समाचारं

गूगलस्य अन्येषां च पञ्चानां प्रमुखानां प्रौद्योगिकीदिग्गजानां वित्तीयप्रतिवेदनानां विनिर्माणम् : एआइ अचानकं किमर्थं लोकप्रियं न भवति ?

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता: Wen Qiao प्रत्येकं प्रशिक्षु संवाददाता: Yue Chupeng प्रत्येकं सम्पादकः: Lan Suying

अमेरिकी-प्रौद्योगिकी-भण्डारस्य “सप्त-दिग्गजानां” अनन्तरं गतसप्ताहे स्वयमेव हानिः अभवत्,ChatGPTएआइ-विपण्यस्य विस्फोटस्य अनन्तरं "अन्धकारतमं क्षणं" विस्फोटयित्वा अस्मिन् सप्ताहे प्रौद्योगिक्याः स्टॉक्स् "रोलरकोस्टर" मार्केट् मञ्चितवन्तः।

एनवीडिया इत्यस्य उदाहरणरूपेण ३० जुलै दिनाङ्के अस्य स्टोक् ७% न्यूनता अभवत्, परन्तु अगस्तमासस्य १ दिनाङ्के पुनः प्रायः ७% न्यूनता अभवत् । प्रौद्योगिकी-स्टॉक-प्रधानः नास्डैक-सूचकाङ्कः अपि तस्य अनुसरणं कृतवान् ।

हिंसक-उतार-चढावस्य पृष्ठतः प्रौद्योगिकी-कम्पनीनां विशाल-ए.आइ.-निवेशानां प्रतिफलस्य विषये विपण्यस्य वर्धमान-चिन्ता अस्ति । टेस्ला तथा गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य अनुसरणं कृत्वा “बृहत् सप्त” इत्यस्य अन्ये चत्वारः सदस्याः-माइक्रोसॉफ्ट, एप्पल्, मेटा, अमेजन च-अस्मिन् सप्ताहे वित्तीयप्रतिवेदनानि अपि प्रकाशितवन्तः डाटा दर्शयति यत् अधिकांशः दिग्गजाः ए.आइ अपेक्षाभ्यः दूरं अधिकं प्रतिफलं प्रदाति, वालस्ट्रीट् च धैर्यं नष्टं कर्तुं आरब्धा अस्ति ।

परन्तु वालस्ट्रीट्-नगरस्य चिन्तानां संशयानां च तीक्ष्णविपरीतरूपेण एआइ-क्षेत्रे प्रौद्योगिकी-कम्पनयः "धनं दहन्ति" एव । "दैनिक आर्थिकसमाचारः" हालस्य त्रैमासिकस्य वित्तीयप्रतिवेदनानां माध्यमेन कंघी कृत्वा ज्ञातवान् यत् दिग्गजानां समग्रपूञ्जीव्ययः अनुसंधानविकासव्ययः च अद्यापि ऊर्ध्वप्रवृत्तौ वर्तते, उच्चस्तरस्य च अस्ति। तेषां दृढतायाः पृष्ठतः के विचाराः सन्ति ?

राजस्वपक्षः : एआइ-मुद्रीकरणम् अद्यापि प्रौद्योगिकी-दिग्गजानां कृते सर्वाधिकं आव्हानं वर्तते, वालस्ट्रीट् च अधीरः अस्ति

प्रौद्योगिकीदिग्गजानां एआइ-परियोजनानां विषये मार्केट्-मध्ये महती आशा वर्तते, एआइ-परियोजनाभिः कार्यप्रदर्शने नूतनं गतिं आनयिष्यति, अमेरिकी-शेयर-बजारस्य चमत्कारं च निरन्तरं भविष्यति इति अपेक्षा अस्ति गोल्डमैन् सैच्स् इत्यनेन अस्य वर्षस्य आरम्भे उक्तं यत् "मूल्यांकनस्य समर्थनं यत् करोति तत् कार्यप्रदर्शनम्, राजस्ववृद्धिः च कुञ्जी" इति ।

परन्तु गतसप्ताहस्य टेस्ला-अल्फाबेट्-योः अर्जन-रिपोर्ट्-पत्रेण अमेरिकी-शेयर-विपण्ये महती आघातः अभवत् । अस्मिन् सप्ताहे माइक्रोसॉफ्ट, मेटा, एप्पल्, अमेजन इत्येतयोः अपि वित्तीयप्रतिवेदनानि प्रकाशितानि। यद्यपि चतुर्णां कम्पनीनां समग्रं राजस्वं लाभं च मार्केट्-अपेक्षां अतिक्रान्तवान् तथापि मार्केट्-प्रतिक्रियाः भिन्नाः आसन्, अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः अपि उदय-पतनयोः मध्ये पुनः पुनः कूर्दन्ति स्म

सप्ताहस्य प्रदर्शनात् "बृहत् सप्त" मध्ये केवलं मेटा तथा एप्पल् इत्येतयोः वृद्धिः अभवत्, अन्ये पञ्च कम्पनीषु सर्वेषु पतनं जातम्, ८% यावत् अभवत्

वित्तीयव्यापारमाध्यमानां फास्टकम्पनी इत्यस्य क्रिस मॉरिस् इत्यस्य मतं यत् "अद्यत्वे निवेशकानां कृते एआइ-क्षेत्रस्य वृद्धिः अधिका महत्त्वपूर्णा अस्ति" इति ।

"दैनिक आर्थिकवार्ता" इति संवाददातारः विगतवर्षे गूगल, माइक्रोसॉफ्ट, अमेजन, मेटा इत्यादीनां एआइ-सम्बद्धानां व्यवसायानां वृद्धेः समीक्षां कृत्वा ज्ञातवन्तः यत् एतेषां व्यवसायानां राजस्ववृद्धिः निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिं न दर्शयति, अपि च तीव्रक्षयः अपि अभवत् व्यक्तिगत क्वार्टर् मध्ये।

प्रथमं Microsoft इति पश्यामः २०२४ तमस्य वर्षस्य वित्तवर्षस्य चतुर्थे वित्तत्रिमासे ३० जून २०२४ यावत् Microsoft Azure इतिमेघगणना व्यावसायिकराजस्वं वर्षे वर्षे २९% वर्धितम्, परन्तु विश्लेषकाणां ३१% अपेक्षायाः अपेक्षया न्यूनम् अभवत् । २०२२ तमे वर्षात् परं प्रथमवारं यत् अयं खण्डः अपेक्षितापेक्षया न्यूनः वर्धितः अस्ति तथा च विगतत्रिमासिकद्वयापेक्षया मन्दतरः अपि अस्ति ।

अमेजनस्य विषये तु अस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः क्लाउड्-व्यापारः AWS इत्यस्य पुनः पुनरुत्थानं निरन्तरं जातम्, यत्र राजस्वं १९% वर्धमानं प्रायः २६.३ अरब डॉलरं यावत् अभवत्, यत् अपेक्षां अतिक्रान्तम् परन्तु कम्पनीयाः तृतीयत्रिमासे मार्गदर्शनेन निवेशकाः निराशाः अभवन् । अमेजन इत्यस्य अपेक्षा अस्ति यत् तृतीयत्रिमासिकस्य राजस्वस्य वृद्धिः वर्षे वर्षे प्रायः ८% तः ११% यावत् भविष्यति, यत् अपेक्षितापेक्षया न्यूनम् अस्ति यदि पूर्वानुमानं सत्यं भवति तर्हि २०२२ तमस्य वर्षस्य डिसेम्बरमासात् परं न्यूनतमा वृद्धिः भविष्यति । विश्लेषकाः मन्यन्ते यत् एतत् मार्गदर्शनं अमेजनस्य मेघव्यापारस्य सम्भावनायाः विषये चिन्ताम् उत्थापयति।

एतत् गतसप्ताहे गूगलेन सह यत् घटितं तत् किञ्चित् सदृशम् अस्ति। यतः द्वितीयत्रिमासे एआइ-एककस्य राजस्वं वालस्ट्रीट्-संस्थायाः अपेक्षाभ्यः न्यूनं जातम्, यूट्यूब-वीडियो-मञ्चस्य विज्ञापन-आयः अपेक्षितापेक्षया न्यूनं जातम्, तथा च गूगल-संस्थायाः अपि तृतीयत्रिमासे व्ययस्य अधिकं वृद्धिः भविष्यति इति अपेक्षा आसीत्, निवेशकाः तस्य भविष्यस्य लाभान्तरस्य विषये चिन्तिताः आसन् अतः यस्मिन् दिने वित्तीयप्रतिवेदनं प्रकाशितम् तस्मिन् दिने Google It इत्यस्य ५% तीव्रः न्यूनता अभवत् ।

एप्पल् इत्यस्य आलोचना अभवत् यत् एआइ-क्षेत्रे पश्चात्तापः अस्ति "एप्पल् स्मार्ट्" इत्यस्य प्रकाशनस्य प्रायः मासद्वयानन्तरं एव वित्तीयप्रतिवेदनं प्रकाशितम्, अद्यापि एआइ-इत्यस्य व्यापारे प्रभावः न दृष्टः मार्क गुर्मन् नामकः प्रसिद्धः प्रौद्योगिकी-सम्वादकः टिप्पणीं कृतवान् यत्, “वित्तीयदृष्ट्या एप्पल्-सङ्घस्य कृते सर्वं सम्यक् प्रचलति, परन्तु कम्पनी नवीनतायाः गतिं बहु त्यक्तवती अस्ति तथा च नवीनतम-प्रमुख-नवीन-उत्पादानाम् अभावं कृतवती स्यात्... अहं मन्ये एप्पल्-संस्थायाः उत्पादाः उत्तमाः भविष्यन्ति | the next two to three years.

परन्तु मेटा इत्यस्य एआइ इत्यस्य एकीकरणं विपण्यद्वारा पूर्णतया स्वीकृतम् अस्ति । वित्तीयप्रतिवेदने दर्शयति यत् एआइ इत्यनेन चालितः कम्पनीयाः डिजिटलविज्ञापनविपण्यभागः निरन्तरं वर्धते। विज्ञापनस्य राजस्वं वर्षे वर्षे २२% वर्धितम्, यदा तु तस्य बृहत्तमस्य प्रतियोगिनः गूगलस्य विज्ञापनराजस्वं केवलं ११% वर्धितम्, यत् मेटा इत्यस्य आर्धं एव

परन्तु एनवीडिया इत्यादीनां प्रौद्योगिकी-सञ्चयानां प्रदर्शनम् अपि दर्शयति यत् एआइ-द्वारा आनीता वर्तमान-राजस्व-वृद्धिः वाल-स्ट्रीट्-कृते पर्याप्तं न भवेत् Synovus Trust इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः Daniel Morgan इत्यनेन विश्लेषितं यत् “Wall Street इत्यस्य बहु धैर्यं नास्ति यत् ते भवन्तं अरब-अरब-रूप्यकाणि व्ययितवन्तः इति दृष्ट्वा राजस्वस्य पर्याप्तं वृद्धिं द्रष्टुम् इच्छन्ति यदि एताः प्रौद्योगिकी-कम्पनयः अपेक्षायाः परं कार्यं कर्तुं न शक्नुवन्ति | far exceed तेषां निराकरणं भविष्यति इति अपेक्षितम्” इति ।

वर्तमाननिवेशकाः एतत् द्रष्टुं अधिकं उत्सुकाः सन्ति यत् एआइ कथं राजस्वं वर्धयितुं वा मार्जिनस्य विस्तारं कर्तुं वा शक्नोति, यत् वेडबुशविश्लेषकाः "उदयमानः एआइ-मुद्रीकरणम्" इति कथयन्ति, यत् एआइ-सम्बद्धैः विभिन्नैः सेवाभिः चालितं किमपि राजस्वं भवति जॉन् हैन्काक् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य एमिली रोलाण्ड् इत्यनेन अपि उक्तं यत् अर्जनस्य ऋतुकाले दृष्टा आव्हानं यत् यद्यपि लाभाः सन्ति तथापि निवेशकाः यत् द्रष्टुम् इच्छन्ति तत् विक्रयवृद्धौ मुद्रीकरणे च (एआइ) इत्यस्य प्रकटीकरणं भवति।

व्ययः : एआइ-इत्यत्र दशकोटिरूप्यकाणां व्ययः भवति, दिग्गजाः च वदन्ति यत् एतत् भविष्यस्य अस्तित्वेन सह सम्बद्धम् अस्ति

एआइ इत्यस्मिन् प्रौद्योगिकीकम्पनीनां महत्त्वाकांक्षी निवेशः वालस्ट्रीट् इत्यस्य चिन्तानां संशयानां च तीव्रविपरीतः अस्ति । अस्मिन् सप्ताहे विश्लेषकाणां जिज्ञासानां सम्मुखे माइक्रोसॉफ्ट-अध्यक्षः मुख्यकार्यकारी च नाडेला तथा एप्पल्-सीईओ कुक् इत्यादयः प्रौद्योगिकी-कम्पनी-कार्यकारीः निवेशकान् आश्वासयितुं प्रयतन्ते स्म, एआइ-परिसरस्य आव्हानेषु विश्वासं कर्तुं च प्रेरयितुं प्रयतन्ते स्म विशालः निवेशः उचितः अस्ति, आशास्ति च फलं ददातु।

सम्प्रति एआइ-संशोधनविकासयोः समर्थनार्थं प्रौद्योगिकीकम्पनयः अद्यापि दृढतया “धनं दहन्ति” । "दैनिक आर्थिकवार्ता" संवाददातारः गूगल, माइक्रोसॉफ्ट, एप्पल्, अमेजन, मेटा इत्यादीनां वित्तीयप्रतिवेदनानां विश्लेषणं तुलनां च कृतवन्तः, तेषां समग्रं पूंजीव्ययः अनुसंधानविकासव्ययः च प्रायः सर्वे वर्धमानाः सन्ति, उच्चस्तरस्य च सन्ति, तथा च पूंजीव्ययस्य अधिकतया नवीनतमत्रिमासे द्वि-अङ्कीयवृद्धिः अभवत् । विशेषतः माइक्रोसॉफ्ट-अमेजन-योः पूंजीव्ययः क्रमेण प्रायः २० अरब अमेरिकी-डॉलर्-पर्यन्तं वर्धितः अस्ति ।

गतसप्ताहे "डेली इकोनॉमिक न्यूज" इत्यनेन ज्ञापितं यत् गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने कुल एआइ आर एण्ड डी निवेशस्य विशिष्टं अनुपातं न प्रकटितम् तथापि विदेशीयमाध्यमेन ज्ञातं यत् अल्फाबेट् इत्यनेन अस्य द्वितीयत्रिमासे DeepMind तथा Google अन्वेषणविभागेषु निवेशः कृतः वर्षे एआइ-माडल-निर्माणार्थं २.२ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि, यत् गतवर्षस्य समानकालस्य १.१ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् । अपि च, अल्फाबेट् २०२५ तमस्य वर्षस्य अन्त्यपर्यन्तं प्रतित्रिमासे न्यूनातिन्यूनं १२ अरब डॉलरं निवेशं कर्तुं योजनां करोति ।

३० जुलै दिनाङ्के आयोजितायां वित्तीयप्रतिवेदनसभायां माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् वर्धमानमागधायाः सामना कर्तुं माइक्रोसॉफ्ट् क्लाउड् तथा एआइ आधारभूतसंरचनायां निवेशस्य विस्तारं निरन्तरं करिष्यति इति। तस्मिन् एव काले माइक्रोसॉफ्ट-कार्यकारीभिः प्रकाशितं यत् २०२४ वित्तवर्षस्य चतुर्थे त्रैमासिके पूंजीव्ययः पूर्वत्रिमासे १४ अरब डॉलरतः १९ अरब डॉलरं यावत् कूर्दति, यत् २०२४ वित्तवर्षात् परं एकस्मिन् त्रैमासिके सर्वोच्चस्तरं प्राप्तवान्

माइक्रोसॉफ्टस्य कार्यकारी उपाध्यक्षा मुख्यवित्तीयपदाधिकारी च एमी हुड् इत्यनेन उक्तं यत् प्रायः सर्वे पूंजीव्ययः एआइ तथा क्लाउड् कम्प्यूटिङ्ग् इत्येतयोः कृते उपयुज्यन्ते, तेषु आधा भागः आधारभूतसंरचनायाः कृते व्यय्यते, एते आधारभूतसंरचना मुख्यतया एआइ-सम्बद्धानां आवश्यकतानां पूर्तये निर्मिताः सन्ति

परन्तु तस्मिन् एव काले माइक्रोसॉफ्ट् इत्यनेन वालस्ट्रीट् इत्यस्मै अपि अर्जनसम्मेलने "सावधानीपूर्णं शॉट्" दत्तम् । कम्पनीयाः कथनमस्ति यत्, "एआइ-सेवासु (राजस्वस्य) वृद्धिः आगामिवित्तवर्षस्य प्रथमार्धपर्यन्तं वर्तमानक्षमता-बाधाभिः बाध्यतां प्राप्स्यति इति अपेक्षा अस्ति

अमेजनं प्रति मुखं कृत्वा, कम्पनी विगतवर्षद्वये व्ययस्य कटौतीं प्रति ध्यानं दत्त्वा जनरेटिव एआइ इत्यत्र बहुधा दावं कुर्वती अस्ति। रायटर्स् इत्यस्य अनुसारं लण्डन् स्टॉक् एक्स्चेन्जस्य पूर्वानुमानदत्तांशस्य उद्धृत्य अमेजनस्य पूंजीनिवेशः, यस्य मुख्यतया क्लाउड् तथा जनरेटिव एआइ आधारभूतसंरचनायाः निर्माणार्थं प्रयुक्तः, अस्मिन् वर्षे द्वितीयत्रिमासे ४३% वर्धितः, १६.४१ अरब डॉलरः अभवत् तत् पूर्वमासत्रयस्य अपेक्षया प्रायः १.५ अब्ज डॉलरस्य वृद्धिः अस्ति ।

अगस्तमासस्य प्रथमे दिने अर्जनस्य आह्वानस्य समये अमेजनस्य मुख्यवित्तीयपदाधिकारी ब्रायन ओल्साव्स्की इत्यनेन अस्मिन् वर्षे उत्तरार्धे अधिकं निवेशं कर्तुं प्रतिज्ञा कृता, अधिकांशं व्ययस्य उपयोगः एडब्ल्यूएस आधारभूतसंरचनायाः अपेक्षितवृद्धेः समर्थनाय भविष्यति।

मेटा अपि तथैव । संवाददाता अवदत् यत् कम्पनी आगामिवर्षे अपि मुख्यतया एआइ-संशोधनस्य उत्पादविकासस्य च कृते पूंजीव्ययस्य वृद्धिः भविष्यति इति अपेक्षां करोति। मेटा इत्यनेन २०२४ तमे वर्षे पूर्णवर्षस्य पूंजीव्ययः ३५ अरब अमेरिकी डॉलरतः ४० अरब अमेरिकी डॉलरपर्यन्तं भविष्यति इति अपेक्षा आसीत्, यत् २०२३ तमे वर्षे ३० अरब अमेरिकी डॉलरतः ३७ अब्ज अमेरिकी डॉलरपर्यन्तं भविष्यति ।

यद्यपि एप्पल् इत्यस्य पूंजीव्ययवृद्धिः अन्येषां दिग्गजानां अपेक्षया किञ्चित् न्यूना अस्ति तथापि अस्मिन् वर्षे "एप्पल् इंटेलिजेन्स" इत्यस्य द्रुतप्रचारः अपि एआइ-विषये स्वस्य ध्यानं वर्धयितुं तस्य दृढनिश्चयं सिद्धयति अर्जनस्य आह्वानस्य समये एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् अधिकांशं समयं एआइ-द्वारा आनयितस्य विक्रयवृद्धेः विषये प्रश्नान् परिहरन् व्यतीतवान् । यद्यपि वित्तीयप्रतिवेदनदत्तांशतः पूंजीव्ययः अधोगतिप्रवृत्तौ अस्ति तथापि कुक् इत्यनेन स्वीकृतं यत् कम्पनीयाः एआइ-व्ययः वर्धमानः अस्ति ।

एतावता बृहत्परिमाणेन एआइ विकासे निवेशं कर्तुं प्रौद्योगिकीदिग्गजानां कृते के विचाराः सन्ति?

एआइ-मध्ये निवेशः सम्पूर्णस्य कम्प्यूटिङ्ग्-मञ्चस्य पुनर्निर्माणेन सह सम्बद्धः इति सूचनाः सन्ति, यत् १९८० तमे दशके मेनफ्रेम्-तः व्यक्तिगत-सङ्गणक-पर्यन्तं संक्रमणस्य तुलनीयम् अस्ति एआइ कम्प्यूटिङ्ग् इत्यस्य अस्मिन् नूतने युगे प्रत्येकं कम्पनी प्रतिस्पर्धां कर्तुं स्वस्य आधारभूतसंरचनायाः उन्नयनं करणीयम् । कम्पनीनां कृते एआइ निवेशः केवलं वृद्धिशीललाभस्य अनुसरणं न कृत्वा अस्तित्वस्य विषयः अभवत् । एषः विषयः भवितुम् अर्हति यस्य वालस्ट्रीट् उपेक्षते।

एतत् मेटा-सीईओ जुकरबर्ग्-गुगल-सीईओ-पिचाई-योः पूर्ववचनानाम् अपि प्रतिध्वनिं करोति यत् ते न्यूननिवेशस्य अपेक्षया अतिनिवेशं कर्तुं इच्छन्ति, यतः प्रौद्योगिकी-उद्योगे प्रतिस्पर्धायां पृष्ठतः पतनस्य अर्थः "किमपि नास्ति" इति

जुकरबर्ग् इत्यनेन जुलैमासे साक्षात्कारे स्वीकृतं यत् पृष्ठतः पतनस्य परिणामः अस्ति यत् आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिकीषु कम्पनी हानिः भविष्यति। पिचाई अपि गतसप्ताहस्य अर्जन-आह्वानस्य समये अपि एतादृशं मतं प्रकटितवान् यत् यद्यपि एआइ महत् व्ययः अस्ति तथापि कम्पनीयाः कृते अल्पनिवेशस्य जोखिमः अतिनिवेशस्य जोखिमात् दूरं अधिकः अस्ति।