समाचारं

iPhone 16 Pro इत्यस्य बैटरीक्षमता महती वर्धिता भविष्यति इति चर्चा अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः नूतनः अफवाः अपि पुष्टयति यत् iPhone 16 Pro इत्यस्य द्वयोः मॉडलयोः बैटरीक्षमता सुदृढा भविष्यति, यत्र एकः अन्यस्मात् महत्त्वपूर्णतया बृहत् भविष्यति। अफवाः अस्ति यत् iPhone 16 Pro इत्यस्मिन् नूतनं धातु-आकारयुक्तं बैटरी भविष्यति । एतत् त्रयाणां कारणानां कृते क्रियते इति कथ्यते - सम्भाव्यतया उत्तमः तापविसर्जनः, ऊर्जाघनत्वं वर्धितम्, बैटरी-स्थाने धारयन्तं गोंदं प्रतिस्थापयितुं नूतनः उपायः च

अधुना एकः विश्वसनीयः लीकरः iPhone 16 Pro इत्यस्य विषये अफवाः पुनः उक्तवान्, नूतनं च ज्ञापितवान्।

पुनरावर्तनीयः अफवाः अस्ति यत् iPhone 16 Pro Max इत्यस्य बैटरीक्षमता iPhone 15 ProMax इत्यस्य 4,441 mAh तः 4,676 mAh यावत् कूर्दति। नवीनतया लीक् कृता सूचना ३,२७४ एमएएचतः ३,५७७ एमएएच् यावत् वृद्ध्यर्थम् अस्ति - ९% तः किञ्चित् अधिकं वृद्धिः ।


सम्भाव्यते यत् बृहत्तरः बैटरी यन्त्रस्य चालनसमयं विस्तारयिष्यति, परन्तु तत् अद्यापि निश्चितं नास्ति । यदि अफवाः नूतनः A18 चिप् iPhone 15 Pro इत्यस्मात् अधिकं शक्तिं उपभोगयति तर्हि तस्य प्रभावः भविष्यति।

पटलस्य विषये बहवः अफवाः न सन्ति, अतः सम्भवतः बैटरी-जीवने महत् प्रभावः न भविष्यति ।


प्रारम्भिकस्य iPhone 16 Pro [X/KostamiSan] इत्यस्य बैटरी इति कथ्यते ।

अपेक्षया, वयं यन्त्रस्य आगमनात् मासाधिकं दूरं स्मः, अद्यापि च अफवाः निरन्तरं प्रचलन्ति ।