समाचारं

२७६.९ अरब डॉलर! "स्टॉक् गॉड्" बफेट् इत्यस्य नगदधारणा द्वितीयत्रिमासे नूतनं उच्चतमं स्तरं प्राप्तवान्, एप्पल् इत्यस्य स्थितिः च आर्धेन कटिता

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टॉक गॉड" बफेट् इत्यस्य बर्कशायर हैथवे (BRK.A.US, BRK.B.US) (अतः परं "बर्कशायर" इति उच्यते) नकदभण्डारः द्वितीयत्रिमासे अभिलेख उच्चतमं प्राप्तवान्

अगस्तमासस्य ३ दिनाङ्के सायंकाले बीजिंगसमये बर्कशायर-नगरेण २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बर्कशायरस्य राजस्वं ९३.६५३ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य ९२.५०३ अरब अमेरिकीडॉलर् इति तुलने, यत् वर्षे वर्षे वृद्धिः अभवत् १.२४%; ११.५९८ अब्ज अमेरिकी डॉलर।

बर्कशायर-नगरस्य नकद-भण्डारः द्वितीयत्रिमासे अभिलेख-उच्चतां प्राप्तवान्, प्रथमत्रिमासे अन्ते १८९ अरब-डॉलर्-रूप्यकाणां तुलने २७६.९ अरब-डॉलर्-पर्यन्तं प्राप्तवान्

विशेषतः बर्कशायर-संस्थायाः द्वितीयत्रिमासे प्रायः ७५.५ अरब-डॉलर्-रूप्यकाणां शुद्धभागाः विक्रीताः । इदानीं बर्कशायर-संस्थायाः द्वितीयत्रिमासे केवलं ३४५ मिलियन-डॉलर्-रूप्यकाणां पुनर्क्रयणं कृतम्, यत् प्रथमत्रिमासे बर्कशायर-संस्थायाः सामान्य-समूहस्य २.६ बिलियन-डॉलर्-रूप्यकाणां पुनः क्रयणस्य अपेक्षया दूरम् अस्ति ।

२०२४ तमे वर्षे वार्षिकभागधारकसभायां बफेट् इत्यनेन उक्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते बर्कशायरस्य नगदधारणा अमेरिकी-डॉलर्-२०० अरब-डॉलर्-अङ्कं यावत् अधिकं वर्धयितुं शक्नोति यत् “वयं धनं व्यययितुं प्रसन्नाः स्मः, परन्तु तत् अवश्यमेव (अधिग्रहणं वा द वयं येषु व्यवसायेषु निवेशं कुर्मः ते किमपि कुर्वन्ति यस्य जोखिमः अत्यल्पं भवति, अस्मान् बहु धनं च कर्तुं शक्नोति” इति ।

बफेट् इत्यस्य मतं यत् शेयर-बजारे उपलभ्यमानस्य धनस्य, विश्वे द्वन्द्वस्य च सापेक्षतया बृहत्-मात्रायां नगदं धारयितुं "सुन्दरं आकर्षकम्" अस्ति


धारणानां दृष्ट्या वित्तीयप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बर्कशायरस्य इक्विटीनिवेशानां कुल उचितमूल्येन ७२% भागः अमेरिकन एक्स्प्रेस्, एप्पल्, बैंक् आफ् अमेरिका, कोका-कोला, शेवरॉन् च इत्यत्र केन्द्रीकृतः अस्ति, यत्र शेयरधारकमूल्यानि सन्ति क्रमशः ३५.१ अब्ज अमेरिकी डॉलर, ८४.२ अब्ज अमेरिकी डॉलर, ४१.१ अब्ज अमेरिकी डॉलर, २५.५ अब्ज अमेरिकी डॉलर, १८.६ अब्ज अमेरिकी डॉलर इति भवति ।

विशिष्टस्थानसमायोजनस्य दृष्ट्या बफेट् द्वितीयत्रिमासे एप्पल्-कम्पनीयां स्वस्य भागं महत्त्वपूर्णतया विक्रीतवान् । द्वितीयत्रिमासे कम्पनी प्रथमत्रिमासे एप्पल्-शेयरस्य ७८९ मिलियन-शेयर-भागात् महतीं न्यूनीकृतवती, यत् ४९.३% न्यूनता अभवत् प्रथमत्रिमासे अन्ते १७४.३ अब्ज अमेरिकीडॉलर् । सम्प्रति बर्कशायर-नगरस्य एप्पल्-कम्पन्योः भागस्य प्रायः २.६% भागः अस्ति, यस्य मूल्यं शुक्रवासरस्य समापनमूल्यं २१९.८६ डॉलरस्य आधारेण ८७.९४४ अरब डॉलरः अस्ति ।

अमेरिकी-शेयर-बजारस्य अगस्त-मासस्य प्रथमे दिने स्थानीयसमये बन्दीकरणानन्तरं एप्पल्-कम्पनी २०२४-वित्तवर्षस्य तृतीयवित्तत्रैमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितवती यत् जून-मासस्य २९ दिनाङ्के समाप्तम् अभवत् । वित्तीयप्रतिवेदने ज्ञायते यत् एप्पल् इत्यनेन अस्मिन् त्रैमासिके ८५.७७७ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४.९% वृद्धिः अभवत्, यत् विश्लेषकाणां ८४.४६ अरब अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षायाः अपेक्षया अधिकम् अस्ति -वर्षस्य वृद्धिः ७.९% आसीत् ।

परन्तु एप्पल्-कम्पन्योः तृतीयत्रिमासे ग्रेटर-चीन-देशे प्रदर्शनं निराशाजनकम् आसीत्, यत्र वर्षे वर्षे ६.५% न्यूनतां प्राप्य १४.७३ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं राजस्वं जातम्, यत् विश्लेषकाणां १५.२६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षायाः अपेक्षया न्यूनम् आसीत्

पूर्वं बर्कशायर-संस्थायाः प्रथमत्रिमासे एप्पल्-शेयर-धारकता १३% न्यूनीकृता, मे-मासे बर्कशायर-नगरस्य वार्षिकसभायां च एतत् करकारणात् इति संकेतं दत्तम् बफेट् इत्यनेन दर्शितं यत् यदि अमेरिकी-सर्वकारः वर्धमानं राजकोषीय-घातं पूरयितुं पूंजी-लाभ-करं च वर्धयितुं आशास्ति तर्हि अस्मिन् वर्षे "एप्पल्-इत्यस्य अल्पमात्रायां विक्रयणं" दीर्घकालं यावत् बर्कशायर-भागधारकाणां लाभाय भविष्यति

एप्पल्-शेयरेषु बफेट्-महोदयस्य न्यूनीकरणं आश्चर्यं न भवति, परन्तु न्यूनीकरणस्य परिमाणं अप्रत्याशितम् अस्ति । केचन बर्कशायर-पर्यवेक्षकाः एतत् न्यूनीकरणं पूर्वानुमानं कृतवन्तः, यतः एकदा बफेट् स्वस्य धारणानां न्यूनीकरणं कर्तुं आरभते तदा सः प्रायः स्वस्य धारणानां न्यूनीकरणं बृहत्मात्रायां निरन्तरं करोति, बहिःस्थजनाः च अपेक्षां कुर्वन्ति यत् न्यूनीकरणं प्रायः १० कोटिभागपर्यन्तं भविष्यति

परन्तु मेमासे वार्षिकसभायां यदा पृष्टं यत् एप्पल्-संस्थायाः निवेश-आकर्षणं २०१६ तमस्य वर्षस्य तुलने न्यूनीकृतम् इति मन्यते वा इति तदा बफेट् इत्यनेन उत्तरं दत्तं यत् २०२३ तमस्य वर्षस्य अन्ते बर्कशायर-नगरे अद्यापि एप्पल्-समूहस्य बहुशः स्टॉकाः सन्ति, तथा च एप्पल्-संस्थायाः The largest holder इति संभावना वर्तते सामान्य स्टॉकस्य । "वयं मन्यामहे यत् तस्य धारणं केवलं स्टॉक् न, अपितु व्यापारः एव। कोका-कोला-अमेरिकन् एक्स्प्रेस् इत्येतयोः कृते अपि तथैव अस्ति।"

एप्पल् इत्यस्य अतिरिक्तं, तस्य शीर्षस्थस्य, बर्कशायरः अपि निरन्तरं स्वस्य द्वितीयं बृहत्तमं होल्डिङ्ग्, बैंक् आफ् अमेरिका, "क्लियरिंग्-आउट्" इति प्रकारेण विक्रयति । जुलैमासस्य मध्यभागात् आरभ्य बर्कशायर-नगरे ३.८ अब्ज-डॉलर्-अधिकं मूल्यं बैंक् आफ् अमेरिका-इत्येतत् विक्रीतम् ।

अमेरिकीप्रतिभूतिविनिमयआयोगेन अगस्तमासस्य प्रथमदिनाङ्के सायं स्थानीयसमये प्रकटितदस्तावेजानां अनुसारं बर्कशायर-नगरेण १२ तमे व्यापारदिने बैङ्क-ऑफ्-अमेरिका-देशस्य भागाः विक्रीताः, येन कुलम् ९ कोटि-शेयरेण न्यूनीकृत्य कुलम् नगदं कृतम् ३.८ अब्ज अमेरिकी डॉलरस्य । सम्प्रति बर्कशायर-नगरे अद्यापि बैंक् आफ् अमेरिका इत्यस्य ९४२ मिलियनं भागाः सन्ति, अद्यापि च बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति ।