समाचारं

वाई-फाई-संकेतः "संरक्षक-सन्तः" भवति: नूतना प्रौद्योगिकी वृद्धानां पतनस्य सटीकं ज्ञापनं कर्तुं शक्नोति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ४ दिनाङ्के ज्ञापितं यत् गम्गी इति कम्पनी अद्यैव वाई-फाई-आधारित-कृत्रिम-बुद्धि-आधारितं वृद्धानां कृते पतन-परिचय-प्रणालीं प्रारब्धवती अस्ति ।केवलं वायरलेस् संकेतानां विश्लेषणेन एव वृद्धः पतितः वा इति सम्यक् ज्ञातुं शक्नोति तथा च तत्क्षणमेव परिवारस्य सदस्येभ्यः वा परिचर्यादातृभ्यः सूचनां प्रेषयितुं शक्नोति


इयं अभिनवप्रौद्योगिकी न केवलं वृद्धानां कृते पतनस्य गम्भीरपरिणामान् प्रभावीरूपेण निवारयितुं शक्नोति, अपितु दैनिकक्रियाकलापप्रतिमानस्य विश्लेषणं कृत्वा वृद्धानां स्वास्थ्यप्रबन्धनाय बहुमूल्यं सन्दर्भं अपि प्रदातुं शक्नोति। अस्य प्रणाल्याः मिथ्यासङ्केतस्य दरः अतीव न्यूनः इति कथ्यते ।

प्रणाल्याः सामान्यसञ्चालनं सुनिश्चित्य Gamgee उच्चप्रदर्शनयुक्तानां Wi-Fi 6 रूटरानाम् एकं समुच्चयं अपि प्रदाति तथा च उपयोक्तृभ्यः सम्पूर्णं आन्तरिकस्थानं अपि च बहिः क्षेत्राणि अपि आच्छादयितुं जालसंजालस्य उपयोगं कर्तुं अनुशंसति प्रणालीस्थापनप्रक्रिया सरलतया सुलभतया च अवगन्तुं शक्यते, उपयोक्तारः तत्सहगतस्य अनुप्रयोगस्य माध्यमेन सहजतया तत् सम्पूर्णं कर्तुं शक्नुवन्ति ।

सम्प्रति गम्गी इण्डिगोगो मञ्चे क्राउड्फण्डिंग् कृत्वा उत्पादं विपण्यं प्रति आनेतुं धनसङ्ग्रहं कुर्वन् अस्ति । एकस्य पतन्-परिचय-सङ्कुलस्य यस्मिन् त्रयः Wi-Fi 6 रूटराः, द्विवर्षीयं निःशुल्क-अनुप्रयोग-सदस्यता च सन्ति, तस्य मूल्यं $320 (IT Home Note: वर्तमानकाले प्रायः 2,299 युआन्) अस्ति

पतन्-परिचयस्य अतिरिक्तं गम्गी इत्यनेन समानप्रौद्योगिक्याः आधारेण वाई-फाई-गृह-अलार्म-प्रणाली अपि प्रारब्धा । प्रणाली परिवारस्य सदस्यानां अपरिचितानाञ्च क्रियाकलापानाम् भेदं कर्तुं शक्नोति, गृहसुरक्षायां सुधारं कर्तुं शक्नोति तथा च मिथ्या अलार्मं न्यूनीकर्तुं शक्नोति प्रणाली परिवारस्य सदस्यानां गृहस्थितेः आधारेण अलार्मकार्यं बुद्धिपूर्वकं चालू-निष्क्रान्तं च कर्तुं शक्नोति।

गम्गी इत्यनेन उक्तं यत् भविष्ये अन्यैः वाई-फाई-सक्षम-गृह-उपकरणैः सह एतत् प्रणालीं एकीकृत्य पूर्णतया स्वचालितं स्मार्ट-गृह-वातावरणं निर्मातुं योजना अस्ति।