समाचारं

आफ्रिकादेशे ई-वाणिज्यस्य विकासस्य त्वरितता (वैश्विक-उष्णस्थानानि)

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता ली जियाबाओ


२०२३ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के केन्यादेशस्य म्लोलोङ्गो-नगरे किलिमाल्-इत्यस्य ई-वाणिज्य-मञ्चस्य कर्मचारिणः गोदामे मालस्य क्रमणं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली याहुई

दक्षिण आफ्रिकादेशस्य माध्यमानां अद्यतनसमाचारानाम् अनुसारं दक्षिण आफ्रिकादेशस्य ई-वाणिज्य-उद्योगः अन्तर्जालस्य लोकप्रियतायाः, स्मार्टफोन-उपयोगस्य वृद्ध्या, उपयोक्तृ-अभ्यासस्य ऑनलाइन-शॉपिङ्ग्-विषये परिवर्तनेन च तीव्रगत्या विकसितः अस्ति आँकडा दर्शयति यत् २०२५ तमे वर्षे दक्षिण आफ्रिकादेशस्य ई-वाणिज्य-उद्योगस्य मूल्यं ४०० अरब-रूप्यकाणां अधिकं भविष्यति, तथा च वार्षिकव्यवहारस्य परिमाणं २०२७ तमे वर्षे यावत्, दक्षिण-आफ्रिका-देशस्य खुदरा-विक्रयस्य ५.७% भागः ऑनलाइन-शॉपिङ्ग्-करणस्य भागः भविष्यति इति अपेक्षा अस्ति मार्केट्, तथा ई-वाणिज्य-उपयोक्तारः ३७.९ मिलियनं यावत् अधिकं वर्धिताः भविष्यन्ति ।

अन्तिमेषु वर्षेषु आफ्रिकादेशस्य अनेकेषु देशेषु ई-वाणिज्यस्य समृद्धिः अभवत्, येन स्थानीय-आर्थिक-सामाजिक-विकासे नूतन-गतिः वर्धिता । तस्मिन् एव काले ई-वाणिज्यम् चीन-आफ्रिका-सहकार्यस्य प्रमुखक्षेत्रेषु अन्यतमं जातम्, चीनस्य तुल्यकालिकरूपेण परिपक्वः ई-वाणिज्यविकासस्य अनुभवः आफ्रिकादेशं सन्दर्भं प्रदाति

नूतनः आर्थिकवृद्धिबिन्दुः भवतु

अद्यत्वे १.४ अब्जाधिकजनसंख्यायुक्तः आफ्रिकामहाद्वीपः नूतनान् ई-वाणिज्यस्य अवसरान् आलिंगयति । डिजिटल आर्थिकपरामर्शदातृकम्पनी TechCabal Insights इत्यनेन प्रकाशितेन सांख्यिकीयप्रतिवेदनेन सूचितं यत् आफ्रिकादेशे ई-वाणिज्यस्य तीव्रगत्या विकासः अभवत्, आफ्रिकादेशे च नूतनः आर्थिकवृद्धिः बिन्दुः अभवत् आँकडा दर्शयति यत् २०२२ तमे वर्षे आफ्रिकादेशस्य ई-वाणिज्यस्य कारोबारः प्रायः ३२.५ अब्ज अमेरिकीडॉलर् भविष्यति, २०२७ तमे वर्षे च एषा संख्या प्रायः ६० अरब अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति आफ्रिकादेशे अपि ऑनलाइन-शॉपिङ्ग्-कर्तृणां संख्या निरन्तरं वर्धमाना अस्ति, यत् २०२२ तमे वर्षे ३८८ मिलियनं आसीत्, २०२७ तमे वर्षे ६१ कोटिं यावत् ।

ई-वाणिज्य-विपण्यस्य विस्तारेण आफ्रिकादेशे अनेके ई-वाणिज्य-मञ्चाः उद्भूताः । नाइजीरियादेशस्य जुमिया, केन्यादेशस्य वासोको, दक्षिण आफ्रिकादेशस्य ताकेआलोट्, मिस्रदेशस्य मैक्सएबी इत्यादीनां ई-वाणिज्यमञ्चानां विकासस्य उत्तमं गतिः दर्शिता अस्ति ।

आफ्रिकादेशे प्रफुल्लितस्य ई-वाणिज्यस्य कारणेन सम्बन्धितसमर्थक-उद्योगानाम् निरन्तरविकासः अभवत् ।

रसदस्य दृष्ट्या अस्मिन् वर्षे मार्चमासे इथियोपियादेशस्य राजधानी अदीस् अबाबानगरस्य बोले विमानस्थानके आफ्रिकादेशस्य प्रथमं ई-वाणिज्यरसदकेन्द्रं सम्पन्नम्। ई-वाणिज्यम्, एक्स्प्रेस् डिलिवरी-सेवाः च स्वस्य मूलरूपेण कृत्वा, एतत् केन्द्रं ग्राहकानाम् एक-विराम-सेवाः यथा माल-एकीकरणम्, विभाजनं, क्रमणं, पुनः-पैकेजिंग्, लेबलिंग् च प्रदाति

भुगतानस्य दृष्ट्या आफ्रिकानिर्यात-आयातबैङ्केन विकसिता पैन-आफ्रिका-देयता-निपटान-प्रणाली (PAPSS) २०२२ तमस्य वर्षस्य आरम्भे आरब्धा अस्ति, सा च आफ्रिका-देशस्य डिजिटल-अर्थव्यवस्थायाः विकासे एकः मीलपत्थरः इति गण्यते एषा प्रणाली क्षेत्रे व्यापारिणां कृते सीमापारं भुक्तिं अधिकं सुलभं करोति, निगमव्यवहारव्ययस्य न्यूनीकरणं करोति, आफ्रिका-अन्तर्गतसीमापारव्यवहारस्य तृतीयपक्षमुद्रासु निर्भरतां न्यूनीकरोति च अन्तिमेषु वर्षेषु आफ्रिकादेशे व्यापारिणां उपभोक्तृणां च कृते सीमापारं स्थानान्तरणसेवाः प्रदातुं तृतीयपक्षस्य भुक्तिमञ्चाः उद्भूताः सन्ति डच्-देशस्य मोबाईल-भुगतान-सेवा-प्रदातृणां PayU-इत्यनेन विमोचितं "ग्लोबल-फाइनेन्शियल-प्रोस्पेरिटी-बैरोमीटर्" दर्शयति यत् आफ्रिका-देशः एकमात्रः महाद्वीपः अस्ति यत्र प्रयुक्तस्य मोबाईल-भुगतानस्य अनुपातः पारम्परिक-बैङ्कानां अनुपातात् अधिकः अस्ति

"आधुनिकसेवा-उद्योगस्य एकप्रकारस्य रूपेण ई-वाणिज्यस्य तीव्रविकासस्य अर्थः न केवलं मालस्य सेवानां च द्रुतगतिना प्रचलनं भवति, अपितु मोबाईल-भुगतान-रसद-वितरण-प्रणाली-निर्माणम्, प्रौद्योगिकी-प्रगतिः, ज्ञान-अधिग्रहणं, अवधारणा-नवीनीकरणं च इत्यादयः अनेके पक्षाः अपि सन्ति ." चीनी समाजः विज्ञान-अकादमीयाः पश्चिम-एशिया-आफ्रिका-अध्ययन-संस्थायाः आर्थिक-अनुसन्धान-कार्यालयस्य निदेशकः याङ्ग-बाओरोङ्गः अस्य संवाददातुः साक्षात्कारे दर्शितवान् यत् ई-वाणिज्यस्य विकासेन आफ्रिका अर्थव्यवस्था समाजश्च : प्रथमं, एतत् सूचनास्रोतानां विविधतां प्रवर्धयति तथा च आफ्रिकादेशस्य जनानां विशेषतः युवानां पीढीनां कृते ज्ञानस्य सूचनायाः च अधिकप्रवेशं प्रदाति। द्वितीयं अधिकविकासस्य अवसरान् आनेतुं यथा, केचन आफ्रिकादेशाः ई-वाणिज्य-उद्योगाय लघु-सूक्ष्म-ऋणानि प्रारब्धवन्तः येन लघु-मध्यम-उद्यमानां कृते धनं प्रदातुं शक्यते तथा च ई-वाणिज्यम् रोजगारस्य वृद्धिं चालयति, प्रचारं च करोति स्थानीय आफ्रिकाप्रतिभानां पुनरागमनम्। तृतीयः वैश्विकप्रौद्योगिकीक्रान्तिना आनयितस्य औद्योगिकविकासस्य आफ्रिकादेशस्य सहभागितायाः प्रवर्धनं भवति, येन आफ्रिकादेशस्य जनाः प्रौद्योगिकीनवीनीकरणेन आनितविकासलाभांशं साझां कर्तुं शक्नुवन्ति।

चीन-आफ्रिका-सहकार्यं आरोहणे अस्ति

केन्यादेशस्य राजधानी नैरोबीनगरस्य बहिः किलिमाल् इति ई-वाणिज्यमञ्चस्य रसदकेन्द्रं व्यस्तम् अस्ति । अलमार्यां विश्वस्य सर्वेभ्यः उत्पादानाम् चकाचौंधं जनयति, स्थानीयकर्मचारिणः च क्रमेण मालस्य आदेशं, स्कैनिङ्गं, पैक् च कुर्वन्ति गोदामस्य बहिः रक्तवर्णीयं किलिमाल् वर्दीधारी "डिलिवरी बॉय" सहस्राणि गृहेषु मालवितरितुं सज्जः अस्ति...

२०१४ तमे वर्षे स्थापितं किलिमाल् प्रथमं चीनदेशस्य ई-वाणिज्यमञ्चम् अस्ति यत् आफ्रिकादेशे विदेशेषु गोदामान् स्थापयति, शतप्रतिशतम् ऑनलाइन-भुगतानं च प्राप्नोति । मञ्चे त्रयः प्रमुखाः क्षेत्राः सन्ति : इलेक्ट्रॉनिकव्यवहारः, मोबाईल-भुगतानः, सीमापार-रसदं च एतत् प्रायः एककोटि-आफ्रिका-उपयोक्तृणां सेवां करोति, स्थानीयजनानाम् प्रिय-शॉपिङ्ग्-जालस्थलेषु अन्यतमम् अस्ति अद्यत्वे ८,००० तः अधिकाः चीनदेशस्य आफ्रिकादेशस्य च कम्पनयः व्यक्तिश्च किलिमाल्-नगरे व्यापारं आरब्धवन्तः, तेषां विक्रयणं कृत्वा केन्यादेशे ५,००० तः अधिकानि कार्याणि प्रदत्तानि सन्ति

आफ्रिकादेशे सक्रियः किलिमाल् चीन-आफ्रिका-ई-वाणिज्यसहकार्यस्य सजीवः प्रतिरूपः अभवत् ।

चीनदेशः अङ्कीय-अर्थव्यवस्थायां प्रमुखः देशः अस्ति, तस्य ई-वाणिज्यम्, डिजिटल-मूलसंरचना, मोबाईल-भुगतानम् इत्यादिषु क्षेत्रेषु तुल्यकालिकरूपेण परिपक्वः विकास-अनुभवः अस्ति "डिजिटल इनोवेशन प्रोजेक्ट" चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अष्टम-मन्त्रि-सम्मेलनेन निर्धारितानां "नव-परियोजनासु" अन्यतमः अस्ति । अन्तिमेषु वर्षेषु चीनदेशेन आफ्रिकादेशस्य डिजिटलमूलसंरचनानिर्माणे, डिजिटल-उद्यमस्य नवीनतायाश्च, वित्तीय-तकनीकी-समर्थनस्य, प्रतिभा-प्रशिक्षणस्य, अन्येषां च साधनानां माध्यमेन ई-वाणिज्य-विकासस्य च सहायतायै अनेकैः आफ्रिका-देशैः सह डिजिटल-क्षेत्रे सहकार्य-सम्झौतेषु हस्ताक्षरं कृतम् अस्ति तस्मिन् एव काले सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन उच्चगुणवत्तायुक्तानां आफ्रिका-देशस्य उत्पादानाम् अत्यधिकसंख्या चीन-विपण्ये प्रवेशं करोति, अलीबाबा-अन्तर्राष्ट्रीय-स्थानकं, जिकु, ज़ीयिन् इत्यादीनि चीनीय-सीमा-पार-ई-वाणिज्य-मञ्चाः अपि प्रविष्टाः सन्ति आफ्रिकादेशस्य विपण्यम् ।

याङ्ग बाओरोङ्ग् इत्यनेन ई-वाणिज्यक्षेत्रे चीन-आफ्रिका-सहकारेण आफ्रिकादेशाय लाभः प्राप्तः इति दर्शितम् । चीनीय-ई-वाणिज्य-कम्पनयः आफ्रिका-विपण्ये प्रवेशं कृतवन्तः, येषु बहूनां स्थानीय-कार्यस्थानानि प्रदत्तानि, अनेकानि ई-वाणिज्य-प्रतिभानां संवर्धनं च कृतवन्तः । चीन-आफ्रिका आर्थिकव्यापारमञ्चादीनि प्रदर्शनयः ई-वाणिज्यक्षेत्रे सहकार्यं केन्द्रीभवन्ति तथा च आफ्रिका-उत्पादानाम् सक्रियरूपेण प्रचारं कुर्वन्ति, येन अधिकानि आफ्रिका-“उत्तमवस्तूनि” व्यापक-विपण्यं प्राप्तुं साहाय्यं कुर्वन्ति चीनदेशः "जनानाम् मत्स्यपालनं कथं करणीयम् इति शिक्षयति" तथा च आफ्रिकादेशं विविधपद्धत्या स्वस्य ई-वाणिज्यविकासक्षमतासु सुधारं कर्तुं साहाय्यं करोति, येन आफ्रिकादेशः डिजिटल-अर्थव्यवस्थायाः युगे वैश्विकश्रमविभाजने अन्तर्राष्ट्रीयप्रतियोगितायां च यथार्थतया भागं ग्रहीतुं साहाय्यं करोति

"चीनस्य ई-वाणिज्यविकासस्य अनुभवः उपायाः च आफ्रिकादेशस्य कृते अपि सन्दर्भं प्रदातुं शक्नुवन्ति। उदाहरणार्थं ई-वाणिज्यमञ्चानां बृहत्-परिमाणेन सटीकं च परिचालनं प्रवर्धयितुं; रसदं वितरणं च 'अन्तिममाइलं उद्घाटयितुं' भवितुमर्हति; स्वचालनस्तरं कार्यक्षमतां च सुधारयितुम् सर्वे पक्षाः वितरणकेन्द्राणां निर्माणं कृत्वा सम्बद्धानां औद्योगिकशृङ्खलानां निरन्तरं विस्तारं सुधारणं च कर्तुं तथा च ई-वाणिज्यस्य प्रवेशं वर्धयितुं, इत्यादिषु; उक्तवान्‌।

अवसराः, आव्हानानि च सह-अस्तित्वम् अस्ति

सम्प्रति आफ्रिकासङ्घः आफ्रिकादेशाः च ई-वाणिज्यसहितस्य अङ्कीय-अर्थव्यवस्थायाः विकासाय महत् महत्त्वं ददति । आफ्रिकासङ्घस्य एजेण्डा २०६३ अङ्कीय अर्थव्यवस्थां प्राथमिकताविकासलक्ष्यरूपेण सूचीबद्धं करोति । अन्तिमेषु वर्षेषु एयू-संस्थायाः डिजिटल-अर्थव्यवस्था-विकास-रणनीतिं कार्यान्वितुं आफ्रिका-देशस्य प्रवर्धनार्थं च "आफ्रिका-डिजिटल-परिवर्तन-रणनीतिः (२०२०-२०३०)", साइबर-सुरक्षा-व्यक्तिगत-आँकडा-संरक्षण-विषये एयू-सम्मेलनं, एयू-आँकडा-नीतिरूपरेखा च इत्यादीनि दस्तावेजानि जारीकृतानि सन्ति वैश्विक-अङ्कीय-अर्थव्यवस्थायां एकीकरणम्। दक्षिण आफ्रिका, घाना, नाइजीरिया इत्यादिषु आफ्रिकादेशेषु अपि ई-वाणिज्यस्य विकासाय प्रोत्साहनं समर्थनं च कर्तुं नीतयः प्रवर्तन्ते ।

अनुकूलनीतीनां श्रृङ्खलायाः समर्थनेन आफ्रिकादेशे ई-वाणिज्यम् एकः नीलसागरः अस्ति यस्य अन्वेषणस्य आवश्यकता वर्तते ।

ड्यूशवेल् रेडियोजालस्थले अद्यतनेन प्रतिवेदनेन सूचितं यत् आफ्रिकादेशिनः क्रमेण ऑनलाइन-शॉपिङ्ग्-द्वारा आनितां सुविधां स्वीकुर्वन्ति, परन्तु एशिया, यूरोप-अमेरिका इत्यादिभिः अधिकपरिपक्वविपण्यैः सह तुलने एषा प्रवृत्तिः अद्यापि आफ्रिकादेशे प्रारम्भिकपदे एव अस्ति आफ्रिकादेशे ई-वाणिज्यस्य महती क्षमता अस्ति, परन्तु अद्यापि तस्य समक्षं आव्हानानि सन्ति । आफ्रिकादेशस्य ई-वाणिज्य-अभ्यासकारिणः प्रतिष्ठानिर्माणे ध्यानं दातव्याः, रसददक्षतां सेवास्तरं च सुधारयितुम् प्रयतन्ते, स्थानीय उपभोक्तृ-प्राथमिकता-आधारितं माल-सेवा च प्रदातुं शक्नुवन्ति

याङ्ग बाओरोङ्ग इत्यनेन दर्शितं यत् आफ्रिकादेशे ई-वाणिज्यस्य वर्तमानविकासे अद्यापि बहवः दोषाः सन्ति : प्रथमं, प्रासंगिकं आधारभूतसंरचना अद्यापि परिपूर्णं नास्ति, आर्थिकसंरचना तुल्यकालिकरूपेण एकलः अस्ति, मालस्य एकरूपतायाः डिग्री अधिका अस्ति, तथा च ई-वाणिज्यमञ्चानां भूमिका लाभाः च पूर्णतया उपयोक्तुं न शक्यन्ते तृतीयः आफ्रिकादेशेषु अङ्कीय-अर्थव्यवस्थायाः विषमविकासः अस्ति यत् ऋण-तन्त्राणां निर्माणं सुदृढीकरणस्य आवश्यकता वर्तते

"दीर्घकालं यावत् आफ्रिकादेशे ई-वाणिज्यस्य स्थायिविकासं प्रवर्तयितुं अस्माकं बहुपक्षेभ्यः आरम्भः करणीयः अस्ति।" अन्ये कडिः औद्योगीकरणप्रक्रियायाः प्रवर्धनं उद्योगशृङ्खलायाः विस्तारं च, वस्तुनां अतिरिक्तमूल्यं वर्धयितुं, एकीकृताफ्रिकाबाजारस्य स्थापनां च प्रवर्धयितुं, मालस्य सीमापारप्रवाहस्य बाधां समाप्तुं; तथा सेवाः, तथा च ई-वाणिज्य-मञ्चानां परिचालन-व्ययस्य न्यूनीकरणं, नगरीय-ग्रामीण-क्षेत्रयोः मध्ये अन्तरं संकुचितं, तथा च ई-वाणिज्य-दरस्य, रसद-वितरण-कवरेजस्य च प्रवेशं वर्धयितुं, प्रौद्योगिकी-नवाचारं निरन्तरं प्रवर्तयितुं अङ्कीयकरणेन सह सहस्राणि उद्योगाः, तथा च अङ्कीय-अर्थव्यवस्थायाः विकासस्तरं सुधारयन्ति, क्षेत्रीय-"डिजिटल-विभाजनं" सेतुम् अकुर्वन्, सम्पूर्णे आफ्रिका-महाद्वीपे ई-वाणिज्यस्य विकासस्तरं वर्धयन्ति च