समाचारं

लेई जुन् मालम् आनेतुं आरब्धवान् अस्ति;पिण्डुओडुओ चेरी च प्रथमवारं सूचीयां दृश्यन्ते |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्सर्जनम्

【प्रौद्योगिकी वृत्त】

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून ग्लोबल ५०० इति नवीनतमसूची प्रकाशिता । शीर्षदशकम्पनीषु अमेजन, एप्पल् इति प्रौद्योगिकीकम्पनीद्वयं क्रमशः द्वितीयं सप्तमं च स्थानं वर्तते, गूगलः, माइक्रोसॉफ्ट् च क्रमशः १७, २६ च स्थाने सन्ति एनवीडिया प्रथमवारं सूचीयां २२२ स्थानं प्राप्तवान्, अस्मिन् वर्षे प्रथमवारं सूचीं कृत्वा कम्पनीषु सर्वोच्चस्थानं प्राप्तवान् । शीर्षस्थाने चीनीयप्रौद्योगिकीकम्पनयः सन्ति Hon Hai Precision Industry (32), JD.com (47), China Mobile (55), Alibaba (70), Huawei (103), इत्यादयः । अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । चीनस्य पञ्चसु अन्तर्जालदिग्गजेषु अलीबाबा द्वौ स्थानौ पतितः, यदा तु जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तौ, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान्

लेई जुन् मालम् आनेतुं विपण्यां प्रविशति : Xiaomi कङ्कणं अधुना तस्य व्यक्तिगत Douyin खातेः प्रदर्शनविण्डो मध्ये उपलभ्यते

अगस्तमासस्य ५ दिनाङ्के Xiaomi इत्यस्य मुख्यकार्यकारी Lei Jun आधिकारिकतया मार्केट् मध्ये प्रवेशं कृतवान् अस्ति। तस्य व्यक्तिगत Douyin खाते "Lei Jun" इत्यत्र द्रष्टुं शक्यते यत् तस्य उत्पादप्रदर्शनविण्डो "Xiaomi Band 9 Series Smart Bracelet" इति प्रारम्भं कृतवान्, मूल्यं 249 युआन् अस्ति, तथा च भवान् प्रत्यक्षतया आदेशं दातुं शक्नोति। लेइ जुन् इत्यस्य वर्तमानं कुलप्रशंसकानां संख्या २८.४४१ मिलियन अस्ति । (पत्रम्) २.

अस्मिन् वर्षे चतुर्थे त्रैमासिके शेयरधारकसुधारस्य आरम्भं कृत्वा समये एव आईपीओ प्रारम्भं कर्तुं ऑनर् योजना अस्ति

5 अगस्तस्य अपराह्णे सूचीकरणसम्बद्धानां अफवानां प्रतिक्रियारूपेण ऑनर् इत्यनेन प्रतिक्रिया दत्ता यत् ऑनर् सदैव मुक्तस्य पारदर्शकस्य च विकासस्य सिद्धान्तस्य पालनम् करोति तथा च ऑनर् इत्यस्य चतुर्थे त्रैमासिके तदनुरूपं शेयरधारकसंरचनायाः विविधतां निरन्तरं करिष्यति अस्मिन् वर्षे तथा च समये एव IPO प्रारम्भं करिष्यति, Honor तत्सम्बद्धप्रक्रियायां प्रासंगिकवित्तीयदत्तांशं प्रकटयिष्यति। ऑनर् इत्यनेन उक्तं यत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् अधुना यावत् ऑनर् इत्यनेन साधारण-उद्यमानां कृते तस्मात् परं शेन्झेन्-सर्वकारेण समर्थनं न प्राप्तम् । (प्रतिभूति समयः) २.

अधुना एव एप्पल् अस्मिन् वर्षे स्वसहभागिनां माध्यमेन भारते iPhone 16 श्रृङ्खलायाः iPhone 16 Pro, iPhone 16 Pro Max इत्येतयोः उच्चस्तरीयमाडलयोः संयोजनं करिष्यति इति सूचनाः अभवन् अस्मिन् विषये वेड्बुश सिक्योरिटीजस्य विश्लेषकः दान आइव्स् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत्, “मम विचारेण भारतं केचन मूलभूतमाडलाः, अथवा एप्पल् हार्डवेयरस्य अन्ये भागाः उत्पादयितुं शक्नोति परन्तु प्रो तथा प्रो मैक्स एतेषां उच्चस्तरीयमाडलानाम् उत्पादनं चीनदेशे एव भविष्यति परिवर्तनं न पश्यतु” इति ।

मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink इत्यस्य संस्थापकः मस्कः सप्ताहान्ते एकस्मिन् पॉड्कास्ट्-मध्ये प्रकटितवान् यत् कम्पनी द्वितीय-रोगे स्वस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्रं सफलतया प्रत्यारोपितवती, तथा च सः अपेक्षां करोति यत् न्यूरालिङ्क् अस्मिन् वर्षे अष्टभ्यः अधिकेभ्यः रोगिभ्यः प्रत्यारोपणं प्रदास्यति तस्य चिकित्सापरीक्षायाः भागः । एतेन कम्पनी कुलम् १० बीसीआई रोगी प्रत्यारोपणं प्राप्स्यति।

मस्कः ओपनएआइ, तस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्येतयोः विरुद्धं पुनः मुकदमान् उद्घाटितवान् इति कथ्यते । मस्कः अवदत् यत् ओपनएआइ जनहितात् पूर्वं लाभं वाणिज्यिकहितं च स्थापयति।

OpenAI इत्यनेन अद्यैव घोषितं यत् ते उन्नतपाठजलचिह्नप्रौद्योगिक्याः विकासं कुर्वन्ति यत् तस्य लोकप्रियेन कृत्रिमबुद्धिमाडलेन ChatGPT इत्यनेन उत्पन्नसामग्रीषु "डिजिटल-अङ्गुलिचिह्नं" योजयितुं डिजाइनं कृतम् अस्ति इयं प्रौद्योगिकी ChatGPT शब्दचयनस्य मार्गं सूक्ष्मतया समायोजयित्वा कार्यं करिष्यति, तस्मात् पाठे अदृश्यं जलचिह्नं निहितं करिष्यति यत् भविष्ये पृथक् साधनेन ज्ञातुं शक्यते OpenAI इत्यस्य अनुसारं अस्य प्रौद्योगिक्याः कुञ्जी तस्याः सूक्ष्मतायां अदृश्यतायां च अस्ति, यत् प्रतिलिपिधर्मसंरक्षणाय सामग्रीनिरीक्षणीयतायै च दृढं समर्थनं प्रदास्यति

【अन्तर्जालम्】

टेन्सेण्ट् किमी डेवलपमेण्ट् कम्पनी इत्यस्य ३० कोटि अमेरिकीडॉलर् वित्तपोषणे भागं गृह्णाति?चन्द्रस्य अन्धकारपक्षः : कोऽपि टिप्पणी नास्ति

अगस्तमासस्य ५ दिनाङ्के टेन्सेन्ट् इत्यनेन घरेलुकृत्रिमबुद्धि-एकशृङ्गस्य किमी-बुद्धिमान् सहायकविकासकम्पन्योः च मूनशॉट् एआइ इत्यस्य ३० कोटि-अमेरिकीय-डॉलर्-वित्तपोषणे भागः गृहीतः इति ज्ञातम् तस्य प्रतिक्रियारूपेण डार्क साइड आफ् द मून इत्यनेन प्रतिवदति स्म यत् “वित्तपोषणवार्तायां वयं टिप्पणीं न कुर्मः” इति ।

५ अगस्तदिनाङ्के समाचारः, Statcounter इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे Microsoft Edge ब्राउजर् इत्यनेन डेस्कटॉप् ब्राउजर् मार्केट् इत्यत्र नूतनः अभिलेखः स्थापितः, यस्य भागः १३.७४% यावत् अभवत् परन्तु गूगल क्रोम् डेस्कटॉप् मार्केट् अग्रणी अस्ति, यस्य ६४.७२% भागः अस्ति । तृतीय, चतुर्थ, पञ्चमस्थानं च एप्पल् सफारी, मोजिल्ला फायरफॉक्स, ओपेरा च सन्ति, येषां भागः क्रमशः ९.१%, ६.६४%, २.९१% च अस्ति ।

【स्वयं वृत्त】

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् पत्रिकायाः ​​२०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति सूचीं प्रकाशितवती, तत्र चीनदेशस्य दश वाहनस्य, वाहनभागस्य च कम्पनीनां सूचीकरणं कृतम् । तेषु SAIC एकमात्रं कारकम्पनी अस्ति या शीर्षशतेषु प्रवेशं कृतवती, तदनन्तरं FAW इति निकटतया अनेकानि निजीकारकम्पनयः, पार्ट्स्कम्पनयः च प्रबलवृद्धिगतिं दर्शितवन्तः: BYD गतवर्षे सर्वाधिकं प्रबलवृद्धिं प्राप्तवती कम्पनी आसीत्, यत्र राजस्वं ६३० मिलियनतः वर्धितम् पूर्ववर्षे १ अरब अमेरिकीडॉलर् ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, तस्य क्रमाङ्कनं ६९ स्थानानि सुधरति, तस्य राजस्वं च ६०.४ अरब अमेरिकी डॉलरतः ७०.४ अब्ज अमेरिकी डॉलरं यावत् वर्धितम् तदतिरिक्तं प्रथमवारं चेरी आटोमोबाइल् इति संस्थायाः ३९.१ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्य ३८५ तमे स्थाने प्रविष्टम् ।

अद्यैव शीआन्-नगरस्य टेस्ला-ली-योः मध्ये प्रतिष्ठा-उल्लङ्घन-प्रकरणेन द्वितीय-प्रकरणस्य निर्णयस्य आरम्भः अभवत् । तस्मिन् एव काले न्यायालयेन न्यस्तं न्यायिकमूल्यांकनसंस्था प्रकरणे सम्बद्धस्य वाहनस्य मूल्याङ्कनं कृतवती मूल्याङ्कनमतं यत् टेस्लावाहनस्य ब्रेकिंगप्रणाल्याः वर्तमानं तकनीकीस्थितिः सामान्या, प्रभावी, दोषरहिता च अस्ति, तत्र च कोऽपि स्थितिः नास्ति यत्र ब्रेक-पैडलं अवसादयितुं न शक्यते तथा च ब्रेक-दक्षता न्यूनीभवति एतत् प्रासंगिक-तकनीकी-मानकैः सह सङ्गतम् अस्ति ।

अगस्तमासस्य ५ दिनाङ्के एक्सपेङ्ग् हुइटियन इत्यनेन घोषितं यत् सः १५ कोटि अमेरिकीडॉलर्-रूप्यकाणां श्रृङ्खला-बी-१-वित्तपोषणं प्राप्तवान्, तस्मिन् एव काले सीरीज-बी-२-वित्तपोषणं च प्रारब्धवान् । Xpeng Huitian ग्वाङ्गझौ विकासक्षेत्रे सामूहिकनिर्माणार्थं आधुनिकसंयोजनरेखानां उपयोगेन विश्वस्य प्रथमं उड्डयनकारकारखानम् निर्मातुम् उद्यतः अस्ति एक्सपेङ्ग हुइटियनस्य संस्थापकः झाओ डेली इत्यनेन उक्तं यत् वित्तपोषणस्य एषः दौरः एक्सपेङ्ग हुइटियन-उड्डयनकारानाम् अनुसन्धानस्य विकासस्य, बृहत्-परिमाणस्य सामूहिक-उत्पादनस्य, व्यावसायिकीकरणस्य च प्रक्रियायाः सुचारुतया साक्षात्कारं सुनिश्चितं करिष्यति।

अगस्तमासस्य ५ दिनाङ्के प्रातःकाले एवरग्राण्डे ऑटोमोबाइल इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज इत्यत्र घोषणा जारीकृता, सम्बन्धित-स्थानीय-जनन्यायालयाः २०२४ तमस्य वर्षस्य अगस्त-मासस्य २ दिनाङ्के सम्बन्धित-सहायक-कम्पनीनां दिवालियापनस्य पुनर्गठनस्य च विषये सुनवायीम् अकुर्वन् प्रासंगिकसहायककम्पनयः दिवालियापनस्य पुनर्गठनस्य च कार्यक्रमे प्रवेशं करिष्यन्ति।

किं ऑडी तथा एसएआईसी सहकार्यस्य मॉडल् स्वलेबलं परिवर्तयिष्यति?त्रयः अपि पक्षाः प्रतिवदन्ति स्म यत् - कोऽपि प्रासंगिकः वार्ता न प्रकाशितः।

अधुना एव एतत् ज्ञातं यत् ऑडी तथा SAIC Motor इत्यनेन संयुक्तरूपेण विकसितं नूतनं विद्युत् मॉडलं स्वस्य लोगो परिवर्तयिष्यति तथा च Audi इत्यस्य प्रतिष्ठितं "चतुर्वलयम्" इति लोगो न प्रदर्शयिष्यति। प्रतिवेदने उक्तं यत् ऑडी इत्यस्य “चतुर्-वलय”-चिह्नस्य रद्दीकरणस्य कारणं ब्राण्ड्-प्रतिबिम्ब-विचारणात् एव । अस्मिन् विषये संवाददाता एसएआईसी समूहं, ऑडी चाइना, एसएआईसी ऑडी च सत्यापनार्थं पृष्टवान् यत् सम्प्रति कोऽपि प्रासंगिकः आधिकारिकः सूचना न घोषिता।

【अचल सम्पत्ति उद्योग】

वाण्डा समूहः झुहाईनगरे नूतनं उद्यमप्रबन्धनकम्पनीं स्थापयति

Aiqicha App दर्शयति यत् Zhuhai Shengxin Enterprise Management Co., Ltd. सम्पत्तिप्रबन्धनम्, आँकडासंसाधनं भण्डारणं च समर्थनसेवाः, इकाईरसदप्रबन्धनसेवाः, निगममुख्यालयप्रबन्धनम् इत्यादयः । शेयरधारकसूचना दर्शयति यत् कम्पनी पूर्णतया Dalian Wanda Group Co., Ltd.

【खेल वृत्त】

Blizzard China: चीनी सर्वर गेम अनुभवं निरन्तरं अनुकूलितुं वयं NetEase इत्यनेन सह निकटतया कार्यं कुर्मः

"वर्ल्ड आफ् वारक्राफ्ट" इत्यस्य राष्ट्रियसर्वरस्य हाले एव पुनः आरम्भस्य अनन्तरं खिलाडयः दीर्घाः कतारसमयाः इत्यादीनां विषयाणां प्रतिक्रियारूपेण, अगस्तमासस्य ५ दिनाङ्के ब्लिजार्ड चीनस्य प्रासंगिकाः कर्मचारिणः पत्रकारैः उक्तवन्तः यत्, "वयं मध्ये खिलाडयः उत्साहेन गभीराः प्रभाविताः अस्मत् the national server for "World of Warcraft" वयं "World of Warcraft" इत्यस्य हाले पुनः प्रक्षेपणेन प्रेरिताः स्मः यतोहि अस्माकं चीनीयः खिलाडयः Azeroth इत्यत्र स्वपरिवारैः मित्रैः च सह पुनः मिलित्वा क्रीडितुं शक्नुवन्ति नेटईजस्य स्थानीयविशेषज्ञतायाः लाभं लप्स्यते, खिलाडीसमुदायस्य स्वरं श्रोष्यति, चीनीयसर्वरस्य गेमिंग-अनुभवस्य निरन्तरं अनुकूलनं कर्तुं च प्रयतते” इति । (प्रतिभूति समयः) २.

【विमानन उद्योग】

५ अगस्ततः आरभ्य चीन ईस्टर्न् एयरलाइन्स् C919 "बीजिंग-शान्क्सी एक्स्प्रेस्" इति विमानं चालयिष्यति ।

चीनपूर्वीयविमानसेवाभ्यः वयं ज्ञातवन्तः यत् अगस्तमासस्य ५ दिनाङ्कात् आरभ्य C919 इति विमानं Xian Xianyang तः Beijing Daxing -नगरं प्रति नूतनमार्गेण उड्डयनं आरभेत । शङ्घाई होङ्गकियाओ-चेङ्गडु तियानफू, शङ्घाई होंगकियाओ-बीजिंग डाक्सिङ्ग्, शङ्घाई होङ्गकियाओ-जियान् ज़ियान्याङ्ग, शङ्घाई होङ्गकियाओ-गुआंगझौ बैयुन् मार्गेषु उड्डयनस्य अनन्तरं चीन पूर्वीयविमानसेवा C919 इत्यस्य एषः पञ्चमः वाणिज्यिकः निर्धारितः मार्गः अस्ति (सीसीटीवी न्यूज) ९.

【नवीन ऊर्जा】

LONGi Green Energy इत्यनेन प्रकाशविद्युत्प्रौद्योगिकीकम्पनीं स्थापयितुं १५ कोटिरूप्यकाणां निवेशः कृतः

Aiqicha App दर्शयति यत् Ningxia Longsheng Photovoltaic Technology Co., Ltd घटक उपकरण विक्रय, इलेक्ट्रॉनिक उत्पाद विक्रय, सौर ऊर्जा उत्पादन तकनीकी सेवा, उभरती ऊर्जा प्रौद्योगिकी अनुसंधान एवं विकास आदि। इक्विटी-प्रवेश-चार्ट् दर्शयति यत् कम्पनी लॉन्गी सोलर फोटोवोल्टिक टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता अस्ति, या लॉन्गी ग्रीन एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति

(सम्पादकः झेंग जियावेई) २.

WeChat सम्पादक|Xiaoyang

इयं सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च भवतः व्यवहारस्य आधाररूपेण कार्यं न करोति यदि भवान् एतस्य आधारेण कार्यं करोति तर्हि भवान् स्वस्य जोखिमेन एव करोति ।