समाचारं

फॉर्च्यून ग्लोबल ५०० २०२४ : चेरी प्रथमवारं सूचीयां प्रविष्टा, अद्यापि चीनीयविदेशीयकारकम्पनीनां मध्ये महत् अन्तरं वर्तते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् पत्रिकायाः ​​२०२४ तमस्य वर्षस्य फॉर्च्यून ५०० इति सूची प्रकाशिता । सूची दर्शयति यत् कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ (ताइवान सहितम्) सन्ति, गतवर्षस्य अपेक्षया ९ न्यूनाः । तुलनायै अस्मिन् वर्षे अमेरिकादेशे कुलम् १३९ कम्पनयः सन्ति, ये पूर्ववर्षात् ३ अधिकाः सन्ति, बृहत्कम्पनीनां संख्या च सर्वेषु देशेषु प्रथमस्थाने अस्ति

वाहनस्य दृष्ट्या विश्वे कुलम् ३७ वाहन-उद्योगसम्बद्धाः कम्पनयः फॉर्च्यून ग्लोबल ५०० कृते शॉर्टलिस्ट् कृताः, येषु १० चीनीय-वाहन-वाहन-भाग-कम्पनयः सन्ति "फॉर्च्यून" पत्रिकायाः ​​मतं यत् १५ क्षेत्रेषु यत्र सूचीयां चीनीयकम्पनयः सन्ति, तेषु "वाहनानां, भागानां च" विकासः अधिकं प्रमुखः अस्ति

कम्पनीनां दृष्ट्या SAIC समूहः ९३ तमे स्थाने अस्ति, तथा च Fortune Global 500 इत्यस्य शीर्ष १०० मध्ये स्थानं प्राप्तवान् एकमात्रः चीनीयः वाहनकम्पनी अस्ति ।अस्य राजस्वं जर्मनीदेशस्य Bosch Group इत्यस्य राजस्वात् अधिकम् अस्ति तथा च Tesla , FAW Group इत्यस्य स्थानं १२९ तमम् अस्ति सूचीयां चीनीयकारकम्पनयः। BYD गतवर्षे द्रुततरं वर्धमानं कम्पनीं भवितुं प्रवृत्तः अस्ति, अस्मिन् वर्षे BYD इत्यस्य राजस्वं गतवर्षे 63 अरब अमेरिकी डॉलरतः 85.1 अरब अमेरिकी डॉलरं यावत् वर्धितम्, विश्वस्य शीर्ष 500 कम्पनीषु 143 स्थानं प्राप्तवान् उद्यमानाम्, SAIC तथा FAW इत्येतयोः पश्चात् द्वितीयस्थाने अस्ति ।

तदतिरिक्तं गुआङ्गझौ आटोमोबाइलसमूहः, जीली होल्डिङ्ग् समूहः, बीएआईसी समूहः, डोङ्गफेङ्ग मोटरसमूहः च क्रमशः १८१ तमे, १८५ तमे, १९२ तमे, २४० तमे च स्थानं प्राप्तवन्तः । अग्रणी घरेलुविद्युत् बैटरी आपूर्तिकर्ता CATL 250 तमे स्थाने अस्ति यत् एतत् द्वितीयं वर्षं यत् कम्पनी Fortune Global 500 इत्यस्मिन् समाविष्टा अस्ति।

उपर्युक्तानां चीनीयकारकम्पनीनां, भागकम्पनीनां च अतिरिक्तं ये बहुवारं फॉर्च्यून ५०० इत्यस्य कृते शॉर्टलिस्ट् कृताः सन्ति, अस्मिन् वर्षे प्रथमवारं चेरी आटोमोबाइल इत्यनेन ३९.१ अरब अमेरिकी डॉलरस्य राजस्वेन ३८५ तमे स्थाने अभवत्

आँकडानुसारं २०२३ तमे वर्षे २०२४ तमे वर्षे च सूचीयां स्थापितानां ३३ वाहनकम्पनीनां मध्ये २८ कम्पनीनां क्रमाङ्कनं सर्वाधिकं वर्धितम्, न्यूनता च अभवत्, तेषु BYD इत्यस्य सर्वाधिकं सुधारः अभवत् year to अस्मिन् वर्षे १४३ तमे स्थाने अभवत्;

केचन विश्लेषकाः मन्यन्ते यत् विद्युत्करणेन बुद्धिमान् च पारम्परिकवाहनविपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यं परिवर्तयति, येन केचन चीनीयकारकम्पनयः विभेदितलाभान् प्राप्तुं शक्नुवन्ति अस्य आधारेण बहवः चीनीयकारकम्पनयः विदेशेषु प्रबलं आक्रमणं प्रारब्धवन्तः, एते परिणामाः च उत्तमाः अभवन् चीनीयकारकम्पनीनां वर्धमानविक्रयणं राजस्वं च प्राप्तुं साहाय्यं कृतवन्तः।

उदाहरणरूपेण चेरी इत्येतत् गृह्यताम्, यत् २०२३ तमे वर्षे कम्पनीयाः सञ्चितविक्रयमात्रा १.८८१ मिलियनं भविष्यति, येषु निर्यातस्य मात्रा अस्मिन् वर्षे प्रथमार्धे ९३७,००० वाहनानि भविष्यति, चेरी इत्यस्य सञ्चितविक्रयमात्रा ११.१०१ मिलियनं वाहनानि प्राप्तवान्, निर्यातस्य परिमाणं ५३२,००० वाहनानि अस्ति ।

परन्तु एतत् ज्ञातव्यं यत् फॉर्च्यून ५०० सूचीयां चीनीयकारकम्पनीनां, फोक्सवैगन, टोयोटा इत्यादीनां विश्वस्तरीयकारकम्पनीनां च मध्ये अद्यापि स्पष्टः अन्तरः अस्ति अस्मिन् वर्षे शीर्षशतसूचौ चीनदेशे केवलं SAIC समूहः एव तुल्यकालिकरूपेण न्यूनः (९३तमः) स्थानं प्राप्तवान्, यदा तु जर्मनीदेशस्य फोक्सवैगन, बीएमडब्ल्यू, मर्सिडीज-बेन्जसमूहः च क्रमशः ११, ४१, ४२ च स्थानं प्राप्तवान्; .