समाचारं

यदि अहं वदन् अस्मि तर्हि आशासे यत् भवान् सर्वदा तत्र एव भविष्यति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना क्लिक् कुर्वन्तु▲वीडियो पश्यन्तु

दिनद्वयात् पूर्वं मञ्चपृष्ठे एकः सन्देशः प्राप्तः, यः "Harry Gang" इति सहपाठिना त्यक्तः आसीत् ।

सः ९ वर्षाणि यावत् वू क्षियाओबो इत्यस्य चैनलं अनुसृत्य १७ वारं सन्देशं त्यक्तवान् अस्ति तस्य मतेन एतत् अन्तिमवारं सन्देशं त्यजति इति। इति तेन लिखितम्-

नमस्कार शिक्षक वु, अहं सौभाग्यशाली अस्मि यत् अहं भवतः दीर्घकालीनः पाठकः अस्मि अहं कार्यस्थलस्य उद्यमशीलतायाः च अनुभवं कृतवान्, पदे पदे, अद्य अहं अतीव लज्जितः अस्मि यत् मम सदस्यतायाः नवीकरणार्थं अद्यापि धनं अस्ति वा इति। रक्तस्य अन्तिमबिन्दुपर्यन्तं वहणं उद्यमिनः भाग्यं भवेत्। २०२२ तमस्य वर्षस्य अन्ते नूतनवर्षस्य पूर्वसंध्यायाः भाषणम् अद्यापि स्मरामि, २०२३ तमस्य वर्षस्य अनन्त-आकांक्षायाः कृते, या बालिका कदापि घटात् श्रान्तः न भविष्यति, सा जनान् अश्रुपातं करोति |. अस्माभिः विश्वासः करणीयः यत् कृषकाः भूमिं कृषिं कर्तुं शक्नुवन्ति, उद्यमिनः च व्यापारं चालयितुं शक्नुवन्ति इति आक्रोशः उच्चैः स्पष्टः च अस्ति। सु डोङ्गपो न वर्षा न सूर्य्यः, सः च मुक्तचित्तः, दुःखस्य सम्मुखे आशावादी च आसीत् ।
तथापि इदानीं यथा भवान् न जानाति यत् भविष्ये अन्यत् पुस्तकं भविष्यति वा इति, अस्माकं लघुदलम् अपि न जानाति यत् अग्रिमः ग्राहकः आदेशः कदा आगमिष्यति इति । यदि सर्वेषां जीवने उद्योगे तीव्रपरिवर्तनं भविष्यति, येन मूलपारिस्थितिकी-आलम्बस्य हिंसक-कम्पनं भविष्यति, ते च तूफानस्य गर्जनं स्वीकृत्य तत् परिहरन्ति, तूफानात् जीविष्यन्ति, भविष्यन्ति च तर्हि एतत् अप्रत्याशितम् परिणामं न भवति | चक्रवातेन पराजितः । इदं वस्तुतः एतावत्पर्यन्तं प्राप्तम् यत्र अहं सदस्यतां प्राप्तुं न शक्नोमि । पश्चात् मिलित्वा आचार्यः वु।

यदा अहम् एतत् सन्देशं दृष्टवान् तदा मम हृदयं यथार्थतया दुःखितम् अभवत् यत् अहं बहुवारं पठितवान्। "हैरी जस्ट्" मम वर्षान्तस्य अनेकाः कार्यक्रमाः अवश्यं श्रुतवान् स्यात् तस्य पूर्वसन्देशान् पश्यन् सः २०२० तमे वर्षे ज़ियामेन् वर्षान्तप्रदर्शने अपि आगतः सः एकः उद्यमी अस्ति तथा च अन्तिमस्य प्रतीक्षां करोति यत् कदापि न आगमिष्यति । आदेशः।

अहं मन्ये यत् सः चैनले लिखितवान् सन्देशः मम कृते अपि लिखितः आसीत्, सः विगत उद्यमशीलतायाः वर्षाणां लघुः सारांशः आसीत्।

अहं एकः व्यक्तिः अस्मि यः अन्येषां सान्त्वनां दातुं बहु कुशलः नास्मि, परन्तु अद्यापि "हैरी इदानीं एव" इति वक्तुम् इच्छामि:

प्रथमं भवता कृतप्रयत्नस्य विषये पश्चातापं मा कुरुत ।

अहं मन्ये उद्यमशीलता अतीव दुःखदः दृश्यः अस्ति यत् भवता गताः सर्वाः प्रक्रियाः भवतः जीवनस्य भागाः अभवन्। अहं मन्ये सफलता, असफलता, सूर्यप्रकाशः वा तूफानः वा, भवता यत् किमपि अनुभवितं तत् सर्वं भवतः जीवने सार्थकम् अस्ति।

द्वितीयं, भवता तत् ऊर्ध्वगामिनी भावनां धारयितव्या, कदापि आत्मनः विषये शङ्का न कर्तव्या, आत्मनः विषये न त्यजन्तु।

अद्यत्वे भवतः व्यवसायः विफलः भवति, भवतः जीवनं च अव्यवस्था अस्ति चेदपि अहं मन्ये भवतः अद्यापि बलवान् व्यक्तिः अस्ति। अस्मात् महत्त्वपूर्णं किमपि नास्ति यावत् एषः आत्मविश्वासः अद्यापि अस्ति, भवान् कस्मिन् अपि स्थाने वा कस्मिन् अपि नगरे किमपि कार्यं करोति चेदपि, भवान् अद्यापि सः विश्वसनीयः सकारात्मकः च व्यक्तिः भविष्यति

तृतीयम्, आगामिषु वर्षेषु भवता सह भवितुं मम प्रीतिः भविष्यति।

आशास्ति यत् भवन्तः अद्यापि चैनलस्य सदस्याः भवितुम् अर्हन्ति। भवान् अस्य कार्यक्रमस्य निःशुल्कं आजीवनं सदस्यः भविष्यति।यदि अहं वदन् अस्मि तर्हि आशासे यत् भवान् सर्वदा तत्र एव भविष्यति।

अस्मिन् वर्षे वर्षान्तस्य शो अद्यापि ज़ियामेन्-नगरे एव भवितुमर्हति यत् भवन्तः आगत्य प्रेक्षकाणां मध्ये उपविश्य नूतनस्य सम्भवतः अधिकं क्रूरस्य च वर्षस्य स्वागतं कुर्वन्तु |

वयं सर्वे अतीव परिश्रमिणः जनाः स्मः यावत् वयं किमपि कर्तुं न शक्नुमः तावत् परिश्रमं कुर्मः, ततः पुनः यथाशक्ति प्रयत्नः कर्तव्यः, परन्तु अस्माकं करियरं नष्टं भवति चेदपि प्रतिदिनं जीवितुं दृढनिश्चयाः भवितुमर्हन्ति।

एतौ वाक्यौ अस्मिन् वर्षे मम सर्वाधिकं स्पृष्टौ। मम कृते भवतः कृते च। मम सर्वेषां मित्राणां कृते ये शृण्वन्ति।

अस्माभिः यावत् किमपि कर्तुं न शक्यते तावत् परिश्रमः कर्तव्यः, ततः यथाशक्ति प्रयत्नः करणीयः, तत्सहकालं च प्रत्येकं दिवसं सम्यक् जीवितुं मनः निर्मातव्यम् ।

“बहिः पश्यन्” “अन्तः अन्वेषणम्” च नूतनचक्रे उद्यमिनः कृते अनिवार्यपाठ्यक्रमद्वयम् अस्ति । 6 सितम्बरतः 8 सितम्बरपर्यन्तं "वू जिओबो त्रैमासिकव्याख्यानस्य" शरदऋतुपाठ्यक्रमः "वू ज़ियाओबो त्रैमासिकव्याख्यानम्" वुयिशान्, फुजियान् प्रान्ते शिक्षकेन वु इत्यनेन सह आगन्तुं स्वागतं भविष्यति।