समाचारं

एआइ कम्पनी Character.AI गूगल इत्यस्मै विक्रीतवती: तस्य वित्तपोषणं १५ कोटि अमेरिकीडॉलर् प्राप्तम्, तस्य मूल्यं च १ अर्ब अमेरिकीडॉलर् आसीत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Leidi.com रकुटेन अगस्त ३

एआइ-चैट्बोट्-स्टार्टअप-संस्था Character.AI-इत्यनेन अद्यैव गूगल-सङ्गठनेन सह सम्झौता कृता इति घोषणा कृता । अस्य सम्झौतेः भागरूपेण Character.AI गूगलस्य वर्तमानस्य LLM प्रौद्योगिक्याः अनन्य-अनुज्ञापत्रं प्रदास्यति ।

सम्झौतेन Character.AI इत्यस्मै अतिरिक्तं धनं प्रदास्यति यत् ते निरन्तरं वर्धन्ते तथा च विश्वस्य उपयोक्तृणां कृते व्यक्तिगत AI उत्पादानाम् निर्माणे केन्द्रीभवन्ति।



Character.AI इत्यस्य सहसंस्थापकाः Noam Shazeer, Daniel De Freitas तथा च शोधदलस्य केचन सदस्याः अपि Google इत्यत्र सम्मिलिताः भविष्यन्ति। Character.AI इत्यस्य अधिकांशः महान् दलः जहाजे एव तिष्ठति। गूगलेन उक्तं यत् शजीरः DeepMind इति शोधदले सम्मिलितः भविष्यति।

Character.AI सामान्यवकीलः Dominic Perella अन्तरिम मुख्यकार्यकारीरूपेण कार्यं कृतवान् अस्ति।

पेरेल्ला, पूर्वदीर्घकालीनः स्नैप इन्क कार्यकारी, २०२३ तमस्य वर्षस्य मध्यभागात् आरभ्य चरित्रस्य मूलनेतृत्वदलस्य भागः अस्ति ।

"यन्त्रशिक्षणक्षेत्रे विशिष्टः शोधकर्त्ता नोआम् इत्यस्य पुनः स्वागतं कृत्वा वयं प्रसन्नाः स्मः, यः गूगल डीपमाइण्ड् शोधदले स्वसहकारिणां मुष्टिभ्यां सह सम्मिलितः भविष्यति, "एतत् सम्झौता चरित्रस्य कृते अतिरिक्तं धनं प्रदास्यति। एआइ, इदं निरन्तरं वर्धमानं वैश्विकप्रयोक्तृणां कृते व्यक्तिगत एआइ उत्पादानाम् निर्माणे ध्यानं ददातु।”

सूत्रानुसारं गूगलेन स्वस्य निवेशकानां भागाः (प्रतिशेयरं ८८ डॉलर) २.५ अब्ज डॉलरमूल्याङ्कनेन अधिग्रहीताः, यत् पूर्वमूल्याङ्कन १ अर्ब डॉलरात् अधिकं, परन्तु प्रारम्भिकनिवेशकैः सह वार्तालापं कृत्वा ५ अरब डॉलरात् अद्यापि न्यूनम् परन्तु गूगल, Character.AI इत्येतयोः अधिकारिणः अस्य अधिग्रहणस्य मूल्यं न प्रकटितवन्तः ।

गतवर्षे तया १५ कोटि अमेरिकी-डॉलर्-रूप्यकाणि संग्रहितानि



Character.AI इत्यस्य स्थापना २०२१ तमे वर्षे गूगलस्य पूर्वसंशोधकौ Noam Shazeer तथा Daniel De Freitas इत्यनेन कृता, यत्र GitHub इत्यस्य पूर्वसीईओ Nat Friedman इत्यादीन् समर्थकान् आकर्षितवन्तः ।

२०२३ तमस्य वर्षस्य मार्चमासे Character.AI इत्यनेन आन्द्रेस्सेन् होरोवित्ज् इत्यस्य नेतृत्वे १५० मिलियन अमेरिकीडॉलर् इत्यस्य मूल्याङ्कनं कृत्वा १५० मिलियन अमेरिकी डॉलरस्य समाप्तेः घोषणा कृता ।

अस्मिन् समये गूगल-सङ्गठनस्य विषये वदन् Character.AI इत्यनेन उक्तं यत् विगतवर्षद्वये कम्पनी अधिकाधिकं बुद्धिमान् मॉडल् निर्मितवती, पात्रैः सह वार्तालापं कर्तुं विमर्शपूर्णानि नवीनविशेषतानि प्रारब्धवती, तथा च कोटि-कोटि-उपयोक्तृभ्यः सेवां प्रदातुं तेषां भागः भवितुं च द्रुतगत्या विकसिता अस्ति नित्यजीवनम् ।

“यदा नोआम, डैनियल च Character.AI इति संस्थापितवन्तौ, तदा अस्माकं व्यक्तिगतसुपरइन्टेलिजेन्सस्य लक्ष्यं पूर्ण-स्टैक्-पद्धतेः आवश्यकता आसीत्, अस्माभिः मॉडल्-प्रशिक्षणं पूर्व-प्रशिक्षणं कृत्वा Character.AI इत्यस्य अद्वितीय-अनुभवं वर्धयितुं, वैश्विक-उपयोक्तृणां कृते Product-मञ्चस्य निर्माणं च कर्तव्यम् आसीत् ” इति ।

"किन्तु विगतवर्षद्वये परिदृश्यं परिवर्तितम् - अधुना अधिकानि पूर्वप्रशिक्षितानि आदर्शानि उपलभ्यन्ते। एतान् परिवर्तनान् दृष्ट्वा वयं स्वस्य अतिरिक्तं तृतीयपक्षस्य एलएलएम-इत्यस्य अधिकतया उपयोगस्य लाभं पश्यामः। एतेन अस्माकं समर्पणं कर्तुं शक्यते प्रशिक्षणोत्तरं अधिकसंसाधनं भवति तथा च अस्माकं वर्धमानस्य उपयोक्तृवर्गस्य कृते नूतनानां उत्पादानाम् अनुभवानां निर्माणं भवति।"

Character.AI इत्यनेन टिप्पणीकृतं यत् गूगलेन सह सम्झौतां कृतवान् यत् कम्पनी प्रगतिम् त्वरितुं शक्नोति। अस्य सम्झौतेः भागरूपेण Character.AI Google इत्यस्य वर्तमानस्य LLM प्रौद्योगिक्याः अनन्य-अनुज्ञापत्रं प्रदास्यति । सम्झौतेन Character.AI इत्यस्मै अतिरिक्तं धनं प्रदास्यति यत् ते निरन्तरं वर्धन्ते तथा च विश्वस्य उपयोक्तृणां कृते व्यक्तिगत AI उत्पादानाम् निर्माणे केन्द्रीभवन्ति।

विगतमासेषु माइक्रोसॉफ्ट-अमेजन-इत्यनेन कृतानां सौदानां प्रतिबिम्बः अयं सौदाः अस्ति । मार्चमासे माइक्रोसॉफ्ट् इत्यनेन कृत्रिमबुद्धिस्टार्टअप इन्फ्लेक्शन् इत्यस्य सहसंस्थापकानाम्, दर्जनशः कर्मचारिणां च आनेतुं ६५० मिलियन डॉलरं व्ययितम् ।

२०२४ तमस्य वर्षस्य जूनमासे अमेजन-संस्थायाः अन्यस्य कृत्रिमबुद्धि-स्टार्टअप-संस्थायाः Adept-संस्थायाः अनेकाः सहसंस्थापकाः, कर्मचारीः च नियुक्ताः । इन्फ्लेक्शन्, एडेप्ट् च क्रमशः १.३ बिलियन डॉलर, ४१५ मिलियन डॉलर च संग्रहितवन्तौ ।

Leidi इत्यस्य स्थापना मीडियाव्यक्तिना Lei Jianping इत्यनेन कृता यदि भवान् पुनः मुद्रयति तर्हि कृपया स्रोतः सूचयतु।