समाचारं

सर्वेषु iPhone 17 मॉडलेषु पुनः २४ मेगापिक्सेल-अग्रमुखी-कॅमेरा-युक्ताः इति चर्चा अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् विश्लेषकस्य जेफ् पु इत्यस्य मते आगामिवर्षे प्रक्षेपणं भवितुं शक्नुवन्तः चत्वारः अपि आईफोन् १७ मॉडल् उन्नत-२४ मेगापिक्सेल-अग्र-कॅमेरा-युक्ताः भविष्यन्ति । निवेशबैङ्कस्य हैटोङ्गस्य शोधप्रतिवेदने पु इत्यनेन एकं चार्टं साझां कृतम् यत् अस्थायीरूपेण iPhone 17 Slim, iPhone 17 Pro तथा iPhone 17 Pro Max इति नामकरणं कृतम् अस्ति, प्रत्येकं 24-मेगापिक्सेलस्य अग्रभागस्य कॅमेरा Comes with six plastic lens इति तत्त्वानि ।

तुलनात्मकरूपेण सर्वेषु iPhone 15 मॉडल् मध्ये 12-मेगापिक्सेल-अग्रमुखी कॅमेरा पञ्च प्लास्टिक-लेन्स-तत्त्वैः सह दृश्यते ।


एप्पल् विश्लेषकः मिंग-ची कुओ अपि अस्मिन् वर्षे जनवरीमासे एव दावान् अकरोत् यत् न्यूनातिन्यूनम् एकं iPhone 17 मॉडलं 24-मेगापिक्सेल-अग्र-कॅमेरेण सुसज्जितं भविष्यति तथा च षड्-खण्ड-लेन्सस्य उपयोगं करिष्यति, अतः अधुना अस्य उन्नयनस्य विषये बहुविधाः वार्ता-स्रोताः अफवाः सन्ति अधिकं सम्भाव्यते। मिंग-ची कुओ इत्यनेन उक्तं यत् परिवर्तनेन "प्रतिबिम्बस्य गुणवत्तायां महत्त्वपूर्णतया सुधारः भविष्यति" इति ।

अधिकेन २४-मेगापिक्सेल-संकल्पेन अधिकसस्य-करणेन अपि छायाचित्र-गुणवत्ता निर्वाहयितुं शक्यते, येन उत्तर-प्रक्रियाकरणाय अधिकं लचीलता प्राप्यते । षड्-तत्त्व-लेन्सः अपि चित्रस्य गुणवत्तां किञ्चित् सुधारयति, यतः प्रत्येकं तत्त्वं विविधानि विचलनानि विकृतिं च सम्यक् करोति, येन छायाचित्रं स्पष्टतरं सटीकं च भवति

iPhone 17 इत्यस्य प्रक्षेपणं २०२५ तमस्य वर्षस्य सितम्बरमासे भविष्यति, अतः अद्यापि एकवर्षात् अधिकं समयः अस्ति । iPhone-इत्यस्य द्वयोः पीढयोः विषये अफवाः सर्वदा पूर्वमेव आरभ्यन्ते, यतः एप्पल् उत्पादानाम् विकासं, आदर्शरूपं च विमोचनात् बहुपूर्वं आरभते ।