समाचारं

निजी इक्विटी आत्मपरीक्षणं, अनुबन्धसंशोधनं च प्रशिक्षणं च नूतनविनियमानाम् पूर्तये अथवा योग्यतमस्य जीवितस्य त्वरिततायै

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमे दिने "निजीप्रतिभूतिनिवेशनिधिषु परिचालनमार्गदर्शिकाः" (अतः परं "सञ्चालनमार्गदर्शिकाः" इति उच्यन्ते) आधिकारिकतया कार्यान्वितानि निजीप्रतिभूतिनिवेशनिधिषु सम्बद्धाः प्रारम्भिकाः भुक्ताः संकलिताः निधिः एककोटियुआनतः न्यूनः न भविष्यति , तथा न्यूनतमं निरन्तरपरिमाणं 5 मिलियन युआन डबल 25% निवेश आवश्यकता, बहुस्तरीय घोंसला निषेध, सख्त व्युत्पन्न निवेश नियम, इत्यादीनि भविष्यति।

21st Century Business Herald इत्यस्य एकस्य संवाददातुः अनुसारं निजीइक्विटीनिधिः अद्यतने "सञ्चालनमार्गदर्शिकायाः" प्रतिक्रियारूपेण स्वस्य उत्पादसंरचनानां समायोजनं, अनुबन्धानां परिवर्तनं, तदनुरूपप्रशिक्षणप्रबन्धनप्रणालीनां अनुकूलनं च कुर्वन्ति

उद्योगस्य अन्तःस्थानां मतं यत् नूतनाः नियमाः लघुमध्यम-आकारस्य निजी-इक्विटी-निधिं प्रमुख-परिवर्तनं कर्तुं बाध्यं कर्तुं शक्नुवन्ति, येन भविष्ये उद्योग-विलयस्य तरङ्गः प्रवर्तते, अन्तः योग्यतमानां अस्तित्वं च प्रवर्धयिष्यति | उद्योगः ।

स्वपरीक्षण, अनुबन्ध परिवर्तन एवं प्रशिक्षण

अगस्तमासस्य प्रथमदिनाङ्के "निजीप्रतिभूतिनिवेशनिधिषु परिचालनमार्गदर्शिकाः" आधिकारिकतया प्रभावी अभवत् ।

"समग्रः उद्योगः अनुबन्धसंशोधनं सहितं सुधारस्य सामनां कुर्वन् अस्ति, तथा च केषाञ्चन लघु-उत्पादानाम् विलयस्य अथवा रद्दीकरणस्य आवश्यकता वर्तते। तदतिरिक्तं एकल-स्टॉकस्य निवेश-अनुपातस्य आवश्यकताः अपि अत्र सम्मिलिताः सन्ति, ग्रे एसेट्स् इत्यस्य महाप्रबन्धकः झाङ्ग केक्सिङ्ग् इत्यनेन पत्रकारैः सह उक्तम् ३१ जुलै दिनाङ्के।

"सञ्चालनमार्गदर्शिकानां" विषयवस्तु यस्य विषये निजीइक्विटीवृत्तं सर्वाधिकं चिन्तितम् अस्ति, तेषु अन्तर्भवति: निजीप्रतिभूतिनिवेशनिधिषु प्रारम्भिकं भुक्तं संकलितं धनं 10 मिलियन युआनतः न्यूनं न भविष्यति 25% पोर्टफोलियो निवेशस्य आवश्यकताः निषिद्धाः सन्ति ;डीएमए व्यवसाये भागं ग्रहणं 2 गुना उत्तोलनं न करिष्यति नाममात्रस्य मूलधनं कोषस्य शुद्धसम्पत्त्याः 25% अधिकं न भविष्यति; प्रतिभूतिनिवेशनिधिः एकस्मिन् दिने चेतावनीरेखाः, हानि-विराम-रेखाः च न निर्धारयन्ति विपर्यय-व्यवहाराः इत्यादयः।

झाङ्ग केक्सिङ्गः अवदत् यत्, "यदि जीविताः निधिः सुधारयितुम् इच्छति तर्हि सुधारं पूर्णं कर्तुं द्विवर्षीयः संक्रमणकालः भविष्यति। वर्तमानकाले सम्पूर्णस्य निजीइक्विटी-उद्योगस्य कृते अद्यापि बफरं कर्तुं निश्चितः समयः अस्ति, सर्वेषां च इदानीं एकप्रमाणं निर्णयं कर्तुं अतिउत्सुकः न भविष्यति” इति ।

कुरोसाकी कैपिटलस्य मुख्यरणनीतिपदाधिकारी चेन् ज़िंग्वेन् इत्यनेन अपि पत्रकारैः उक्तं यत् "निजीप्रतिभूतिनिवेशकोषसञ्चालनमार्गदर्शिकायाः" कार्यान्वयनस्य प्रतिक्रियारूपेण निजीइक्विटीनिधिः अद्यतनकाले उत्पादसंरचनानां समायोजनं, अनुबन्धानां परिवर्तनं, तदनुरूपप्रशिक्षणप्रबन्धनव्यवस्था च संचालनं कुर्वन् अस्ति अनुकूलन।

सः अवदत् यत् जीवितनिधिनां कृते यदि सुधारस्य आवश्यकता भवति तर्हि अनुबन्धस्य शर्तानाम् परिवर्तनं निवेशानुपातस्य आवश्यकतानां पर्याप्तं अनुपालनं च सुनिश्चित्य २४ मासस्य संक्रमणकालस्य अन्तः सुधारः सम्पन्नः भवेत्।

"तदतिरिक्तं नूतनविनियमैः सूचनाप्रकटीकरणस्य, आन्तरिकप्रबन्धनस्य, जोखिमनियन्त्रणव्यवस्थायाः च नूतनाः आवश्यकताः अपि अग्रे स्थापिताः। निजीइक्विटीकोषेभ्यः एतेषु पक्षेषु आत्मपरीक्षां समायोजनं च कर्तुं आवश्यकता वर्तते।

अद्यतनकाले बहवः निजी-इक्विटी-संस्थाः स्वस्य अनुबन्धेषु बैच-रूपेण परिवर्तनं कृतवन्तः इति कथ्यते । उदाहरणार्थं, शिवा प्राइवेट् इक्विटी इत्यनेन अद्यैव घोषितं यत् सः "सञ्चालनमार्गदर्शिका" इत्यस्य आवश्यकतानुसारं स्वस्य ४० तः अधिकानां निधिनां प्रासंगिकसन्धिशर्तानाम् परिवर्तनं करिष्यति, तथा च अनेकेषां निधयः प्रतिबन्धात्मकखण्डान् योजितवन्तः येषु ओवर-द-काउण्टर डेरिवेटिव् निवेशः सम्मिलितः अस्ति तेषां अनुबन्धेषु ।

तदतिरिक्तं जूनमासात् आरभ्य बेइयुआन् रुइजे, होङ्गसिके एसेट् मैनेजमेण्ट्, मिशुई कैपिटल, लीडिंग प्राइवेट् इक्विटी इत्यादीनां निजीइक्विटीसंस्थानां अपि ओटीसी डेरिवेटिव् इत्यनेन सम्बद्धानां निवेशप्रतिबन्धानां वर्धनस्य घोषणा कृता अस्ति

रिपोर्टरस्य अवगमनानुसारं अनेके निजीइक्विटीनिधिभिः "सञ्चालनमार्गदर्शिका" इत्यस्य आधारेण बैचरूपेण प्रासंगिकव्यापारसमायोजनानि परिवर्तितानि सन्ति "सञ्चालनमार्गदर्शिकाः", यथा सूचनाप्रकटीकरणे सुधारः, अनुपालनोत्पादानाम् सफाई इत्यादयः । तदतिरिक्तं निजीइक्विटीकोषाः कर्मचारिणां कृते प्रासंगिकशिक्षणस्य प्रशिक्षणस्य च आयोजनं कुर्वन्ति येन दलस्य नूतनविनियमानाम् पूर्णबोधः भवति इति सुनिश्चितं भवति।

योग्यतमस्य जीवितस्य त्वरिततां कुर्वन्तु

""निजीप्रतिभूतिनिवेशकोषसञ्चालनमार्गदर्शिकायाः" घोषणायाः निजीइक्विटी-उद्योगे महत्त्वपूर्णः प्रभावः अभवत्, यस्य अर्थः अस्ति यत् निजी-इक्विटी-बुटीक-प्रवृत्तिः आरब्धा, तथा च उद्योगे सर्वोत्तमानां क्रूर-जीवनम् अस्ति चेन् ज़िंग्वेन् अवदत्।

विशेषतया, नवीनविनियमाः मुख्यतया धनसङ्ग्रहस्य आवश्यकतानां सुदृढीकरणे, निवेशसञ्चालनव्यवहारस्य मानकीकरणे, विशवासप्रबन्धनदायित्वस्य उपरि बलं दत्तुं, दीर्घकालीननिवेशस्य मूल्यनिवेशस्य च अवधारणानां प्रवर्धनं, तथा च विपण्यां अल्पकालिकप्रभावानाम् न्यूनीकरणाय उचितसंक्रमणकालस्य स्थापनायां प्रतिबिम्बिताः सन्ति . विशेषतः लघु-स्तरीयनिधिनां धनसङ्ग्रहपरिमाणस्य निवेशकानां च उपयुक्ततायाः स्पष्टानि आवश्यकतानि सन्ति तत्सहकालं ओटीसी-व्युत्पन्न-व्यवहाराः, बन्धकनिवेशाः इत्यादयः नियमिताः भवन्ति, निजी-इक्विटी-निधि-प्रबन्धकानां च स्वव्यावसायिक-सुधारः आवश्यकः भवति निवेशक्षमतां निवेशजोखिमानां विविधतां च कुर्वन्ति।

अगस्तमासे "सञ्चालनमार्गदर्शिकानां" आधिकारिककार्यन्वयनस्य अनन्तरं चेन् ज़िंग्वेन् इत्यस्य मतं यत् प्रथमं निजीइक्विटीनिधिनां परिचालनमानकेषु सुधारं करिष्यति तथा च उद्योगस्य समग्रव्यावसायिकस्तरं प्रवर्धयिष्यति , निवेशसञ्चालनस्य मानकीकरणं कृत्वा बाजारस्य अस्थिरतां न्यूनीकरिष्यति तदतिरिक्तं नूतनविनियमानाम् कार्यान्वयनेन संसाधनविनियोगस्य अनुकूलनं कर्तुं सहायता भविष्यति तथा च उद्योगस्य विलयस्य लहरं प्रवर्तयितुं शक्यते उद्योगस्य अन्तः योग्यतमानाम् अस्तित्वम्।

“विशेषतः लघुमध्यम-आकारस्य निजी-इक्विटी-निधिषु ८०% तः ९०% पर्यन्तं, अस्य अर्थः अस्ति यत् प्रमुखं परिवर्तनं कर्तव्यं भवति, विशेषतः एककोटितः न्यूनस्य प्रबन्धन-परिमाणस्य निधिषु, येषां कृते बलात् परिसमापनस्य, बाध्यतायाः जोखिमस्य सामना कर्तुं शक्यते तेषां संसाधनानाम् एकीकरणाय बृहत्तरं एकं उत्पादं च निर्मातुं।" चेन् क्षिङ्ग्वेन् अवदत्।

उद्योगस्य मतं यत् नूतनविनियमानाम् कार्यान्वयनम् निजीइक्विटीनिधिउद्योगस्य कृते एकः चुनौती अपि च अवसरः अपि अस्ति, एतत् निजीइक्विटीनिधिनां क्रमिकरूपेण बुटीकसंस्थासु परिवर्तनं प्रवर्धयिष्यति, दीर्घकालीनरणनीतिकनिवेशं प्रोत्साहयिष्यति, व्यावसायिकक्षमतां प्रतिस्पर्धां च वर्धयिष्यति , निवेशकानां च उत्तमं सेवां कुर्वन्ति।

झाङ्ग केक्सिङ्ग् इत्यनेन दर्शितं यत् "सञ्चालनमार्गदर्शिकानां" बृहत् निजीइक्विटी लघुनिजीइक्विटी च भिन्नाः प्रभावाः सन्ति ।

सः मन्यते यत् हेड प्राइवेट् इक्विटी इत्यस्य कृते प्रभावः अत्यधिकः न भविष्यति। परन्तु लघुनिजीसम्पत्त्याः कृते नूतनविनियमानाम् अधिकः प्रभावः भविष्यति इति सः दर्शितवान् । कारणं यत् सम्प्रति प्रायः ७,००० तः ८,००० पर्यन्तं निजीइक्विटीकोषकम्पनयः सन्ति, येषु १/३ तः १/२ पर्यन्तं लघुनिधिकम्पनयः सन्ति 5 मिलियन , वर्तमानस्थितौ लघुनिधिकम्पनीनां कृते एतत् कर्तुं अतीव कठिनम् अस्ति।

झाङ्ग केक्सिङ्ग् इत्यस्य मतं यत् निजीइक्विटीकोषस्य उत्पादानाम् संख्यायाः आधारेण निजीइक्विटीकम्पनयः भविष्ये उत्पादानाम् संख्यां न्यूनीकर्तुं शक्नुवन्ति। बृहत् विदेशीयनिधिकम्पनीनां तुलने तेषां केवलं दशकशः वा कतिपयानि वा उत्पादानि भवितुम् अर्हन्ति, यतः समाननिवेशरणनीत्याः एतावता समानानां उत्पादानाम् आवश्यकता नास्ति

उत्पादानाम् संख्यायां प्रभावस्य अतिरिक्तं झाङ्ग केक्सिङ्ग् इत्यनेन दर्शितं यत् चैनल् विकासस्य दृष्ट्या अपि एकस्य उत्पादस्य स्थापनायाः कृते आवश्यकः परिमाणः पूर्वकालस्य तुलने एककोटिभ्यः अधिकः अस्ति। धनसङ्ग्रहस्य सीमा बहु उत्थापिता अस्ति एतेन चैनलानां भविष्ये महत् प्रभावः भविष्यति।

“अन्यशब्देषु, भवेत् तत् प्रतिभूतिकम्पनी, बैंकः, न्यासः, तृतीयपक्षविक्रयकम्पनी वा, यदि चैनलस्य तुल्यकालिकरूपेण दृढक्षमता नास्ति तर्हि भविष्ये अस्मिन् विपण्ये विकासः विस्तारश्च कठिनः भविष्यति, अतः... भविष्यस्य चैनलविकासविचारः सर्वोत्तमं सर्वोत्तमं च चयनं भवति "झाङ्ग केक्सिङ्गः अवदत्।