समाचारं

चीनदेशं प्रत्यागतं एप्पल्-कम्पनी पूर्वस्य "लोहसिंहासनम्" पुनः आगन्तुं शक्नोति वा ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |.मूल्य ग्रह सम्पादक Lin Jie |

अधुना एव क्षियागुआङ्गशे इत्यनेन शेन्झेन्-नगरस्य भरे भर्तीभित्तिषु असामान्यं संकेतं दृष्टम् : एप्पल्-सप्लाई-शृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां संख्या अचानकं तीव्ररूपेण वर्धिता, भर्ती-बाजारे मुख्यशक्तिः अभवत् factory secretly घण्टावेतनं पुनः २५ युआन् यावत् समायोजितं भविष्यति, यत् ३० युआन् इत्यस्य शिखरं प्राप्स्यति इति अपेक्षा अस्ति।

अन्यः अपि संकेतः आसीत्, तथैव असाधारणः । २४ जुलै दिनाङ्के हेनान् प्रान्तीयसर्वकारेण झेङ्गझौ-नगरे नूतनव्यापारमुख्यालयस्य निर्माणे फॉक्सकॉन्-सङ्घस्य समर्थनं कर्तुं निर्णयः कृतः, यत्र निर्माणक्षेत्रं प्रायः ७०० एकरं भवति, कुलनिवेशः च प्रायः १ अरब युआन् भवति

अतः अपि महत्त्वपूर्णः संकेतः अस्ति यत् BYD, Luxshare Precision इत्यादयः प्रमुखाः निर्मातारः अस्मिन् वर्षे iPhone 16 आपूर्तिशृङ्खलायां सम्मिलिताः सन्ति।

त्रयाणां संकेतानां सुपरपोजिशनेन एप्पल्-संस्थायाः आपूर्तिशृङ्खला चीनदेशं प्रति पुनः प्रवहति इति तथ्यं दर्शयति इव । "पलायनस्य" अवधिपश्चात् प्रौद्योगिकीक्षेत्रे अयं अन्तर्राष्ट्रीयविशालकायः स्वस्य क्षीणविक्रयदत्तांशस्य उपयोगेन "पाठं" ज्ञातवान् यत् यदि विश्वस्य कोऽपि कम्पनी सर्वाधिकं नवीनं उत्पादं उत्पादयितुम् इच्छति तर्हि चीनं विना सम्पूर्णं आपूर्तिं कर्तुं न शक्नोति श्रृङ्खला प्रणाली।

चीनस्य आपूर्तिशृङ्खलायाः वैश्वीकरणेन न केवलं विभिन्नेषु उद्योगेषु व्ययः न्यूनीकृतः, उद्यमानाम् आर्थिकदक्षता च उन्नतिः अभवत्, अपितु असंख्य उद्यमाः अस्याः आपूर्तिशृङ्खलायाः अत्यन्तं निर्भराः अभवन्, तस्याः भागाः च अभवन् आपूर्तिशृङ्खलायाः संयोजनशक्तिः उद्यमानाम् अन्तरक्रियायाः निकटतां प्रतिनिधियति, यत् आपूर्तिशृङ्खलायाः कार्यक्षमतां आर्थिकप्रवाहानाम् जीवनशक्तिं च निर्धारयति


यदि एप्पल्-कम्पन्योः उत्पादनक्षमता पुनः चीनदेशं प्रति स्थानान्तरिता भवति तर्हि तस्य क्षतिः भविष्यति वा?

ताइवानस्य "चाइना टाइम्स्" इत्यनेन उद्धृतस्य प्रतिवेदनस्य अनुसारं अन्तिमेषु वर्षेषु एप्पल् इत्यनेन स्वस्य आपूर्तिशृङ्खलायाः "जोखिममुक्तीकरणस्य" विकेन्द्रीकरणस्य च रणनीतिः कार्यान्विता, आदेशाः भारतं प्रति स्थानान्तरिताः, परन्तु वास्तविकं कार्यं सुचारुरूपेण न अभवत्

२०२४ तमे वर्षे एप्पल् इत्यनेन स्वस्य उत्पादनक्षमतायाः भागं पुनः मुख्यभूमिचीनदेशस्य फाउण्ड्रीषु स्थानान्तरितम् अस्ति ।

२०२३ तमे वर्षे एप्पल्-कम्पनी स्वस्य वार्षिक-आपूर्ति-शृङ्खला-सूचीं प्रकटितवती यत् चीनदेशे कुलम् २०४ कम्पनयः एप्पल्-उत्पादानाम् सामग्री-आपूर्ति-समर्थनं प्रदास्यन्ति, येषु ४९ ताइवान-प्रान्तस्य सन्ति

द्वितीयस्थाने स्थितः देशः जापानदेशः अस्ति, यत्र कुलम् ४१ कम्पनयः सन्ति । तदतिरिक्तं दक्षिणपूर्व एशियायां वियतनामदेशे ३२, थाईलैण्ड्देशे, सिङ्गापुरदेशे च २३, मलेशियादेशे १८, फिलिपिन्स्देशे १६ च सन्ति । तथा, अमेरिका भारतं च क्रमशः २५, १३ च सन्ति ।

अस्मिन् वर्षे मार्चमासे कुक् एकदा चीनदेशं गतः । तस्मिन् समये सः शङ्घाई-नगरस्य समुद्रतटे स्थित्वा अनेकेषां कॅमेरा-पुरतः "आम्" इति हस्ताक्षरं कर्तुं हस्तं उत्थापितवान् सः शीघ्रमेव मीडिया-माध्यमेन गृहीतः, वार्ता-प्रथम-पृष्ठे स्थापितः च । तदनन्तरं अमेरिकीन्यायविभागेन एप्पल् इत्यस्य विरुद्धं मुकदमा कृतः, स्मार्टफोनविपण्ये एकाधिकारः इति आरोपः कृतः । तस्मिन् समये एप्पल्-कम्पन्योः विपण्यमूल्यं रात्रौ एव ८०० अरब युआन्-अधिकं वाष्पितम् अभवत् ।

अतः, अस्मिन् संवेदनशीलकाले कुक् चीनदेशस्य यात्रां सम्पन्नं कर्तुं किमर्थं जोखिमं स्वीकृतवान्?


स्रोतः - २०२४ चीनविकासमञ्चः

भवद्भिः ज्ञातव्यं यत् वाणिज्यमन्त्री वाङ्ग वेण्टाओ, ग्वाङ्गडोङ्ग प्रान्तीयदलसमितेः उपसचिवः, शेन्झेन् नगरपालिकादलसमितेः सचिवः मा झिन्ग्रुई, शेन्झेन् मेयर जू किन् च सह मिलित्वा हस्तमिलनस्य अतिरिक्तं कुक् चीनदेशे त्रयः उद्यमिनः अपि मिलितवान् : चङ्गिंग् प्रिसिजनस्य महाप्रबन्धकः चेन् जिओशुओ, सिस्को टेक्नोलॉजी इत्यस्य अध्यक्षः लैन् झोउ कुन्फेइ च BYD इत्यस्य अध्यक्षः वाङ्ग चुआन्फु च।

मोबाईलफोनस्य धातुबाह्यभागानाम् चीनीयनिर्माता लेन्स टेक्नोलॉजी, काचस्य, सिरेमिकस्य, नीलमणिस्य इत्यादीनां भंगुरसामग्रीणां चीनीयनिर्माता BYD, "मास्कसहितस्य सर्वस्य" चीनीयनिर्माता;

तस्मिन् वर्षे "जोखिम-निवृत्ति-विकेन्द्रीकृत-आपूर्ति-शृङ्खला-रणनीतिः" अमेरिका-देशस्य सर्वेभ्यः पक्षेभ्यः दबावेन कुक्-इत्यनेन तत् दृढतया कार्यान्वितुं बाध्यम् अभवत् परन्तु उद्यमिभिः सह अस्मिन् समागमे कुक् स्वस्य पूर्ववृत्तिं परिवर्त्य स्पष्टतया अवदत् यत् "एप्पल्-संस्थायाः आपूर्तिशृङ्खलायाम् चीनात् अधिकं महत्त्वपूर्णं स्थानं नास्ति" इति

चीनदेशः कियत् महत्त्वपूर्णः अस्ति ? चीनदेशं त्यक्त्वा गन्तुं प्रयत्नस्य अनन्तरं एप्पल्-संस्थायाः श्रेणी "अन्ये" इति परिवर्तिता । एषा स्थितिः यत् एप्पल् वा तस्य भागधारकाः वा न द्रष्टुम् इच्छन्ति।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य नाटकीयः समाप्तिः अभवत्, चीनीयस्मार्टफोनविपणेन पुनः नूतनं प्रतिरूपं प्रारब्धम् । शोधसंस्थानां IDC तथा Canalys इत्येतयोः नवीनतमदत्तांशस्य अनुसारं शीर्षपञ्च मोबाईलफोननिर्मातारः vivo, Huawei, OPPO, Honor, Xiaomi च शीर्षपञ्चभ्यः बहिः पतित्वा "अन्ये" इति पङ्क्तौ सम्मिलिताः

उद्योगे एकं सामान्यं मतं यत् एप्पल्-कम्पन्योः विक्रय-दत्तांशस्य न्यूनता पूर्वं उत्पादनक्षमतायाः बृहत्-परिमाणस्य स्थानान्तरणस्य, चीनस्य आपूर्ति-शृङ्खलायाः उन्मूलनस्य च कारणेन अधिकं भवति, येन प्रत्यक्षतया एप्पल्-कम्पन्योः मोबाईल-फोनः चीनीय-देशे शीर्ष-पञ्च-मध्ये पतितः विपणि।

यतः महामारी न्यूनीकृता तदा कुक् एकवारादधिकं उक्तवान् यत् एप्पल्-कम्पन्योः "पुनर्प्राप्तिः" चीनदेशे आरभ्यते इति । मार्केट रिसर्च एजेन्सी TechInsights इत्यस्य आँकडानुसारं २०२३ तमे वर्षे विश्वस्य शीर्षपञ्च iPhone शिपमेण्ट् मार्केट्-मध्ये पुनः परिवर्तनं भविष्यति ।तेषु अमेरिकी-दत्तांशः चीनीय-आँकडैः अतिक्रान्तः भविष्यति, चीनदेशः च एप्पल्-कम्पन्योः द्वितीयः बृहत्तमः मार्केट् भविष्यति तस्मिन् समये क्रमाङ्कनं चीनदेशः, अमेरिकादेशः, जापानदेशः, युनाइटेड् किङ्ग्डम्, भारतं च आसीत् । तस्मिन् समये iPhone इत्यस्य वैश्विकविपण्यभागे चीनदेशस्य २४%, अमेरिकादेशस्य २१% भागः आसीत् ।

परन्तु २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने एप्पल्-संस्थायाः तृतीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् ।

एप्पल् एकदा चीनीयविपण्ये अतीव लोकप्रियः आसीत् परन्तु यथा यथा एप्पल् इत्यस्य आपूर्तिशृङ्खला चीनदेशात् बहिः गता तथा तथा चीनीयग्राहकानाम् मध्ये केचन असहजभावनाः उत्पन्नाः यतः एषा भावना विपण्यस्तरस्य आक्रमणं कृत्वा क्रमेण उपभोगस्य इच्छायाः क्षीणतां प्राप्तवती

रोचकं तत् अस्ति यत् "एप्पल्-इत्यस्य औद्योगिकशृङ्खलायाः चीनदेशं प्रति प्रत्यागमनम्" इति वार्ता प्रसृतेः अनन्तरं द्वौ घण्टाभ्यः अपि न्यूनेन समये "एप्पल् भारते iPhone 16 Pro, Pro Max च निर्मास्यति" इति वार्ता अपि स्व-माध्यम-मञ्चानां पटलेषु प्लावितुं आरब्धा . तस्य भागः पठ्यते यत् "भारते प्रथमवारं उच्चस्तरीयप्रो-श्रृङ्खला-माडलस्य निर्माणं जातम्। एप्पल्-कम्पनी भारतीय-स्मार्टफोन-विपण्ये भारतीय-मोबाईल-फोन-आपूर्ति-शृङ्खले च अधिकाधिकं ध्यानं ददाति।

मूलपाण्डुलिप्यां अन्यत् वाक्यम् अस्ति यत् सामूहिकरूपेण विलोपितम् इव दृश्यते यस्य अर्थः सम्भवतः अस्ति यत् "एप्पल् भारते iPhone 16 Pro तथा Pro Max इत्येतयोः निर्माणं करिष्यति" इति ।


उपभोक्तृणां ऊनः पूर्ववत् "स्निग्धः" नास्ति

प्रथमं एप्पल् शिरसि स्थापितं यन्त्रं इति नाम्ना विजन प्रो इत्यस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति यत् एप्पल् अस्य यन्त्रस्य माध्यमेन "मेटावर्स् जितुम्" आशास्ति इति अपि वक्तुं शक्यते ।

परन्तु अयं देशः युद्धाय किञ्चित् महत् व्ययः अस्ति।

विजन प्रो हार्डवेयरस्य मूल्यं १७०० अमेरिकीडॉलर् यावत् भवति, यत् शिरसि स्थापितानां प्रदर्शनयन्त्राणां मध्ये सर्वाधिकं विक्रयमूल्यानां मध्ये अस्ति । एप्पल् एतत् व्याख्यायते यत् "परिवहनमूल्यं" अतीव अधिकम् अस्ति, यस्य अर्थः सामान्यजनस्य दृष्ट्या कच्चामालस्य "परिभ्रमणम्" इति ।

भवन्तः जानन्ति, अस्मिन् अवतारयन्त्रे "मेड इन चाइना" इति शब्दाः सर्वत्र विभिन्नेषु घटकेषु प्राप्यन्ते । उदाहरणार्थं, अस्य उत्पादस्य कृते PCB बोर्डस्य आपूर्तिं कुर्वती कम्पनी चीन पेङ्गडिंग् होल्डिङ्ग्स्, बैटरी आपूर्तिं कुर्वती कम्पनी चाइना देसाई बैटरी, तथा च आईपीडी विद्युत् समायोजनमॉड्यूलस्य आपूर्तिं कुर्वती कम्पनी चाइना झाओवेइ इलेक्ट्रोमेकेनिकल् इति एकस्मिन् समये, पारम्परिक एप्पल् supply chain, चीनस्य Goertek, Changying Precision, Lens Technology इत्यादयः अपि अस्मिन् सूचौ सन्ति । अस्मिन् उपकरणे मुख्यभूमिचीनदेशे आपूर्तिशृङ्खलाकम्पनीनां अनुपातः महतीं वृद्धिं प्राप्य प्रायः ६०% यावत् अभवत् इति अवगम्यते ।

अन्तर्राष्ट्रीयसीमानां पारं गमनम् अस्य अर्थः । सामान्यतया चीनीयघटक-उत्पादाः समुद्र-भूमि-वायु-मार्गेण निश्चितकालान्तरे भारतीय-कारखानेषु परिवहनं कुर्वन्ति, प्रसंस्करणं, संयोजनं च कृत्वा एप्पल्-उत्पाद-उपकरणरूपेण निर्मिताः भवन्ति, ततः विक्रयणार्थं चीनदेशं प्रेष्यन्ते अस्मिन् क्रमे कृतः अतिरिक्तव्ययः अन्ततः उपभोक्तृभ्यः वसूलितः भविष्यति ।


परन्तु मोबाईलफोनानां विक्रयणं सुलभं नास्ति, अन्तिमेषु वर्षेषु विपण्यं मन्दं भवति । विश्लेषकाः अवदन् यत् मोबाईल-फोन-उद्योगेन वैश्विक-आर्थिक-मन्दी-प्रवर्तनं कृतम्, उपभोक्तृ-इलेक्ट्रॉनिक्स-विपण्यस्य दुर्बलतायाः सह, यस्य परिणामेण वैश्विक-उपभोक्तृ-इलेक्ट्रॉनिक्स-विपण्ये निरन्तरं मन्दता अभवत्

"निहोन् केइजाई शिम्बन्" इत्यनेन वैश्विकस्मार्टफोनानां प्रवेशदरः २०५० तमे वर्षे हिमबिन्दुपर्यन्तं न्यूनीभवति इति ज्ञापितम् । उपभोक्तृणां नूतनानां दूरभाषाणां उन्नयनस्य इच्छां उत्तेजयन् अपि विपणः प्रायः संतृप्तः अस्ति, तथापि विद्यमानस्य केकस्य खण्डनं कथं करणीयम् इति एप्पल् कृते विशेषतया महत्त्वपूर्णं जातम्।

Canalys इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे द्वितीयत्रिमासे एप्पल् इत्यस्य वैश्विकविपण्यभागः ३४% आसीत्, यत् गतवर्षस्य समानकालस्य ३८% इत्यस्मात् न्यूनम् आसीत् । तदतिरिक्तं केचन शोधसंस्थाः नवीनतमाः आँकडा: प्रकाशिताः सन्ति, यत् २०२३ तमे वर्षे वैश्विकस्मार्टफोनस्य प्रेषणं २०२२ तः ४.७% न्यूनीभवति, यत् १० वर्षाणां न्यूनतमं भवति

उपभोक्तृणां ऊनः पूर्ववत् "स्निग्धः" नास्ति । एप्पल् इत्यस्य कृते आपूर्तिशृङ्खलायाः "स्थानांतरणेन" किञ्चित् असुविधा अभवत् यदि भवान् गलत् पदानि करोति तर्हि तस्य प्रत्येकं पदे व्ययः भविष्यति ।

एतेषां वर्षाणां "पलायनस्य" पश्चात् पश्यन् किं भवन्तः जानन्ति यत् एप्पल् विदेशेषु कथं कार्यं कुर्वन् आसीत्?

२०२३ तमे वर्षे iPhone 15 इति श्रृङ्खला १३ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति, २२ सितम्बर् दिनाङ्के विक्रयणार्थं च प्रस्थास्यति । अस्मिन् उत्पादतरङ्गे यद्यपि भारते उत्पादितानां उत्पादानाम् कुलउत्पादनस्य दशमांशात् न्यूनं भवति तथापि उपजस्य दरः केवलं ५०% एव अस्ति, अद्यापि मुख्यभूमिचीनदेशात् भागानां घटकानां च बृहत् परिमाणेन आयातस्य आवश्यकता वर्तते

किं अधिकं कष्टप्रदं यत् नूतनं उत्पादं विक्रीतस्य अनन्तरं भारते निर्मितस्य iPhone 15 इत्यस्य “अतिशयेन E. coli जीवाणुना” इति ऑनलाइनमाध्यमेन उजागरितम्। संस्कृतिः धर्मः इत्यादीन् विविधान् कारकान् अवलोक्य आधिकारिकमाध्यमेषु दुर्लभतया एव एतस्य कारणस्य उल्लेखः भवति, परन्तु स्वमाध्यममञ्चेषु येषु एतावत् राजनैतिकं नास्ति, तेषु वार्ता बहुधा प्रसिद्धा भवति

किन्तु, कागदं अग्निं नियन्त्रयितुं असफलम् अभवत्, एप्पल्-मोबाइल-फोनेषु विश्वे बृहत्-प्रमाणेन प्रतिफलनस्य अपूर्व-तरङ्गः अभवत् । कथ्यते यत् एप्पल्-संस्थायाः चीनीय-आपूर्ति-शृङ्खला-कम्पनी तस्मिन् समये किञ्चित् भ्रमितः आसीत्, दशवर्षेभ्यः अधिकं यावत् परिश्रमं कुर्वती आसीत् यदा तया उपरि दृष्टं तदा ज्ञातं यत् "iPhone" "E. coli" च एकत्र स्थापयितुं शक्यते? लज्जाजनकं स्थितिं परिवर्तयितुं एप्पल्-कम्पनी अनिच्छया स्वस्य नूतन-फोनानां मूल्य-कमीकरण-प्रचारं आरब्धवान्, परन्तु विक्रयः आशावादी नासीत् ।

वस्तुतः सामान्यवातावरणस्य कारणात् एप्पल्-कम्पन्योः विक्रयः अन्तिमेषु वर्षेषु बहु उत्तमः न अभवत् । २०२३ तमे वर्षे कुक् सहितैः एप्पल्-कार्यकारिभिः नूतनं वेतनयोजना-वेतन-कमीकरणं कार्यान्वितम् । २०२३ तमे वर्षे कुक् इत्यस्य कुललक्ष्यवेतनं आर्धेन न्यूनीकृत्य २०२२ तमे वर्षे एतत् आकङ्कणं ९९.४२ मिलियन अमेरिकीडॉलर् अस्ति । सम्मेलनकाले कुक् अपि अवदत् यत् एप्पल् परिच्छेदं न निराकरोति, परन्तु परिच्छेदः अन्तिमः उपायः भविष्यति इति ।

एप्पल् इत्यस्य कृते दबावः न केवलं मार्केट् विक्रयदत्तांशस्य दुर्बलवृद्ध्या, अपितु चीनस्य "Huami OV Wing" श्रृङ्खलायाः सेनायाः अपि आगच्छति, यत् अधिकं बलिष्ठं भवति परम्परागतरूपेण चीनीयमोबाईलफोनकम्पनयः प्रत्येकवर्षस्य उत्तरार्धे नूतनानां उत्पादविमोचनानाम् अन्यं दौरं प्रारभन्ते येन ब्राण्ड् अधिकविपण्यप्रतिस्पर्धायां सहायता भवति। अस्मिन् वर्षे अपि एषा स्पर्धा प्रचलति, विशेषतः एप्पल् इत्यस्य पुरातनप्रतिद्वन्द्वी हुवावे इत्यस्य मध्ये अस्य नूतना Mate70 श्रृङ्खला सेप्टेम्बरमासे प्रदर्शिता भविष्यति इति सूचना अस्ति ।

प्रत्यक्षप्रतिस्पर्धायाः सम्मुखे कुक् अधीरः भवितुम् न शक्नोति सः पुनः चीनस्य सशक्तस्य आपूर्तिशृङ्खलायाः, अधिकाधिकं सक्रियस्य उपभोक्तृविपण्यस्य च आशां स्थापयति। यदि वयं केवलं उत्पादनस्य निर्माणक्षमतायाः च विषये वदामः तर्हि शेन्झेन् स्पर्धां कर्तुं शक्नोति। शेन्झेन्-नगरे एकघण्टायाः आवागमनस्य अन्तः ९५% मोबाईल-फोन-भागाः प्राप्तुं शक्यन्ते इति अवगम्यते ।

परन्तु चीनदेशं प्रत्यागतं एप्पल्-कम्पनी वास्तवमेव पूर्वस्य "लोहसिंहासनं" प्रति आगन्तुं शक्नोति वा ? केचन विश्लेषकाः मन्यन्ते यत् एप्पल् इत्यस्य आपूर्तिशृङ्खलायाः स्थानान्तरणम् इत्यादीनां कार्याणां कारणात् तस्य आपूर्तिशृङ्खलाकम्पनीनां मनोवृत्तिः महत्त्वपूर्णतया परिवर्तिता अस्ति सहकार्यस्य दृष्ट्या एप्पल् इत्यस्य कृते एकदा यत् "साम्राज्यीयं व्यवहारः आसीत्" तत् पुनः प्रदर्शयितुं कठिनं दृश्यते

पूर्वं अधिकांश एप्पल् आपूर्तिश्रृङ्खलाकम्पनीनां केवलं एकः ग्राहकः आसीत्, यतः एप्पल् इत्यनेन दत्ताः आदेशाः न केवलं परिमाणेन पर्याप्ताः, पर्याप्तं विशालाः, सहकार्यं च स्थिरं च आसीत्, अपितु आपूर्तिकम्पनीयाः वैश्विकदृश्यतायाः निर्माणे अपि साहाय्यं कृतवन्तः अनेककम्पनीनां कृते एप्पल्-संस्थायाः आपूर्तिशृङ्खलायां प्रवेशः किञ्चित् यस्य व्यापकप्रचारः करणीयः ।

परन्तु अस्याः "स्थानांतरण"-घटनायाः अनन्तरं केचन कम्पनयः स्वस्य एकमात्रं प्रमुखग्राहकं त्यक्त्वा अन्यं मार्गं अन्वेष्टुं बाध्यन्ते । जीवितुं तेषां कृते अधिकं पुष्पितुं अन्यः विकल्पः नासीत् ।

यथा, फॉक्सकॉन् इत्यनेन झेङ्गझौ-नगरे नूतनः उद्योगमार्गः उद्घाटितः । २३ जुलै दिनाङ्के हेनान् प्रान्तस्य गवर्नर् वाङ्ग काई फॉक्सकॉन् इत्यस्य नूतनव्यापारश्रृङ्खलानिवेशपरियोजनानां प्रारम्भसमारोहे, नूतन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रस्य उद्घाटनसमारोहे च भागं गृहीतवान् सूत्रानुसारं फॉक्सकोन् झेङ्गझौ विमानस्थानकस्य आर्थिकव्यापकप्रयोगक्षेत्रे विद्युत्वाहनपरीक्षणनिर्माणकेन्द्रं, ठोसस्थितिबैटरी इत्यादीनां परियोजनानां विन्यासे ध्यानं दास्यति।


Tianyancha दर्शयति यत् Foxconn New Energy Automobile Industry Development (Henan) Co., Ltd विकासः, तथा नवीन ऊर्जावाहनः पूर्णवाहनानि विक्रयणं, मार्गमोटरवाहनानां उत्पादनम् इत्यादयः।

अतः जनाः आविष्कृतवन्तः यत् एप्पल्-सङ्घस्य मुख्याधिकारी कुक् मुख्यभूमिचीनदेशे आपूर्तिशृङ्खलायाः पुनर्गठनं कुर्वन् आसीत् तदा तस्य पुरातनः मित्रः फॉक्सकोन् झेङ्गझौ-नगरे नूतन ऊर्जायाः कार्यं आरब्धवान् । लेखकः स्मरणं करोति यत् २०१७ तमस्य वर्षस्य डिसेम्बर्-मासस्य ६ दिनाङ्के फॉक्सकॉन्-संस्थायाः संस्थापकः टेरी गौः फॉर्च्यून-मञ्चे संवादसत्रस्य समये शोचितवान् यत् "अद्यापि अहं स्टीव-जॉब्स्-इत्यस्य बहु स्मरणं करोमि, यदा ते मिलितवन्तः तदा आरभ्य जॉब्स्-सहितः व्यापारिकसम्बन्धः एव न तावत् 1995. मैत्री, सः तत् महत् उत्थान-अवस्था-युगं अधिकं त्यजति इति वक्तुं श्रेयस्करम्।

अन्ते समयरेखां अवलोकयामः : अस्मिन् वर्षे मेमासे केचन अमेरिकनराजनेतारः चीनस्य नूतन ऊर्जा-उद्योगे तथाकथितस्य "अतिक्षमता" इत्यस्य प्रचारं कृतवन्तः, जुलैमासे एप्पल्-आपूर्तिकर्ता फॉक्सकॉन्-इत्यनेन झेङ्गझौ-नगरे नूतननिवेशस्य घोषणा कृता, यत्र १ अरब-युआन्-रूप्यकाणि व्ययितानि विद्युत्वाहनानां, ऊर्जाभण्डारणबैटरी इत्यादीनां कृते "तत्परता" कर्तुं। तस्मिन् एव काले एप्पल्-कम्पनीयाः आपूर्तिशृङ्खला चीनदेशं प्रति प्रत्यागतवती अस्ति ।