समाचारं

"Fearless Contract" इत्यस्य उत्पादननिदेशकः : CS तथा OW इत्यनेन सह तुलना अतीव एकपक्षीयः अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा प्रतिस्पर्धात्मकरणनीतिप्रथमव्यक्तिशूटरस्य विषयः आगच्छति तदा जनाः Counter-Strike इत्यस्य विषये चिन्तयन्ति यदा चरित्रकौशलस्य परितः परिभ्रमन्तः नायकशूटराः भवन्ति तदा जनाः Overwatch इत्यस्य विषये चिन्तयन्ति Riot Games इत्यस्य "Fearless Contract" इत्यनेन द्वयोः संयोजनं भवति, स्वाभाविकतया च बहवः जनाः ताभ्यां तुलनां परिहरितुं न शक्नुवन्ति ।


अस्य क्रीडायाः आरम्भात् ४ वर्षाणि अभवन्, अद्यापि तुलनाः न स्थगिताः। GamesRadar इत्यनेन सह अद्यतनसाक्षात्कारे Valorant इत्यस्य निर्माणनिर्देशकः उत्पादस्य प्रमुखः च Arnar Harafn Gylfason इत्यनेन स्वीकृतम् यत् "एतत् प्रथमवारं न श्रुतम्" इति

सः अग्रे अवदत् - "अहं मन्ये यत् एतत् कर्तुं सुलभं सम्पर्कं यतः अत्र वीरपात्राणि सन्ति तथा च एतत् रणनीतिशूटरः अस्ति तथापि न्यूनातिन्यूनं गिल्फासनः एतस्य तुलनायाः उपयोगे अतिशयेन रुचिं न लभते।

"अहं मन्ये वयं अनुभवामः यत् एषा केवलं अतीव सतही तुलना एव। वयं अनुभवामः यत् अस्माकं स्वकीया शैली, स्वकीया परिचयः च निश्चितरूपेण अस्ति। अपि च अन्यक्रीडाभिः सह तुलना कर्तुं न रोचते... अहं मन्ये अन्यक्रीडासु तत् न्याय्यं नास्ति , परन्तु अधुना यत् प्रचलति तस्य विषये, Fearless Contract अपि न्याय्यं नास्ति।”


"अहं मन्ये अस्माकं सेवायाः प्रेरणानां, क्रीडकानां प्रेरणानां च विषये अधिकं प्रश्नः अस्ति, तथा च वयं क्रीडकानां कृते कीदृशं क्रीडाकाल्पनिकं दातुम् इच्छामः। एतत् अधिकं विस्तृतं, परन्तु एतत् प्रथमवारं न यत् अहं तां तुलनां शृणोमि ” इति ।

तस्मिन् एव साक्षात्कारे गिल्फासनः साक्षात्कारकर्ताम् अपि अवदत् यत् रियट् गेम्स् वैलोरान्ट् इति नायकशूटररूपेण न मन्यते, येन दलं अधिकाधिकं जनसङ्ख्यायुक्ते विपण्ये कन्सोल्-इत्यत्र क्रीडायाः प्रारम्भस्य विषये आत्मविश्वासं धारयति सः मन्यते यत् वैलोरण्ट् "विगतकेषु वर्षेषु अस्मिन् अन्तरिक्षे वयं दृष्टानां नायक-एक्शन-शूटरानाम् अपेक्षया भिन्नाः अपेक्षाः पूरयति" तथा च भिन्नाः क्रीडाः "विभिन्न-आवश्यकतानां" अपि च "क्रीडक-शीतकालस्य" सेवां करिष्यन्ति, येन सः तत् विश्वासं करोति " सर्वेषां क्रीडाणां स्थानं अस्ति।"