समाचारं

केवलं ०.५ सेकेण्ड् यावत् समयः भवति! स्थिरता AI नवीनं मॉडलं 3D चित्राणि अति-वेगेन जनयति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (AI) स्टार स्टार्टअप स्टेबिलिटी एआइ अगस्तमासे स्वस्य नवीनतमं सफलतां 3D मॉडलं Stable Fast 3D विमोचितवान्, यत् एकस्मात् चित्रात् 3D चित्राणि जनयितुं गतिं बहु वर्धयति


स्टेबिलिटी एआइ इत्यनेन परिचयः कृतः यत् स्टेबल फास्ट् 3D इत्यनेन केवलं ०.५ सेकेण्ड् मध्ये एकं इनपुट् इमेज् विस्तृते 3D सम्पत्तिरूपेण परिवर्तयितुं शक्यते इति विश्वासः अस्ति यत् एतत् अभिनवं मॉडल् 3D पुनर्निर्माणस्य क्षेत्रे गतिस्य गुणवत्तायाः च नूतनं मानदण्डं निर्धारयति इदं शीघ्रमेव सम्पूर्णं 3D सम्पत्तिं जनयति, यत्र UV स्प्लिट् नेटवर्क्, सामग्रीपैरामीटर् तथा च अल्बिडो रङ्गाः न्यूनीकृतप्रकाशबेकिंगस्य कृते सन्ति, उपयोक्तृ-चयनीय-चतुष्कोण-अथवा त्रिकोण-पुनर्मेशिंग्-सहितं प्रसंस्करणसमये केवलं 100 तः 200 मिलीसेकेण्ड्-पर्यन्तं योजयति

Stable Fast 3D इत्यस्य आगमनं AI मॉडल् प्रोसेसिंग् समयं न्यूनीकर्तुं Stability AI इत्यस्य कृते एकं प्रमुखं कूर्दनं प्रतिनिधियति ।

अस्मिन् वर्षे मार्चमासे Stability AI इत्यनेन 3D मॉडल् Stable Video 3D (SV3D) इति विमोचितम्, यत् Stable Video Diffusion इत्यस्य आधारेण सुधारितम् अस्ति तथा च केवलं एकेन चित्रेण तत्सम्बद्धं 3D मॉडलं जनयितुं शक्नोति यत् इदं नूतनदृष्टिकोणसंश्लेषणकार्यस्य 3D इत्यस्य च कृते उपयुक्तम् अस्ति जननम् । यदा SV3D 3D सम्पत्तिं जनयितुं 10 निमेषपर्यन्तं समयं लभते, तदा Stable Fast 3D केवलं 0.5 सेकेण्ड् मध्ये समानं कार्यं सम्पन्नं करोति, येन गतिः 1,200 गुणा वर्धते ।

यदा Stability AI इत्यनेन Stale Fast 3D इति प्रदर्शितं तदा विशेषतया उक्तं यत् एतत् मॉडल् अनेकेषु प्रमुखक्षेत्रेषु प्रतिस्पर्धां अतिक्रान्तवान्, येषु एकः अस्ति: 7GB ग्राफिक्स् मेमोरी VRAM युक्ते GPU इत्यस्मिन् प्रत्येकं समये 3D सम्पत्तिं जनयितुं केवलं 0.5 सेकेण्ड् यावत् समयः भवति, while Stability AI एपिआइ इत्यत्र प्रायः एकं सेकण्ड् यावत् समयः भवति । तदतिरिक्तं, मॉडले उच्चगुणवत्तायुक्तं पराबैंगनीविभाजनजालं तथा सामग्रीमापदण्डाः सन्ति ये बनावटेषु उलझितप्रकाशं न्यूनीकरोति, तथैव अतिरिक्तसामग्रीमापदण्डान् सामान्यनक्शान् च जनयितुं क्षमता च



स्टेबिलिटी एआइ इत्यनेन उक्तं यत् स्टेबल फास्ट् 3डी कम्पनीद्वारा विकसितस्य मॉडल् TripoSR इत्यस्य आधारेण अस्ति तथा च Tripo AI इत्यनेन निर्मितम् अस्ति, यत् वास्तुकलायां महत्त्वपूर्णतया सुधारं कर्तुं कार्याणि च वर्धयितुं शक्नोति। एतत् प्रतिरूपं गेम तथा वर्चुअल् रियलिटी (VR) विकासकानां कृते उपयुक्तम् अस्ति, तथैव खुदरा, आर्किटेक्चर, डिजाइन इत्यादिषु ग्राफिक्स्-गहन-उद्योगेषु व्यावसायिकानां कृते उपयुक्तम् अस्ति क्रीडासु चलच्चित्रनिर्माणे च बहुविधाः उपयोगप्रकरणाः सन्ति : १.

  • प्रयोगः कुञ्जी भवति चेत् पूर्व-उत्पादनस्य समये द्रुत-अनुमानं सक्षमं कर्तुं एतस्य प्रतिरूपस्य उपयोगं कुर्वन्तु ।
  • क्रीडायाः स्थिरसम्पत्तयः (पृष्ठभूमिवस्तूनि, अव्यवस्था, फर्निचरम्)
  • ई-वाणिज्यस्य 3D प्रतिरूपम्
  • संवर्धितप्रदर्शनस्य (AR)/VR कृते द्रुतगतिना मॉडलनिर्माणम्।

सम्प्रति Stable Fast 3D Stability AI इत्यस्य chatbot Stable Assistant तथा ​​Stability AI API इत्येतयोः माध्यमेन उपलभ्यते । उपयोक्तारः AI मुक्तस्रोतसमुदायस्य Hugging Face इत्यत्र मॉडलस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च Stability AI Stability AI Community License इत्यस्य अन्तर्गतं विमोचितं भवति, यत् शोधस्य, गैर-व्यावसायिकस्य, व्यावसायिकस्य च उपयोगाय निःशुल्कम् अस्ति

स्टेबिलिटी एआइ इत्यनेन आधिकारिकतया स्टेबल फास्ट् 3डी इत्यस्य प्रक्षेपणस्य घोषणायाः अनन्तरं सामाजिकमाध्यमेषु नेटिजनाः शीघ्रमेव प्रतिक्रियाम् अददुः। केचन नेटिजनाः अवदन् यत् तेभ्यः स्टेबिलिटी एआइ इत्यनेन संलग्नं एनिमेशनं रोचते यदा एतत् मॉडल् विमोचयति स्म तदा यन्त्रं सामान्य एआइ इमेज मॉडल् थूकयति, प्रत्यक्षतया कचरे क्षिपति च इति। केचन नेटिजनाः पृष्टवन्तः यत् उत्पन्नं 3D परिणामं मुद्रयितुं शक्यते वा इति।




केचन टिप्पण्याः वदन्ति यत् सम्प्रति 3D जगति सामग्रीनिर्माणं अटङ्कः अस्ति। वयं कस्मैचित् मेटावर्स् इत्यस्य हस्तशिल्पं दातुं न इच्छामः। स्वयमेव सम्पत्तिं जनयितुं पूर्वनिर्धारितं भवेत्, यथा वास्तविकजगति । स्थिरता AI इत्यस्य नूतनं मॉडलं समीचीनदिशि महत् सोपानम् अस्ति ।