतुः आसीत्, तस्मात् सम्बन्धित-उत्पादानाम् विक्रयः राजस्वं च पूरयितुं असफलः अभवत् अपेक्षितलक्ष्याणि, यस्य परिणामेण कम्पनीयाः समग्रहानिः अभवत्, रिपोर्टिंग् अवधिमध्ये सूचीबद्धकम्पनीयाः भागधारकाणां कृते शुद्धलाभहानिः ५९.८६९९ मिलियनयुआन् आसीत्

परन्तु तस्मिन् एव काले किङ्ग्हाई स्प्रिंग इत्यनेन अपि स्वस्य अर्धवार्षिकप्रतिवेदने उक्तं यत् मार्केट् पर्यवेक्षणप्रबन्धनविभागेन निरीक्षणस्य समये विक्रेतृभ्यः अवगमनं प्राप्तम्, केवलं तेषां त्रयः विक्रेतारः व्यतिरिक्ताः ये "१५ मार्च" इत्यस्मात् पूर्वं स्वसन्धिसमाप्तेः पुष्टिं कृतवन्तः report", the dealer team was stable. कोऽपि पुनरागमनं रद्दीकरणं वा न अभवत्। बीजिंग, शङ्घाई, चेङ्गडु, चोङ्गकिङ्ग् इत्यादिषु २५ नगरेषु तिङ्हुआजिउ इत्यस्य ३४ विक्रेतारः १६ अनुभवभण्डाराः च क्रमेण स्थिरसञ्चालनस्य अवस्थायां प्रविष्टाः सन्ति

५ अगस्तदिनाङ्के नन्दु-सञ्चारकर्तृभिः टिङ्हुआजिउ-विक्रय-चैनेल्-प्रभारीभिः बहवः जनानां सम्पर्कः कृतः, निवेशव्यापारस्य प्रभारी एकः व्यक्तिः अवदत् यत्, "'१५ मार्च-दिनाङ्कस्य घटनायाः' प्रभावः विक्रये निश्चितरूपेण भविष्यति, ये ग्राहकाः ऑनलाइन-क्रयणं कुर्वन्ति तेषां अपि संशयः भविष्यति" इति । " , गुणवत्तासमस्याभ्यः भीतः।" "मार्च १५ घटनायाः अनन्तरं" तिङ्हुआजिउ इत्यस्य अफलाइन-भण्डाराः किञ्चित्कालं यावत् व्यापाराय उद्घाटिताः न सन्ति, "किन्तु ते अद्यापि ग्राहकानाम् कृते दूरभाष-कॉल, वीचैट् इत्यादिभिः विक्रेतुं शक्नुवन्ति यदि कश्चन विक्रेता महतीं हानिम् अनुभवति तर्हि कम्पनी करिष्यति हानिस्य वास्तविकपरिमाणानुसारं तत् आच्छादयन्तु” इति ।”

अनेके व्यापारिणः नण्डु-सञ्चारकर्तृभ्यः अवदन् यत् टिङ्हुआ-वाइन् सम्प्रति सामान्यविक्रये अस्ति, परन्तु विक्रयकाले तस्य प्रभावशीलतायाः प्रचारः न भवति । एकः विक्रेता अवदत् यत् तिङ्हुआजिउ विक्रयं पुनः आरभ्य "स्वस्य प्रभावशीलतायाः विषये न वदिष्यति", तथा च तिङ्हुआजिउ केवलं विज्ञापनविषयाणां कारणेन दण्डितः अभवत्, गुणवत्तायाः समस्या अपि नासीत् इति च बोधितवान्

बृहत्-स्तरीयविज्ञापनस्य पुनरागमनं भवति

किञ्चित्कालपूर्वं तिङ्हुआजिउ इत्यनेन बृहत्-स्तरीयं विज्ञापन-अभियानं प्रारब्धम्, यथा "विज्ञापनेन ३२ नगराणि, १५०,००० तः अधिकाः लिफ्ट-पोस्टराः च आच्छादिताः" इत्यादयः समाचाराः उष्णचर्चाम् उत्पन्नवन्तः, ततः "पुनरागमनं" करोति इति प्रकाशितम्

टिङ्हुआ मद्यस्य मानकशिशी प्रतिशीशी ५,८६० युआन् मूल्यं भवति इति कथ्यते, पूर्वं विवादास्पदं ५८,६०० युआन् प्रति शीशी प्रीमियमशीशी केवलं निर्यातं कर्तुं परिवर्तितम् अस्ति पोस्टरे "एकः प्रश्नः, एकः उत्तरः" इति प्रचारशैल्याः निरन्तरता कृता, यत्र व्याख्यायते यत् टिङ्हुआ मद्यस्य स्वादः किमर्थं उत्तमः अस्ति, महत् किमर्थं भवति, नोबेल् पुरस्कारविजेतारः त्रयः मुख्यवैज्ञानिकरूपेण सेवां कर्तुं किमर्थं आमन्त्रिताः इति।

डीलरैः सह संचारप्रक्रियायाः कालखण्डे नंदु-सञ्चारकर्तृभिः अवलोकितं यत् तिङ्हुआ-वाइनस्य परिचयं कुर्वन् प्रासंगिकः व्यक्तिः "उच्चतमस्तरः", "१०० बिन्दुपर्यन्तं उन्नतः", "व्यञ्जकस्तरः (स्वादिष्टः)" इत्यादीनां प्रचारशब्दानां प्रयोगं करिष्यति यथा, "यद्यपि प्रीमियम-सङ्कुलं पूर्वमेव उच्चतम-स्तरस्य परिपक्व-मद्यस्य निर्मितम् अस्ति तथापि मानक-सङ्कुलस्य ९९ बिन्दुभ्यः १०० बिन्दुभ्यः उन्नयनार्थं स्वामित्व-प्रक्रियायाः उपयोगं करोति "यदि मानक-संकुलं पेयम् अस्ति यस्य अस्ति पूर्वं कदापि न अनुभवितः, तदा प्रीमियमसंस्करणं यथार्थस्तरस्य अस्ति तथा च स्वादः अप्रतिमः अस्ति।"

नन्दुः पूर्वं ज्ञापितवान् यत् अस्मिन् वर्षे मार्चमासे सीसीटीवी-संस्थायाः १५ मार्च-दिनाङ्केन उक्तं यत् २०२० तः आरभ्य “उच्च-स्तरीय-व्यापार-मद्यम्” इति नाम्ना प्रसिद्धः टिङ्हुआ-मद्यः उपभोक्तृविपण्ये बहुधा प्रकटितः अस्ति निद्रासुधारस्य, पुरुषस्य स्तम्भनकार्यं सुनिश्चित्य, शारीरिकविकारस्य नियमनस्य, वृद्धावस्थाविरोधी च प्रभावः विज्ञापनकानूनस्य प्रासंगिकविनियमानाम् उल्लङ्घनस्य आरोपः आसीत्

२७ जून दिनाङ्के बजिंग-विनियमनार्थं बीजिंग-नगर-प्रशासनेन किङ्ग्हाई-स्प्रिंगस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः बीजिंग-तिङ्हुआ-व्यापार-कम्पनी-लिमिटेड्-इत्यस्य प्रशासनिकदण्डनिर्णयः जारीकृतः टिङ्हुआजिउ उत्पादानाम् विषये कम्पनीयाः प्रचारसामग्रीणां वैज्ञानिकः आधारः नास्ति इति उक्तं, तस्मात् ८,००,००० युआन् दण्डः अपि अभवत् । २६ अप्रैल दिनाङ्के किङ्ग्हाई स्प्रिंग् इत्यस्य सहायककम्पनी चेङ्गडु टिङ्हुआ शेङ्गशी ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य विरुद्धं अनुचितप्रतिस्पर्धाविरोधी कानूनस्य उल्लङ्घनस्य कारणेन नियामकप्रधिकारिभिः १८ लक्षं युआन् दण्डः कृतः

साक्षात्कारः लेखनम् च : प्रशिक्षुः याओ वेइजेङ्गः नन्दू संवाददाता फेङ्ग यिरान् च