समाचारं

हार्बर वीकली रिव्यू |.यू मिन्होङ्ग् निवेशकान् अवगच्छति वा?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बन्दर व्यापार पर्यवेक्षक" ली लेई

प्राच्यचयनस्य (01797.HK), यू मिन्होङ्ग्, डोङ्ग युहुई इत्यादीनां विवादाः अद्यापि जनसमूहे प्रचलन्ति । एतेन अनुग्रह + व्यापारव्यवहारेन निःसंदेहं अनेकेषां निवेशकानां, विशेषतः लघुमध्यम-आकारस्य भागधारकाणां आक्रोशः उत्पन्नः अस्ति ।

तदनन्तरं व्याख्याने यु मिन्होङ्गः अवदत् यत् - "गतत्रिमासेषु मम प्रतिबिम्बं सर्वे अपि जानन्ति, यतः अन्तर्जालहिंसायाः कारणात् महतीं हानिः अभवत् । अहं अन्तर्जालस्य, षड्यंत्रस्य, लोहकुक्कुटस्य, कर्मचारिणां दुर्व्यवहारस्य इत्यादिषु प्रसारितः अस्मि। अत्र जनानां अनन्तधारा अस्ति, यथा अहं विश्वस्य इतिहासे दुष्टतमः पूंजीपतिः, दुष्टतमः च मालिकः अभवम्।"

अन्येषु शब्देषु यू मिन्होङ्गस्य साहसस्य उदारतायाः च कारणस्य भागः स्वस्य प्रतिबिम्बविचाराः एव सन्ति । परन्तु एतादृशं वचनं तार्किकं बहुसंख्यकभागधारकाणां हितसङ्गतं च अस्ति वा इति स्पष्टतया विवादास्पदम्।

यथा वयं सर्वे जानीमः, यू मिन्होङ्गः अन्तिमेषु वर्षेषु स्वस्य भाषणानां कारणेन बहुवारं उपद्रवं कृतवान्, जनाः च चिरकालात् तस्य अभ्यस्ताः सन्ति ।

प्राच्य-परीक्षणस्य डोङ्ग-युहुई-इत्यस्य च मध्ये प्रशंसक-विरोधस्य विषये, अन्तर्जाल-समाजस्य एतत् सामान्यं प्राधान्यं भवितुम् अर्हति, अथवा डोङ्ग-युहुई-इत्येतत् सर्वाधिकं मूल्यं योगदानं दत्तवान् इति चिन्तयन्ति, सः कठोरः मालिकः नास्ति वा पूर्वाग्रहस्य सामान्यस्य?

केचन जनाः यथा मुक्तकण्ठः यू मिन्होङ्गः, सः प्राच्यचयनस्य डोङ्ग युहुई च मध्ये सेतुः निर्मितवान् इति चिन्तयित्वा, तस्य वर्षस्य नवीनप्राच्यसाम्राज्यस्य सफलतया निर्माणं कृतवान्, अद्यत्वे मालविक्रयणं कुर्वन् बृहद्भ्राता शीघ्रमेव परिणतः।

जू ज़ियुआन् "त्रयोदश आमन्त्रणानि" च प्रायः पूर्वाग्रहस्य विषये वदन्ति ।

अतः यू मिन्होङ्गः सर्वेभ्यः अधिकं रोचते वा, अथवा तथाकथिताः मतभेदाः न रोचन्ते वा, अर्थात् यदि तस्य ऑनलाइन मूल्याङ्कनस्य संकीर्णबोधः अस्ति तर्हि तस्य उत्तराणि सर्वथा भिन्नानि सन्ति।

एकः सार्वजनिकव्यक्तिः, सूचीकृतकम्पन्योः नेता च इति नाम्ना यू मिन्होङ्गः भिन्न-भिन्न-नेटिजन-विभिन्न-विपक्षयोः सामाजिक-सन्तुलनं अधिक-स्व-सुसंगत-समावेशी, संगत-दृष्टिकोणेन द्रष्टव्यम् |.

यदि सत्यं यत् वहाहा-नोङ्गफु-वसन्त-घटना गत-मासेषु घटिताः, तर्हि एतादृशस्य अत्यन्तं व्यवहारस्य कृते स्वस्य अधिकारस्य हितस्य च रक्षणार्थं प्रासंगिकाः उपायाः करणीयाः, ते च यथाशीघ्रं न्यायिक-उपायानां आश्रयं ग्रहीतव्याः |.

साइबरहिंसायाः परिभाषायाः विषये मम देशे प्रासंगिकविभागाः कानूनविनियमाः च अन्तिमेषु वर्षेषु परिभाषायाः सुधारं निरन्तरं कुर्वन्ति। अगस्तमासस्य प्रथमदिनात् "साइबरहिंसासूचनायाः शासनविषये नियमाः" प्रभावे आगताः "विनियमाः" स्पष्टयन्ति यत् संजालसूचनासेवाप्रदातृभिः राष्ट्रियसाइबरअन्तरिक्षविभागस्य मार्गदर्शनेन साइबरहिंसासूचनायाः वर्गीकरणार्थं मानकनियमाः परिष्कृताः भवेयुः तथा च राज्यपरिषदः प्रासंगिकविभागाः, तथा च संजालस्य स्थापनां सुधारं च कुर्वन्ति हिंसासूचनाविशेषतादत्तांशकोषः तथा च विशिष्टप्रकरणनमूनादत्तांशकोशः अन्ये च उपायाः ऑनलाइनहिंसासूचनायाः पहिचानं निरीक्षणं च सुदृढं कर्तुं स्वीकृताः सन्ति।

प्राच्यचयनस्य निवेशकानां अपेक्षां प्रति प्रत्यागत्य एकतः स्टॉकमूल्यं वास्तविकधनस्य यथार्थं प्रतिबिम्बं भवति, अपरतः च निवेशबैङ्कसंस्थाभिः कम्पनीयाः भविष्यस्य सम्भावनायाः विश्लेषणं भवति

अगस्तमासस्य २ दिनाङ्के ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं १४.६७% अधिकं जातम् । दुर्वार्तायाः उत्थान-अवस्थायाः अनन्तरं तर्कशीलतायाः पुनरागमनं सामान्यप्रवृत्तिः भवति ।

परन्तु दीर्घकालीनदृष्ट्या ओरिएंटलचयनस्य शेयरमूल्यप्रवृत्तिः निवेशकान् निःसंदेहं निराशं कृतवती अस्ति। २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ७ दिनाङ्कात् आरभ्य कम्पनीयाः शेयरमूल्यं ६०% अधिकं न्यूनीकृतम् अस्ति ।


एतेन ज्ञायते यत् निवेशकानां कम्पनीयाः मध्य-दीर्घकालीन-विकासः, कुत्र गन्तव्यः, मूल-प्रतिस्पर्धा, लाभप्रदता इत्यादिषु अद्यापि संशयः सन्ति ।

ज्ञातव्यं यत् मूल्यं प्रायः अष्टमासेषु एतावत् न्यूनीकृतम्, समयरेखा च गतवर्षस्य डिसेम्बरमासस्य मध्यभागे "लिटिल् कम्पोजिशन"-प्रसङ्गेन सह सङ्गच्छते यदि सत्यं यत् एषः समयः साइबरहिंसायाः प्रभावेण प्रभावितः आसीत् यथा यू मिन्होङ्ग्, ओरिएंटल सेलेक्शन्, यू मिन्होङ्ग् इत्यनेन उक्तं तर्हि समये एव प्रकरणस्य सूचनां दातव्या।

साइबरहिंसायाः शक्तिः कियत् विशाला शक्तिशालिनी च अस्ति यया प्राच्यचयनस्य स्टॉकमूल्यं क्षीणं जातम्? अथवा यु मिन्होङ्गस्य बहानानि अनुमानानि च अधिकं?

अन्ततः यू मिन्होङ्ग् अपि स्वयमेव अवदत् यत् तस्य पृष्ठतः प्रतियोगिनः, पूंजीपृष्ठभूमि-हेरफेरम् इत्यादयः कारकाः भवितुम् अर्हन्ति, परन्तु एतत् केवलं अनुमानं एव अस्ति, अद्यापि प्रमाणं नास्ति


अनुमानं कर्तुं सामान्यं यत् डोङ्गफाङ्गचयनविषये निवेशकानां चिन्ता जिओ ज़ुओवेन्-घटनायाः अनन्तरं आन्तरिकप्रबन्धने अराजकतायाः, कार्यकारीशासनक्षमतायाः अभावात्, कम्पनीयाः कार्याणि एकस्य व्यक्तिस्य उपरि अधिकं निर्भराः इति द्विधारी खड्गचिन्ता च उद्भूताः सन्ति

निवेशकानां विश्वासस्य अभावः, शेयरमूल्यानां निरन्तरं न्यूनता च अन्ततः अष्टमासाभ्यन्तरे सत्यापितम् ।

अतः डोङ्ग युहुई इत्यनेन सह विच्छेदस्य अनन्तरं कम्पनीयाः सम्भावनाविषये निवेशबैङ्कानां प्रतिभूतिसंस्थानां च किं मतम् अस्ति?

गोल्डमैन् सैच्स् इत्यस्य मतं यत् सः ओरिएंटल सेलेक्शन् इत्यस्य रेटिंग् "तटस्थ"तः "विक्रयणं" यावत् न्यूनीकरिष्यति तथा च लक्ष्यमूल्यं १५.९ हाङ्गकाङ्ग डॉलरतः ७.१ हाङ्गकाङ्ग डॉलरपर्यन्तं ५५% कटयिष्यति गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् डोङ्ग युहुई इत्यस्य प्रस्थानस्य अनन्तरं "हुई इत्यनेन सह चलनम्" इत्यस्य विक्रयणस्य अनन्तरं अद्यतनवृद्धिदृष्टिकोणः अस्पष्टः अभवत्, तथा च न्यूनसञ्चालनउत्तोलनेन अर्जनस्य पुनर्प्राप्तेः उपरि अधिकं दबावः भवितुं शक्नोति।

गोल्डमैन सैक्स इत्यनेन २०२४ वित्तवर्षस्य पूर्वानुमानं व्यापकरूपेण अपरिवर्तितं कृतम्, परन्तु डोङ्ग युहुई इत्यस्य नकारात्मकप्रभावं प्रतिबिम्बयितुं कुलवस्तुव्यवहारपूर्वसूचनासु ३२% तः ३६% यावत् न्यूनतायाः आधारेण २०२५ तः २०२७ पर्यन्तं राजस्वस्य पूर्वानुमानं २५% तः २६% यावत् न्यूनीकृतम् प्रस्थानम्। तदतिरिक्तं २०२५ तः २०२७ पर्यन्तं समायोजितशुद्धलाभस्य पूर्वानुमानं ३९% तः ४०% यावत् न्यूनीकृतवान् ।

शेनवान होंगयुआन् इत्यनेन ओरिएंटल चयनस्य रेटिंग् "अतिभारयुक्तम्" इति न्यूनीकृत्य २०२४ तः २०२६ पर्यन्तं कम्पनीयाः समायोजितशुद्धलाभस्य पूर्वानुमानं क्रमशः ८.५३/१.००३/१.०७४ अरब युआन् यावत् न्यूनीकृतम् मूललाभस्य पूर्वानुमानं १.२२६/१.२६६/१.४२६ अरब युआन् आसीत् तत्र उक्तं यत् यतः कम्पनी तुल्यकालिकरूपेण स्थिरवृद्धिपदे प्रविष्टा अस्ति तथा च शिक्षाव्यापारः तस्याः मूलकम्पनी न्यू ओरिएंटल इत्यस्मै विक्रीतवान् तथा च तत्क्षणमेव शुद्धसजीवप्रसारणई-वाणिज्यकम्पनी अभवत्, तस्मात् मूलयोगस्य स्थाने मुक्तनगदप्रवाहमूल्यांकनस्य उपयोगः कृतः -categories valuation method, तथा च लक्ष्यमूल्यं HK$35.79 तः HK$13.9 यावत् तीव्ररूपेण न्यूनीकृतम्।

चाइना मर्चेंट्स् सिक्योरिटीज इत्यनेन सूचितं यत् हेहुई पीयर इत्यनेन डोङ्गफाङ्ग चयनस्य डौयिन् चैनल् जीएमवी इत्यस्य प्रायः ५०% योगदानं कृतम् अस्ति तथा च हुई पीयर इत्यस्य स्पिन-ऑफ् इत्यनेन वित्तवर्षेषु २०२४ मध्ये ओरिएण्ट् चयनस्य मूलशुद्धलाभः वर्धते इति अपेक्षा अस्ति तथा 2025. क्रमशः 21% तथा 41% पतितः, तथा च जीएमवी क्रमशः प्रायः 17% तथा 36% न्यूनीभवति इति अपेक्षा अस्ति। तस्य तटस्थमूल्याङ्कनं निर्वाहयन्तु तथा च लक्ष्यमूल्यं १४ हाङ्गकाङ्ग डॉलरतः ८.५ हाङ्गकाङ्ग डॉलरपर्यन्तं कटयन्तु।

चीन मर्चेंट्स् सिक्योरिटीज इत्यस्य मतं यत् हुई पीयर इत्यस्य स्पिन-ऑफ् सम्भवतः डोङ्गफाङ्ग चयनस्य प्रमुखव्यक्तिनां जोखिमानां विषये बाजारस्य दीर्घकालीनचिन्तानां न्यूनीकरणे सहायकः भविष्यति, परन्तु जीएमवी तथा लाभस्य सम्भावना अस्पष्टा एव अस्ति।

सीआईसीसी इत्यनेन ओरिएंटल सिलेक्ट् इत्यस्य लक्ष्यमूल्यं ६८% न्यूनीकृत्य ११.५ हाङ्गकाङ्ग डॉलरं यावत् अभवत् । सीआईसीसी अनुमानं करोति यत् ओरिएंटल चयनस्य समायोजितशुद्धलाभपूर्वसूचना वित्तवर्षस्य २०२४ कृते वर्षे वर्षे ५३% न्यूनीभूय प्रायः ५११ मिलियन युआन् यावत् भविष्यति, यत् ८.३% समायोजितशुद्धलाभमार्जिनस्य अनुरूपं भविष्यति, यत् वर्षे वर्षे प्रायः १५.९ न्यूनता अस्ति प्रतिशताङ्काः, मुख्यतया स्ववित्तपोषित-उत्पादानाम् न्यून-स्थूललाभमार्जिनस्य कारणतः परिचालन-उत्पादानाम् अनुपातः वर्धितः ।

इदं द्रष्टुं न कठिनं यत् गोल्डमैन् सैच्स् इति प्रसिद्धस्य विदेशीयनिवेशबैङ्कस्य विक्रयणं वा, अनेकेषां चीनीयप्रतिभूतिसंस्थानां लक्ष्यमूल्यानां तीव्रं न्यूनीकरणं वा, एतत् दर्शयति यत् डोङ्ग युहुई इत्यनेन सह विच्छेदस्य महत् प्रभावः अस्ति तथा च कम्पनीयाः लाभप्रदतां बहु प्रभावितं करोति। (Harbor Finance द्वारा निर्मितम्)