समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः स्मार्टविनिर्माण, घरेलुसेवा इत्यादिषु उद्योगेषु रोजगारसमर्थनपरिपाटनानां कार्यान्वयनम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः सूचनाकार्यालयेन २ अगस्तदिनाङ्के अपराह्णे राज्यपरिषदः नीतयः विषये नियमितरूपेण सूचनाः आयोजिताः। मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य प्रवासीश्रमिककार्यविभागस्य निदेशकः शाङ्ग जियानहुआ इत्यनेन उक्तं यत् अग्रिमः कदमः "गहनतया कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजनायाः" आवश्यकतानुसारं कार्यस्य चतुर्णां पक्षेषु केन्द्रीकरणं भविष्यति the People-centered New Urbanization Strategy" इति वृत्तान्तः ।

प्रथमं रोजगारमार्गाणां विस्तारार्थं प्रयत्नाः करणीयाः। वयं कार्यस्थिरीकरणाय धनवापसी इत्यादीनि नीतयः कार्यान्विष्यामः तथा च कार्यस्थिरीकरणाय तथा कार्यविस्ताराय विशेषऋणानि कार्यान्विष्यामः, तथा च प्रवासीश्रमिकाणां रोजगारक्षमतां स्थिरीकर्तुं विस्तारयितुं च स्मार्टनिर्माणं, घरेलुसेवाश्च इत्यादिषु उद्योगेषु रोजगारसमर्थनपरिपाटान् कार्यान्विष्यामः। श्रमसहकार्यतन्त्रे सुधारं कर्तुं, क्षेत्रीयश्रमसहकारगठबन्धनानां स्थापनां प्रवर्धयितुं, श्रमसहकार्यस्य श्रमब्राण्डविकाससम्मेलनानां च आयोजनं, प्रवासीश्रमिकाणां परिमाणविस्तारं कर्तुं प्रवासीश्रमिकाणां गुणवत्तां च सुधारयितुम्।

द्वितीयं रोजगारसेवानां अनुकूलनार्थं प्रयत्नाः करणीयाः। वयं सार्वजनिकरोजगारसेवाव्यवस्थायां सुधारं करिष्यामः, राष्ट्रियसार्वजनिकरोजगारसेवामञ्चं प्रारम्भं करिष्यामः, तृणमूलस्तरस्य सार्वजनिकरोजगारसेवानां प्रचारं करिष्यामः येन प्रवासीश्रमिकाः उच्चगुणवत्तायुक्तानि रोजगारसेवानि प्राप्तुं शक्नुवन्ति ये मूर्ताः, सुलभाः, सुलभाः च सन्ति। प्रवासी श्रमिकाणां परिचर्यायां परिचर्यायां च उत्तमं कार्यं निरन्तरं कुर्वन्तु तथा च अन्यसेवाक्रियाः यथा "वसन्त उष्णप्रवासी श्रमिकाः", प्रवासी श्रमिकान् सार्वजनिकरोजगारसेवाक्रियाकलापानाम् एकस्याः श्रृङ्खलायाः प्रमुखलक्ष्यं कुर्वन्तु यथा प्रतिदिनं कोटिकोटिनियुक्तिः, तथा नीतयः, सेवाः, कार्याणि च प्रदातुं केन्द्रीक्रियते।

अपि च कौशलप्रशिक्षणं सुदृढं कर्तुं प्रयत्नाः करणीयाः। प्रवासीश्रमिकाणां मूलभूतज्ञानं कौशलं च, तेषां रोजगारं प्राप्तुं इच्छां, तेषां कौशलसुधारस्य आवश्यकतां च सक्रियरूपेण अन्वेष्टुम्, तथा च श्रेणीषु रोजगारकौशलप्रशिक्षणं, कार्यकौशलसुधारप्रशिक्षणं, उद्यमशीलताप्रशिक्षणं च संगठयितुं व्यवस्थितं च कुर्वन्तु। सूचना-डॉकिंग् तथा कार्य-मेलनं सुदृढं कर्तुं, रोजगार-उन्मुखं उद्यम-क्रमं, अभिमुखीकरणं, परियोजना-आधारितं प्रशिक्षणं च कर्तुं, मूलभूत-निर्माण-कौशल-परियोजनानां सम्यक् कार्यान्वयनम्, तथा च कुशल-रोजगार-प्राप्त्यर्थं प्रवासी-श्रमिकाणां प्रचारः।

तदतिरिक्तं श्रमिकानाम् अधिकारानां हितानां च रक्षणार्थं प्रयत्नाः करणीयाः। प्रवासीकार्यकर्तृणां अन्येषां च कर्मचारिणां सामाजिकसुरक्षाव्यवस्थायां सुधारः, सामाजिकसुरक्षासम्बन्धानां स्थानान्तरणनीत्यां निरन्तरतायां च सुधारः, प्रवासीकर्मचारिणां सामाजिकबीमायाः कवरेजस्य विस्तारः च। वयं रोजगारस्य नूतनरूपेषु श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं नीतयः कार्यान्विष्यामः, नूतनरूपेण रोजगारस्य श्रमिकाणां कृते व्यावसायिकक्षतिसंरक्षणस्य प्रायोगिककार्यन्वयनस्य व्याप्तेः निरन्तरं व्यवस्थिततया च विस्तारं करिष्यामः, प्रवासिनः श्रमाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं करिष्यामः श्रमिकाः ।