समाचारं

NVIDIA, अन्वेषणस्य अधीनम्! वालस्ट्रीट् इत्यस्मात् आकस्मिकं चेतावनी!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

NVIDIA इत्यस्य प्रत्येकं चालनं मार्केट् तंत्रिकां प्रभावितं करोति!

गुरुवासरे अमेरिकी-समूहेषु शुक्रवासरे तीव्रवृद्धेः अनन्तरं पुनः एनवीडिया-समूहस्य पतनं जातम्, सत्रस्य कालखण्डे एनवीडिया-समूहस्य ७% यावत् न्यूनता अभवत्, अद्यतनकाले च अस्थिरतायां महती वृद्धिः अभवत् तस्मिन् एव काले नवीनतमवार्ता अपि अस्ति ।

प्रथमं अमेरिकादेशेन एनवीडिया इत्यस्य अन्वेषणं आरब्धम् अस्ति । एकतः न्यायविभागस्य वकिलाः अर्धचालककम्पनी एनविडियाद्वारा कृत्रिमबुद्धिस्टार्टअपस्य Run:Ai इत्यस्य अधिग्रहणस्य अन्वेषणं कुर्वन्ति इति प्रत्यक्षज्ञानयुक्ताः पञ्च जनाः वदन्ति। एप्रिलमासस्य अन्ते कम्पनीभिः एतत् सौदान् घोषितं किन्तु मूल्यं न प्रकाशितम् । अपरपक्षे अमेरिकी-प्रगतिशीलसमूहाः तथा च डेमोक्रेटिक-सीनेटरः वारेनः न्यायविभागं एनवीडिया-इत्यस्य अन्वेषणं कर्तुं आग्रहं कृतवन्तः सः मन्यते यत् एआइ-चिप्-विपण्यस्य प्रचारार्थं कम्पनीयाः प्रबलं स्थानं वर्तते तथा च एनवीडिया-संस्थायाः सॉफ्टवेयर-हार्डवेयर-बण्डलिंग्-प्रथायाः विरोधः अस्ति

द्वितीयं, उद्योगात् वार्तायां एनवीडिया इत्यस्य एनवी कार्ड् प्रेषणं विलम्बितम् इति सूचितम् । एकस्याः दलालीसंशोधनसंस्थायाः समाचारानुसारं पूर्वं ये आदेशिताः आसन् तेषां वितरणं B200A इति कृते भविष्यति, तथा च मध्ये वितरणस्य आरम्भः भविष्यति आगामिवर्षस्य। परन्तु सम्प्रति ज्ञायते यत् जीबी२०० इत्यस्य प्रगतिः न स्थगिता ।

अन्ते, मीडिया-रिपोर्ट्-अनुसारं, इलियट् मैनेजमेण्ट्, वालस्ट्रीट्-नगरस्य शीर्ष-हेज-फण्ड्, यः सम्पत्तिषु प्रायः ७० अमेरिकी-डॉलर् (प्रायः ५०० अरब आरएमबी) प्रबन्धयति, निवेशकान् अवदत् यत् बृहत्-प्रौद्योगिकी-दिग्गजाः, विशेषतः एनवीडिया, In the middle of a bubble, the कृत्रिमबुद्धिप्रौद्योगिकी यत् तस्य स्टॉकमूल्यं हिंसकवृद्धिं कृतवान्, तस्य अतिप्रचारः अभवत् । एजेन्सी इत्यनेन उक्तं यत् एनवीडिया इत्यस्य बहवः बृहत्तमाः ग्राहकाः अपि स्वकीयानि चिप्स् विकसयन्ति, तथा च इलियट् इत्यस्य शङ्का आसीत् यत् बृहत् प्रौद्योगिकीकम्पनयः एनवीडिया इत्यस्य जीपीयू बृहत् परिमाणेन क्रीणन्ति वा इति। द वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अनुसारं इलियट् उपर्युक्तमतानाम् विषये किमपि वक्तुं अनागतवान् ।


अमेरिकी-समूहेषु रात्रौ एव एन्विडिया-इत्यस्य ७% इत्येव न्यूनता अभवत्, प्रतिशेयरं १०७.२७ डॉलर-रूप्यकेण समाप्तम् ।

एनवीडिया इत्यस्य अन्वेषणं प्रचलति

अमेरिकीराजनैतिकवार्ताजालस्थले पोलिटिको इत्यस्य अनुसारं अमेरिकीप्रगतिशीलसमूहाः डेमोक्रेटिकसीनेटरः वारेनः न्यायविभागं एनवीडिया इत्यस्य अन्वेषणं कर्तुं आग्रहं कृतवन्तः, यस्य एआइ चिप् मार्केट् इत्यस्य प्रचारार्थं तस्य प्रबलं स्थानं वर्तते इति सः मन्यते।

रिपोर्ट्स् सूचयन्ति यत् वारेन यूनाइटेड् प्रोग्रेस् इत्यस्य प्रमुखाः अन्ये च नव संस्थाः अस्मिन् सप्ताहे एकं पत्रं लिखितवन्तः यत्र न्यायविभागस्य एण्टीट्रस्ट् प्रमुखः जोनाथन् काण्टरः एनवीडिया इत्यस्य व्यापारिकप्रथानां अन्वेषणं कर्तुं तथा च तस्य सॉफ्टवेयर-हार्डवेयर-बण्डलिंग्-विरोधं कर्तुं आग्रहं कृतवन्तः |. एते समूहाः मुख्यतया न्यासविरोधिनः सन्ति, प्रौद्योगिकीकम्पनीनां सर्वकारीयविनियमनस्य वकालतम् च कुर्वन्ति । समूहाः वदन्ति यत् एनवीडिया इत्यस्य आक्रामकः स्वामित्वयुक्तः दृष्टिकोणः सहकार्यस्य अन्तरक्रियाशीलतायाः च विषये उद्योगस्य मानदण्डानां उल्लङ्घनं करोति तथा च ग्राहकानाम् अन्तः ताडयितुं नवीनतां दमयितुं च निर्मितः अस्ति।

अस्मिन् वर्षे जूनमासे रायटर्-पत्रिकायाः ​​सूचना अस्ति यत् अमेरिकी-नियामकाः न्यायविभागाय एनवीडिया-विषये सम्भाव्य-विश्वास-विरोधी-अनुसन्धानस्य निरीक्षणार्थं निर्देशं दातुं सम्झौतां कृतवन्तः

न्यायविभागस्य वकिलाः अर्धचालककम्पनी Nvidia इत्यस्य कृत्रिमबुद्धिस्टार्टअपस्य Run:Ai इत्यस्य अधिग्रहणस्य अन्वेषणं कुर्वन्ति इति प्रत्यक्षज्ञानयुक्ताः पञ्च जनाः वदन्ति। एप्रिलमासस्य अन्ते कम्पनीभिः एतत् सौदान् घोषितं किन्तु मूल्यं न प्रकाशितम् ।

Run:Ai इत्यनेन Nvidia इत्यनेन सह तथाकथितं graphics processing unit (GPU) वर्चुअलाइजेशनं प्राप्तुं दीर्घकालं यावत् सहकार्यं कृतम् अस्ति, यत् Nvidia इत्यस्य मार्केट्-मूल्यं प्रायः US$3 खरबं भवति इति कारणेषु अन्यतमम् अस्ति Run:Ai इत्यस्य प्रौद्योगिकी अनिवार्यतया ग्राहकाः न्यूनचिपैः अधिकं कर्तुं शक्नुवन्ति। यस्मिन् काले चिप्स्-मागधा आपूर्तितः अधिका भवति, तस्मिन् काले एषा बहुमूल्यं सेवा अस्ति ।

न्यायविभागस्य अन्वेषणं तदा भवति यदा विश्वे नियामकाः प्रफुल्लितस्य कृत्रिमगुप्तचर-उद्योगस्य अन्वेषणं कुर्वन्ति, यत्र एतत् राष्ट्रियसुरक्षा-जोखिमं जनयति वा इति; एतेषां सर्वेषां चिन्तानां हृदये : कतिपयानि प्रबलाः प्रौद्योगिकीकम्पनयः ऑनलाइन-वाणिज्य-सामाजिक-माध्यमेषु, ऑनलाइन-अन्वेषण-विज्ञापनयोः सदृशे केन्द्रीकृत-रीत्या विपण्यं नियन्त्रयन्ति इति भयम्।

जुलैमासस्य अन्ते अमेरिकीन्यायविभागेन संघीयव्यापारआयोगेन च, यूरोपीयआयोगेन, यूकेप्रतियोगिताविपणनप्राधिकरणेन च असामान्यं संयुक्तवक्तव्यं प्रकाशितं यत्र मुष्टिभ्यां कम्पनीनां प्रतिस्पर्धां कर्तुं आवश्यकाः संसाधनाः सन्ति इति चिन्ता वर्णिता

नवीनतम उत्पाद समाचार

एनवीडिया इत्यस्य उत्पादानाम् विषये अपि नवीनतमाः वार्ताः सन्ति ।

विदेशेषु अनुसन्धानसंस्थाभिः आपूर्तिशृङ्खलाविषये नवीनतमस्य यथायोग्यपरिश्रमस्य अनुसारं एनवीडिया इत्यस्य ब्ल्याक्वेल् मञ्चस्य व्यावसायिकीकरणं विलम्बितुं शक्नोति। ब्लैकवेल् इत्यस्य मात्रा-शिपमेण्ट्-इत्येतत् पूर्व-अनुमानित-सितम्बर-अक्टोबर-२०२४-समय-सीमायाः कतिपयेभ्यः मासेभ्यः अनन्तरं, २०२५ तमस्य वर्षस्य प्रथम-त्रैमासिकस्य अन्ते अथवा द्वितीय-त्रैमासिकस्य आरम्भे पुनः धकेलितुं शक्यते

एतेन आगामि-उत्पाद-विभागः प्रभावितः भवितुम् अर्हति - B100/200HGX, GB200 NVL36/72, तथा च सम्भवतः सर्वाणि सम्बद्धानि उपकरणानि ।

तथापि एनवीडिया तथा तस्य प्रमुखाः भागिनः अद्यापि GPU डिजाइनतः, निर्माणं, घटकसोर्सिंग्, उपतन्त्रपरीक्षणं च जटिलरैक् सिस्टम् एकीकरणपर्यन्तं ब्लैकवेल् उत्पादेषु सुधारं कुर्वन्ति, यत्र कार्यक्षमता विश्वसनीयता च सन्ति

तदतिरिक्तं मूलतः अस्मिन् वर्षे चतुर्थे त्रैमासिके सामूहिकनिर्माणार्थं योजनाकृतं NVIDIA B100 इत्येतत् रद्दं कृत्वा GB200 इत्यस्य उत्पादनं प्रति केन्द्रितं भवितुम् अर्हति परन्तु केषाञ्चन संस्थानां प्रतिक्रियायाः आधारेण एनवीडिया इत्यस्य बी श्रृङ्खला केवलं ३-४ मासानां विलम्बः भवति, यत्र H200 प्रथमं पूरयति, तथा च GB200 इत्यस्य विलम्बेन प्रेषणं प्रभावितं न भविष्यति। टीएसएमसी इत्यनेन सह निकटतया सम्बद्धाः जनाः अवदन् यत् विलम्बस्य मुख्यकारणं एतत् भवितुम् अर्हति यत् परिपथस्य स्थिरतायाः कृते मानकं परिवर्तयितुं आवश्यकम् अस्ति नूतनः विकल्पः प्रस्तावितः अस्ति तथा च समयसूचने प्रभावः ४ मासाभ्यः अधिकः न भविष्यति।

अगस्तमासस्य २ दिनाङ्के शेन्घोङ्ग टेक्नोलॉजी इत्यस्य शेयरमूल्यं ९.७१% न्यूनीकृत्य प्रतिशेयरं ३४.६० युआन् इति यावत् बन्दम् अभवत् । एनवीडिया बी१०० चिप्स् इत्यस्य सामूहिकं उत्पादनं रद्दं कर्तुं शक्नोति इति मार्केट् अफवाः सन्ति, यस्य प्रभावः शेन्घोङ्ग टेक्नोलॉजी इत्यस्य आपूर्ति-आदेशेषु भविष्यति । 21 वित्तस्य अनुसारं संवाददाता शेन्घोङ्ग प्रौद्योगिक्याः प्रतिभूतिकार्याणां विभागं निवेशकरूपेण आहूतवान् यत् शेन्घोङ्ग प्रौद्योगिक्याः सूचनाः अवलोकिताः, परन्तु कारखानस्य वर्तमानस्य उत्पादनस्य संचालनस्य च आधारेण सर्वं सामान्यरूपेण प्रचलति। शेन्घोङ्ग टेक्नोलॉजी इत्यस्य एनवीडिया इत्यनेन सह प्रासंगिकं सहकार्यं भवति सम्झौतेः अनुसारं विशिष्टविवरणं प्रकटयितुं न शक्यते। अवगम्यते यत् शेन्घोङ्ग-प्रौद्योगिकी मुख्यतया उच्चघनत्वस्य मुद्रित-सर्किट-बोर्डस्य अनुसन्धानं विकासं च, उत्पादनं, विक्रयं च कर्तुं प्रवृत्ता अस्ति ।

सम्प्रति B200 इत्यस्य विपण्यमागधा अतीव प्रबलम् अस्ति, ग्राहकाः B100 तः B200 प्रति परिवर्तन्ते (मागधा ४५०,००० यूनिट् अतिक्रान्तवती अस्ति) । मेटा मॉडल् प्रशिक्षणपक्षेण अपि उक्तं यत् तेषां कृते बी२०० इत्यस्य अतिरिक्ताः आदेशाः अपि दातव्याः भविष्यन्ति, तथा च तेषां कृते न्यूनातिन्यूनं १५०,००० बी२०० यूनिट् इत्यस्य आवश्यकता भविष्यति। तदतिरिक्तं एनवीडिया तृतीयत्रिमासे एच्२०० मुख्योत्पादरूपेण प्रक्षेपयिष्यति, तस्य त्रैमासिकप्रदर्शनं ३३ अरब अमेरिकीडॉलरात् अधिकं भविष्यति इति अपेक्षा अस्ति । अक्टोबर् तः नवम्बरमासपर्यन्तं ग्राहकानाम् आपत्कालानां कृते केचन H200 योजिताः भविष्यन्ति, अन्तिमे डिसेम्बरमासपर्यन्तं सर्वं सामान्यं भविष्यति।

सम्पादकः याङ्ग युचेङ्ग

प्रूफरीडिंग : राजवंश क्वान