समाचारं

अध्यक्ष माओ इत्यस्य १० लोकप्रियाः काव्याः, एकस्य प्रसिद्धस्य वाक्यस्य अनन्तरं अन्यस्य, भवतः जीवने अवश्यं पठनीयम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


1

"किन्युआन्चुन·चांगशा"।

स्वातन्त्र्यस्य शीतशरदऋतौ क्षियाङ्गजियाङ्गनदी उत्तरदिशि ऑरेन्जद्वीपस्य शिरसि गच्छति ।

पश्य पर्वतान् सर्वे रक्तान् वनानि च रञ्जितानि;

नदी हरितपूर्णा, शतशः नौकाः प्रवाहस्य स्पर्धां कुर्वन्ति ।

गरुडः आकाशं प्रहरति, मत्स्याः अतल्लीनतलं प्रति उड्डीयन्ते, आकाशे सर्वविधाः हिमाः स्वातन्त्र्यार्थं स्पर्धां कुर्वन्ति ।

विषादपूर्णरूपरेखायाः सह अहं विशालां भूमिं पृष्टवान् यत् उत्थान-अवस्थायाः उत्तरदायी कः अस्ति ?

अहं शतं दम्पतीन् यात्रां कर्तुं, गौरवपूर्णं अतीतं स्मर्तुं च आनयम्।

केवलं सहपाठिः, बालकः स्वस्य उमंगे;

विद्वान् क्रुद्धः सन् फाङ्ग किउ इत्यस्य ताडनं कृतवान् ।

देशं दर्शयन् प्रेरकवचनं च, सहस्रगृहाणां विष्ठाम्।

किं भवता कदापि स्मरणं कृतं यत् यदा त्वं प्रवाहस्य मध्ये जलं आहतवान् तदा तरङ्गैः उड्डयनं नौका निवारितम्?

१९२५ तमे वर्षे यदा माओत्सेतुङ्गः स्वगृहनगरं शाओशान् त्यक्त्वा कृषकप्रशिक्षणकेन्द्रस्य आतिथ्यं कर्तुं गुआङ्गझौ-नगरं गतः तदा सः चाङ्गशा-नगरस्य जुजीझौतु-नगरं पुनः आगत्य, युवावस्थायां चाङ्गशा-नगरे अध्ययनस्य अनुभवं स्मरणं कृतवान्, "किन् युआन् चुन्" इति भावुकं गीतं च लिखितवान् । .

तस्मिन् समये २० वर्षीयः माओत्सेडोङ्गः समसामयिकविषयेषु चिन्तितः आसीत्, चीनदेशस्य कृते निर्गमनमार्गं अन्वेष्टुं समर्पितं कै हेसेन् इत्यादिभिः सह सिन्मिन्-समाजस्य आयोजनं कृतवान्

"ये युवानः केवलं सहपाठिनः एव सन्ति; विद्वांसः ऊर्जायाः पूर्णाः सन्ति, ते च फाङ्ग क्यू इत्यस्य दोषं ददति।" देशं जनान् च अद्यापि असंख्ययुवकान् अग्रे गन्तुं प्रेरयन्ति।


"लियाओकुओ नदी, आकाशे सहस्राणि माइलपर्यन्तं हिमपातः" (लेखकः फू बाओशी)

2

"शहतूत चोदना·द्विगुण नवम महोत्सव"।

अक्टूबर १९२९

जीवनं सुलभं, परन्तु वृद्धत्वं कठिनं प्रतिवर्षं द्विगुणनवममहोत्सवः भवति।

अद्य द्विगुणनवममहोत्सवः अस्ति, युद्धक्षेत्रे पीतपुष्पाणि विशेषतया सुगन्धितानि सन्ति ।

वसन्तस्य दृश्यानां विपरीतम् वर्षे एकवारं शरदवायुः प्रबलः भवति ।

वसन्तसूर्यप्रकाशात् श्रेष्ठं विशालं नदी आकाशं च हिमाच्छादितम् ।

द्विगुणनवममहोत्सवे शरदः भवति, भूमिः च गुलदस्ताभिः पूर्णा भवति, या चक्षुषः कृते निर्जनः भवति । प्राचीनानां "दुःखं शरदः" इति परम्परा आसीत्, काव्ये च निर्जनस्य निर्जनस्य च अर्थस्य अभावः नास्ति ।

अध्यक्षः माओ शरदस्य क्षयम्, निर्जनतां च व्याप्य, भव्य-काव्य-दृश्यैः, उच्च-भावना-गर्वेन च स्व-आदर्श-प्रयत्ने जनानां वीर-भावनाम्, उदात्त-भावनाः च उद्दीपितवान्

शरदस्य विषये एतत् काव्यं यदा यदा पठामि तदा तदा अहं अनुभवामि यत् पीतपुष्पैः पूर्णः शरदः अपि रोमाञ्चकारी अस्ति।


काङ्शनः समुद्र इव, अस्तं सूर्यः रक्तवत्।लेखकः किन गुलिउ लियू दाजिआंग

3

किन्'ए·लौशांगुआन" इति स्मरण।

फेब्रुवरी १९३५

पश्चिमवायुः प्रबलः अस्ति, आकाशे वन्यकाकाः शुआङ्ग चेन्युए इति आह्वयन्ति ।

शीतप्रभातेषु चन्द्रे च अश्वखुरध्वनिः भग्नः, तुरहीनादः च ।

क्षियोङ्गगुआन् मार्गेण दीर्घः मार्गः वस्तुतः लोहवत् अस्ति, परन्तु अधुना वयं आरम्भादेव तत् लङ्घयामः ।

आदौ पर्वताः समुद्र इव अस्तं रुधिर इव ।

एतत् शिशिररात्रौ भ्रमणस्य चित्रम् अस्ति अस्मिन् लौशङ्गुआन्-नगरे घोरयुद्धस्य अनन्तरं लौशङ्गुआन्-नगरं पारं गच्छन्ती लालसेना दृश्यते ।

दंशकः पश्चिमवायुः प्रचण्डतया प्रवहति, वन्यकाकाः हिमगानं कुर्वन्ति, प्रदोषचन्द्रः च आकाशे अस्ति। प्रदोषचन्द्रः आकाशे, अश्वखुरस्य शब्दः विच्छिन्नः, अराजकः च, सैन्यबगलानां शब्दः च निम्नः, निम्नः च भवति । पर्वताः लोहवत् दुर्गमाः इति मा वदन्तु, परन्तु अधुना वयं पुनः बलं प्राप्य अग्रे गच्छामः।

समग्रं काव्यं ५० तः न्यूनानि पात्राणि सन्ति, परन्तु भव्यं दुःखदं च, इन्द्रधनुषसदृशं गतिं च अस्य केवलं कतिपयानि आघातानि सन्ति, अतीव "भारवन्तः" च, यथा स्वामी लिखितं सरलं चित्रम्।


फू बाओशी

4

"सप्त नियम·दीर्घमार्च"।

अक्टूबर १९३५

रक्तसेना अस्य अभियानस्य कष्टेभ्यः न बिभेति, केवलं सहस्राणि नद्यः, पर्वताः च प्रतीक्षितुं शक्नोति ।

पञ्च कूलाः वक्राः तरङ्गाः च प्रवहन्ति, नीहारः भव्यः पङ्ककन्दुकाः च गच्छन्ति ।

मेघानां विरुद्धं सुवर्णवालुका जलं च उष्णं भवति, प्रस्तराः च उष्णाः सन्ति, दादुसेतुपारं लोहकेबलाः शीताः सन्ति ।

अहं अधिकं प्रसन्नः अस्मि यत् मिन्शान-पर्वते सहस्राणि माइल-पर्यन्तं हिमपातः अस्ति, ततः परं त्रयः सेनाः सर्वे प्रसन्नाः सन्ति ।

१९३५ तमे वर्षे अक्टोबर् मासे माओत्सेडोङ्गः केन्द्रीयलालसेनायाः नेतृत्वं कृत्वा मिन्शानपर्वतस्य समाप्तिम् उद्यतः आसीत्, ततः परं विजयः दृष्टः आसीत् ।

"किलु·दीर्घमार्च" दीर्घमार्चस्य विभिन्नकठिनतानां बाधानां च अत्यन्तं सारांशं दातुं केवलं ५६ शब्दानां प्रयोगं करोति । सजीव-विशिष्ट-उदाहरणानां माध्यमेन सः चीनीय-श्रमिक-कृषक-लालसेनायाः निर्भयस्य, वीरस्य, दृढस्य च क्रान्तिकारी-वीरतायाः आशावादस्य च उत्साहेन प्रशंसाम् अकरोत्

कियत् अपि महतीः कष्टानि, कियत् अपि कठिनाः विघ्नाः स्युः, यावत् वयं वीरतया अग्रे गच्छामः तावत् वयं विजयस्य परं पक्षं अवश्यमेव प्राप्नुमः ।


"पश्चिमवायुना लालध्वजः स्वीपं करोति" लेखकः किआन सोङ्ग्यान्

5

"किंग्पिंगले·हुइचांग"।

पूर्वदिशि प्रदोषः अस्ति, अतः पूर्वं मा गच्छतु।

किङ्ग्शान्-पर्वतानां यात्रायां भवन्तः अद्यापि युवा एव सन्ति, अत्रत्यं दृश्यं च अद्वितीयरूपेण सुन्दरम् अस्ति ।

हुइचाङ्ग-नगरात् बहिः स्थितं शिखरं पूर्वदिशि प्रत्यक्षतया सम्बद्धम् अस्ति ।

सैनिकः दक्षिणं गुआङ्गडोङ्गं दर्शयति, यत् तस्मादपि अधिकं लसत्, हरितं च अस्ति ।

१९३४ तमे वर्षे माओत्सेतुङ्गः नेतृत्वसमूहात् बहिष्कृतः भूत्वा हुइचाङ्ग-नगरे "पुनः प्राप्तः" । अस्मिन् दिने सः हुइचाङ्ग-पर्वतम् आरुह्य एतत् उच्च-भावनायुक्तं काव्यं लिखितवान् ।

"भवन्तः अद्यापि युवानः सन्ति यदा भवन्तः हरितपर्वतेषु गच्छन्ति, परन्तु अत्र दृश्यानि अद्वितीयरूपेण सुन्दराणि सन्ति" इति माओत्सेतुङ्गस्य सकारात्मकं आशावादीं च मानसिकदशां दृढतां च प्रतिबिम्बयति।

एषः माओत्सेतुङ्गः अस्ति! व्यसनस्य सम्मुखे अपि सः सर्वदा भविष्यस्य विषये विश्वासं करोति!


सहस्राणि तण्डुलतरङ्गाः द्रष्टुं रोचन्ते, सर्वत्र नायकाः सूर्यास्तधूमं प्रक्षिपन्ति । १९६४ तमे वर्षे वसन्तमहोत्सवे अध्यक्षमाओ इत्यस्य विषये काव्यं लिखन् येपिङ्गः ।लेखकः यिंग येपिंग

6

"बोधिसत्व मन·दबाई दी"

रक्तं नारङ्गं पीतं हरितं नीलं बैंगनीं च वर्णैः सह वायुना नृत्यस्य अभ्यासं कुर्वन् अस्ति ?

वर्षाणाम् अनन्तरं पुनः सूर्यः अस्तं गच्छति, पर्वताः हरिताः भवन्ति ।

तदा घोरं युद्धं जातम्, तस्य पुरतः ग्रामभित्तिं गोलिकाभिः छिद्राणि कृतानि ।

अस्य पर्वतस्य अलङ्कारः अद्यत्वे अयं पर्वतः उत्तमं दृश्यते ।

केचन जनाः वदन्ति यत् एतत् अध्यक्षमाओ इत्यस्य अत्यन्तं काव्यात्मकं चित्रमयं च काव्यम् अस्ति।

सम्पूर्णे काव्ये रङ्गिणः विशाले सरूभूमिषु वर्षायाः अनन्तरं भव्यदृश्यस्य वर्णनार्थं प्रसन्नस्वरस्य प्रयोगः कृतः अस्ति । वर्तमानं अतीतं च पश्चाद् अवलोक्य वयं क्रान्तियुद्धस्य महत् महत्त्वं प्रकाशयामः ।सः जनक्रान्तिकारियुद्धस्य उत्साहेन प्रशंसाम् अकरोत्, विजयानन्तरं राहतस्य आशावादस्य च भावः प्रकाशितवान् ।


"काठी उद्धृत्य पूर्वं चाबुकस्य अश्वस्य सवारी" लेखकः यिंग येपिङ्ग् ।

7

"किन्युआन वसन्त·हिम"।

उत्तरस्य दृश्यानि सहस्राणि माइलपर्यन्तं हिमहिमैः आच्छादितानि सन्ति ।

महाप्राचीरस्य अन्तः बहिश्च पश्यन् विशालतायाः अतिरिक्तं किमपि नास्ति;

नदी सहसा ऊर्ध्वं अधः च प्रवाहं त्यक्तवती ।

रजतसर्पः पर्वतेषु नृत्यति, मूलमोममूर्तिः च आरुहति,

अहं ईश्वरेण सह स्पर्धां कर्तुम् इच्छामि।

सूर्य्यदिने रक्तवस्त्रं साधारणवस्त्रं च द्रष्टुं विशेषतया मनोहरं भवति ।

देशे एतावन्तः सौन्दर्याः सन्ति यत् असंख्याकाः वीराः प्रणामार्थं आकर्षयन्ति ।

किन् सम्राटं हानवंशं च पोषयन्तु, स्वस्य साहित्यिकप्रतिभां किञ्चित् त्यक्त्वा;

ताङ्गवंशस्य, सोङ्गवंशस्य च पूर्वजाः किञ्चित् न्यूनाः आकर्षकाः आसन् ।

प्रतिभाशालिनः एकः पीढी चंगेजखानः, ९.

अहं केवलं धनुषं मोचयित्वा बृहत्गरुडं विदारयितुं जानामि।

सर्वं गतं, प्रसिद्धानां जनानां गणनां कुर्मः, परन्तु वर्तमानं पश्यामः।

अध्यक्षमाओ इत्यस्य बहुप्रसारितगीतानां मध्ये एतत् एकम् अस्ति ।

काव्यस्य प्रथमभागे विशालस्य भव्यस्य च क्षेत्रस्य, पर्वतनदीदृश्यानां च चित्रणार्थं आरामदायकं संक्षिप्तं च ब्रशवर्क् उपयुज्यते, येन जनाः तस्य आकांक्षां जनयन्ति द्वितीयभागे मातृभूमिस्य पर्वतनदीनां भव्यतायाः शोकं करोति, सम्राट् किन्, हानस्य सम्राट् वु इत्यादीनां नायकानां परिचयं करोति, लेखकस्य महतीं महत्त्वाकांक्षां विस्तृतं मनः च व्यक्तं कर्तुं पूर्ववंशानां नायकानां चर्चां करोति।

"सर्वं समाप्तम्, प्रसिद्धानि आकृतयः गणयामः, परन्तु वर्तमानं पश्यामः यदा यदा अहं पठामि तदा जनानां रक्तं क्वथति।


लेखकः फू बाओशी

8

"सप्त नियमाः : जनमुक्तिसेना नानजिंग्-नगरे कब्जां कृतवती" ।

झोङ्गशान्-नगरस्य वायुः वर्षा च पीता अभवत्, कोटि-कोटि-सैनिकाः नदीं लङ्घितवन्तः ।

व्याघ्रः अजगरस्य थालीयां उपविशति वर्तमानः अतीतात् श्रेष्ठः, जगत् च उदारः उदारः च अस्ति।

अवशिष्टं साहसं दरिद्राणां डाकुनां अनुसरणं कर्तुं प्रयोक्तुं श्रेयस्करम्, न तु शैक्षणिकप्रभुत्वेन स्वकीर्तिं प्रयोक्तुं।

यदि स्वर्गे भावनाः सन्ति तर्हि सः अपि वृद्धः भविष्यति, जगति सम्यक् मार्गः जीवनस्य विकारं प्राप्स्यति ।

१९४९ तमे वर्षे यदा जनमुक्तिसेना नदीं लङ्घ्य नानजिङ्ग्-नगरं गृहीतवती तदा हर्षितः माओत्सेतुङ्गः "सप्तनियमाः" इति गीतं लिखितवान् ।

काव्यस्य आरम्भे एकः विचित्रः शिखरः उत्तिष्ठति, असाधारणगतिना, यथा ताईपर्वतः शिखरं निपीड्य गरजति। "वीरसेना" इति शब्दद्वये शक्तिशालिनः जनमुक्तिसेनायाः भव्यं अनिवारणीयं च वीररूपं सजीवरूपेण चित्रितम् अस्ति । "नदीं पारं गमनम्" इति त्रयः शब्दाः जनमुक्तिसेनायाः याङ्गत्सेनद्याः बलात् पारं गमनस्य प्रचण्डवीरभावनायाः, पराक्रमी सजीवदृश्यस्य च सजीवरूपेण वर्णनं कुर्वन्ति

"स्वर्गे यदि भावनाः सन्ति तर्हि सः अपि वृद्धः भविष्यति, जगति सम्यक् मार्गः जीवनस्य विपर्ययः भविष्यति" इति सत्यं प्रकाशयति यत् प्रकृतेः चत्वारः ऋतूः परिवर्तन्ते, अनन्तं च धावन्ति, जगति सर्वेषां चयापचयम् कदापि न निवर्तते।


लेखकः लियू वेन्क्सी

9

"जल राग Songtou·तैरण"।

अहं चाङ्गशातः जलं पिबन् वुचाङ्गमत्स्यं खादितवान्।

याङ्गत्से-नद्याः पारं सहस्रशः मीलदूरे अयं दृश्यः आकाशः इव सुन्दरः अस्ति ।

वायुः न प्रवहति वा तरङ्गाः प्रहारं कुर्वन्ति वा, विरलेन विहारात् इदं श्रेयस्करम्।

अद्य किञ्चित् शिथिलता प्राप्ता।

स्वामी नदीं प्रति उक्तवान् - मृतः पुरुषः इव अस्ति !

वायुः चलति, कच्छपाः सर्पाः च निश्चलाः सन्ति, भव्ययोजना च आगच्छति।

उत्तरं दक्षिणं च सेतुः संयोजयति, प्राकृतिकं खड्गं मार्गरूपेण परिणमयति ।

क्षिजियाङ्गनद्याः अधिकानि पाषाणभित्तिः निर्मायताम्, वुशानपर्वते मेघान् वर्षा च छित्त्वा,

गाओक्सिया पिङ्गुतः बहिः गच्छति।

देवी कुशलं भवेत्, किन्तु सा जगत् आघातं कुर्यात्।

१९५६ तमे वर्षे जूनमासे अध्यक्षः माओ दक्षिणं गत्वा वुहाननगरे याङ्गत्सेनद्याः त्रिवारं तरित्वा एतत् काव्यं लिखितवान् ।

अयं शब्दः १९५६ तमे वर्षे चीनस्य सक्रियनिर्माणस्य घटनायाः वर्णनं करोति, माओत्सेतुङ्गस्य मातृभूमिनिर्माणे, पर्वतनद्यः च परिवर्तयितुं च चीनीयजनस्य प्रति वीरभावनाम् अभिव्यञ्जयति, माओत्सेतुङ्गस्य भविष्यस्य दृष्टिः प्रतिबिम्बयति, अपि च सङ्घटनस्य सेतुस्य ऐतिहासिकं महत्त्वं व्यक्तं करोति याङ्गत्से-नद्याः उत्तरे दक्षिणे च ।

सम्पूर्णे काव्ये इतिहासस्य अनुसन्धानं प्रकृतेः नियमानाम् अन्वेषणं च द्वयमपि अस्ति;


10

"बु शुअन्जी·योंग मेई"।

प्लमपुष्पविषये लु भवतः काव्यं पठित्वा तस्य अर्थस्य विपरीतम् उपयुज्यताम्।

वायुः वर्षा च वसन्तं गृहं प्रेषयति, उड्डीयमानः हिमः च वसन्तस्य स्वागतं करोति।

अस्मिन् प्रस्तरस्य उपरि पूर्वमेव शतशः पादाः हिमाः सन्ति, परन्तु अद्यापि सुन्दराणि पुष्पाणि, शाखाः च सन्ति ।

किआओ वसन्तस्य कृते न युद्धं करोति, सा केवलं वसन्तकालः आगतः इति निवेदयति।

यदा गिरिपुष्पाणि प्रफुल्लितानि आसन् तदा सा गुल्मानां मध्ये स्मितं कृतवती ।

१९६० तमे वर्षे जूनमासे सोवियतसङ्घः चीनदेशे सर्वान् विशेषज्ञान् निष्कास्य शतशः सम्झौतान् अनुबन्धान् च विदारितवान् तस्मिन् एव काले नूतनः चीनदेशः वर्षत्रयस्य कठिनकाले आसीत् hope.

शीतशीतकालस्य वाते हिमे च प्लमपुष्पाणि गर्वेण तिष्ठन्ति, "प्रस्तरस्य" उपरि शिरः उच्चैः धारयन्ति, "शतपादहिमस्य" अधः पश्यन्तः, शरणं न कर्तुं प्रतिज्ञां कुर्वन्ति अन्ते तेजस्वी वसन्तः आगतः, परन्तु प्लमपुष्पाणि पुष्पेषु निगूढानि सन्ति, किञ्चित् स्मितं कुर्वन्ति ।

किं प्लमपुष्पाणां प्रतिबिम्बं शैली च सत्यस्य आश्रितानां वीराणां च क्रान्तिकारिणां प्राचीनपीढीयाः यथार्थं चित्रणं न भवति ?


लेखकः फू बाओशी

अध्यक्षमाओ इत्यस्य काव्यानि सर्वदा आशावादीनां सकारात्मकशक्त्या च परिपूर्णाः सन्ति, ये जनान् अग्रे गच्छन्तीव प्रेरयन्ति। यदा भवन्तः विषादिताः भवन्ति तदा भवन्तः एतानि काव्यानि अपि पठितुं शक्नुवन्ति, येन भवन्तः अग्रे गन्तुं शक्तिं प्राप्नुवन्ति ।