समाचारं

वास्तविकः नियन्त्रकः मारुमी-शेयरस्य भागधारणं न्यूनीकर्तुं योजनां करोति, यत् स्टॉकमूल्ये भृशं प्रहारं कृतवान् अस्ति, सिद्धं च नास्ति ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Bounce, bounce away crow's feet" इति नारा इत्यनेन मरुबी कम्पनी लिमिटेड् (६०३९८३) इत्यस्य "मारुबी" ब्राण्ड् २०१९ तमे वर्षे सूचीकृतेः अनन्तरं मरुबी कम्पनी लिमिटेड् इत्यस्य आभा अपि अस्ति "प्रथम नेत्रक्रीम स्टॉक"। सेलिब्रिटी ब्राण्ड्-समर्थनेन मरुबी-शेयर्स् स्वाभाविकतया विपण्यां ध्यानं आकर्षयन्ति । अगस्तमासस्य प्रथमे दिने मारुमी इत्यस्य शेयरमूल्यं तीव्ररूपेण न्यूनीकृत्य तस्मिन् दिने ७.०५% न्यूनीकृतम् । स्टॉकमूल्यानां तीव्रक्षयस्य पृष्ठतः मारुमी कम्पनी लिमिटेड् इत्यस्य वास्तविकनियंत्रकः सन हुआइकिङ्ग् इत्यनेन बृहत्परिमाणेन न्यूनीकरणयोजना आरब्धा, यस्य अभिप्रायः आसीत् यत् स्वस्य धारणानां न्यूनीकरणं कम्पनीयाः शेयर्स् इत्यस्य ३% अधिकं न करणीयम्, यत् एकस्य मार्केट् इत्यस्य बराबरम् अस्ति मूल्यं प्रायः ३० कोटि युआन् । पूंजीबाजारे भागधारकाणां कृते स्वस्य धारणानां न्यूनीकरणं अवगम्यते तथापि वर्तमानस्य पुनःक्रयणस्य तरङ्गस्य सन्दर्भे सूचीकृतकम्पनीनां भागधारणानां वृद्धेः च सन्दर्भे मारुमी कम्पनी लिमिटेडस्य धारणानां न्यूनीकरणं भवति quite eye-catching अपरपक्षे, कम्पनीयाः शेयरमूल्यं अन्तिमेषु वर्षेषु निरन्तरं न्यूनीभवति . भविष्ये निवेशकानां प्रतिफलं कथं सुधारयितुम् इति सम्भवतः मरुबी इत्यस्य कृते महत्त्वपूर्णः विषयः अस्ति।


वर्षद्वयाधिकेषु शेयरमूल्यं न्यूनतमस्तरं प्राप्नोति

अगस्तमासस्य प्रथमे दिने मारुमी इत्यस्य शेयरमूल्यं तीव्ररूपेण पतितम्, सत्रस्य कालखण्डे प्रतिशेयरं २२.२२ युआन् इति न्यूनतमं स्तरं प्राप्तम्, यत् वर्षद्वयाधिके नूतनं न्यूनं भवति, अन्ततः तस्मिन् दिने ७.०५% न्यूनीकृत्य, कुलेन सह २२.४३ युआन् प्रतिशेयरं भवति स्म ८.९९४ अरब युआन् इत्यस्य विपण्यमूल्यं तस्मिन् दिने लेनदेनस्य मात्रा १६५ मिलियन युआन् आसीत् ।

समाचारे ३१ जुलै दिनाङ्के सायं मरुबी-शेयर्स् इत्यनेन प्रकटितं यत् कम्पनीयाः नियन्त्रण-शेयरधारकः, वास्तविक-नियन्त्रकः, अध्यक्षः, मुख्यकार्यकारी च सन हुआइकिङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य अगस्त-मासस्य २६ दिनाङ्कात् २५ नवम्बर्-पर्यन्तं केन्द्रीकृत-बोलस्य, बल्क-बोलस्य च उपयोगं कर्तुं योजना कृता अस्ति ।शेयरस्य कुलसंख्या लेनदेनद्वारा कम्पनीयां धारितं प्रायः १२.०३ मिलियनं भागं न अतिक्रमयिष्यति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ३% अधिकं न भविष्यति न्यूनीकरणस्य कारणं तु घोषणया दर्शितं यत् एतत् वास्तविकनियन्त्रकस्य स्वस्य पूंजी आवश्यकता अस्ति ।

व्यापारिकबाजारः दर्शयति यत् ३१ जुलै दिनाङ्के मारुमी कम्पनी लिमिटेड् इत्यस्य शेयरमूल्यं २४.१३ युआन् प्रतिशेयर इति ज्ञातम् अस्य समापनमूल्यस्य आधारेण सन हुआइकिंग् इत्यनेन शेयर्स् इत्यस्य विपण्यमूल्यं प्रायः २९ कोटि युआन् यावत् न्यूनीकर्तुं योजना कृता।

घोषणायाः तिथौ सन हुआइकिङ्ग् इत्यस्य समीपे मरुबी इत्यस्य प्रायः २९२ मिलियनं भागाः सन्ति, येषां भागः कम्पनीयाः कुलशेयरपूञ्जीयाः ७२.७२% भागः अस्ति; share capital.

वस्तुतः सन हुआइकिङ्ग् इत्यस्य २०२२ तमे वर्षे एव स्वस्य धारणानां न्यूनीकरणस्य विचारः आसीत् । २०२२ तमस्य वर्षस्य सितम्बरमासे मरुबी-शेयर्स् इत्यनेन एकां घोषणां प्रकटितवती यत् सन हुआइकिङ्ग् इत्यनेन तस्य पत्नी वाङ्ग् ज़ियाओपु इत्यनेन सह केन्द्रीकृत-बोल-प्रयोगस्य, अवरुद्ध-व्यवहारस्य च योजना कृता, येन कम्पनी-शेयरस्य कुल-संख्यां न्यूनीकर्तुं शक्यते, यत् प्रायः २४.०८६७ मिलियन-शेयरात् अधिकं न भवति, यत् ६% अधिकं न भविष्यति कम्पनीयाः कुलशेयरपूञ्जी ।

परन्तु तदनन्तरं न्यूनीकरणयोजना सफलतया कार्यान्विता न अभवत् । २०२३ तमस्य वर्षस्य अप्रैलमासे मारुमी कम्पनी लिमिटेड् इत्यनेन उक्तं यत् शेयरधारक न्यूनीकरणयोजनायाः कार्यान्वयनकालस्य कालखण्डे सन हुआइकिङ्ग्, वाङ्ग जिओपु च कम्पनीयां स्वस्य भागधारकतां न न्यूनीकृतवन्तौ

वास्तविकनियंत्रकस्य भागधारणा न्यूनीकरणयोजनायाः विषये मारुमी कम्पनी लिमिटेड् इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत् वास्तविकनियंत्रकस्य तस्य पत्नी च कुलम् ८०% भागं धारयन्ति, स्वामित्वस्य एकाग्रता च उचितम् अस्ति शेयरधारकाणां न्यूनीकरणं स्वामित्वसंरचनायाः अनुकूलनं कर्तुं शक्नोति तथा च गौणविपण्यं वर्धयितुं शक्नोति तरलता शेयरमूल्यानां दीर्घकालीनस्थिरतायै अनुकूलम् अस्ति।

सूचीकरणस्य पञ्चवर्षेभ्यः अनन्तरं विपण्यस्य रक्षणार्थं कोऽपि उपायः न कृतः

वास्तविकनियंत्रकेन स्वस्य धारणानि न्यूनीकर्तुं प्रयत्नद्वयस्य अतिरिक्तं मरुमी इत्यस्य ५% अधिकं भागं धारयन्तः भागधारकाः अपि बहुवारं न्यूनीकरणयोजनां प्रस्तावितवन्तः परन्तु तस्याः सूचीकरणात् आरभ्य कम्पनी कदापि भागधारकवृद्धियोजनां न प्रकाशितवती

आँकडा दर्शयति यत् Marumi Co., Ltd. जुलाई 2019 तमे वर्षे ए-शेयर-बाजारे अवतरति स्म परन्तु २०२२ तमे वर्षे अस्य शेयरस्य मूल्ये उतार-चढावः अभवत्, न्यूनता च अभवत् ।एप्रिलमासे १९.१ युआन्/शेयरस्य ऐतिहासिकं न्यूनतमं स्तरं प्राप्तवान् ।

विगतसार्धवर्षात् न्याय्यं चेत्, मारुमी इत्यस्य शेयरमूल्यं २०२३ तमस्य वर्षस्य फरवरी-मासस्य २० दिनाङ्के ४२.१३ युआन्/शेयरस्य अन्तर्दिवसस्य उच्चतमं स्तरं प्राप्तवान्, ततः महती न्यूनता अभवत् व्यापारस्य स्थितिः दर्शयति यत् २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २० दिनाङ्कात् २०२४ तमस्य वर्षस्य अगस्त-मासस्य १ दिनाङ्कपर्यन्तं ३५४ व्यापारदिनेषु कम्पनीयाः शेयरमूल्ये सञ्चितरूपेण ४३.३६% न्यूनता अभवत् ।

कम्पनीयाः शेयरमूल्यं क्रमेण पतति इति कारणेन मारुमी-शेयरेषु कदापि किमपि शुभसमाचारः न प्राप्तः यथा स्टॉकमूल्यं वर्धयितुं पुनः क्रयणं वा शेयरधारकवृद्धिः वा।

वित्तीयटिप्पणीकारः झाङ्ग ज़ुफेङ्गः बीजिंग बिजनेस डेली इत्यस्य संवाददातारं प्रति अवदत् यत् कम्पनी सूचीकरणात् परं कदापि स्वस्य धारणावर्धनम् इत्यादीनि सुरक्षापरिहारं न कृतवती एतत् प्रतिबिम्बयितुं शक्नोति यत् प्रबन्धनस्य मतं यत् समग्रं विपण्यवातावरणं उत्तमं नास्ति तथा च कम्पनीयाः विषये विश्वासस्य अभावः अस्ति भविष्यस्य प्रदर्शनं तथा स्टॉकमूल्यं मन्यते यत् बाजारस्य रक्षणार्थं उपायाः सन्ति कम्पनीयाः विषये विपण्यस्य मूलभूतनिर्णयं परिवर्तयितुं कठिनं भवति तत्सहकालं कम्पनीयाः वित्तीयबाधायाः सामना कर्तुं शक्यते तथा च धारणं वर्धयितुं वा पुनर्क्रयणार्थं पर्याप्तधनस्य अभावः भवति यतोहि धनस्य उपयोगः अन्यप्रयोजनार्थं आवश्यकः भवति, यथा परिचालनं, ऋणस्य परिशोधनम् इत्यादिषु।

परन्तु बीजिंग बिजनेस डेली इत्यस्य संवाददातृणां साक्षात्कारे मारुमी कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनीयाः वास्तविकनियन्त्रकाणां भागधारकानुपातः उच्चः अस्ति तथा च गौणबाजारस्य तरलता दुर्बलता दीर्घकालीनरूपेण एतत् उपयुक्तं नास्ति पुनःक्रयणं, भागधारकवृद्धिः इत्यादीनां पद्धतीनां उपयोगं कुर्वन्तु । परन्तु कम्पनी निवेशकानां कृते प्रतिफलं अतीव गम्भीरतापूर्वकं गृह्णाति। यतः कम्पनी २०१९ तमे वर्षे सूचीकृता अभवत्, तस्मात् प्रतिवर्षं नगदलाभांशं दत्तवती अस्ति % तथा ५७.५५% वर्षे साक्षात्कृतस्य श्रेयस्करस्य शुद्धलाभस्य क्रमशः , ८०.३८%, लाभांशस्य अनुपातः वर्षे वर्षे वर्धमानः अस्ति ।

मरुबी-नगरस्य वास्तविकनियन्त्रकस्य उच्च-अनुपात-शेयरहोल्डिङ्ग-संरचनायाः अनुसारं कम्पनीयाः ८०% लाभांशः सन हुआइकिङ्ग्-वाङ्ग-जियाओपु-योः जेबयोः गतः

अनुसंधानविकासव्ययः विक्रयव्ययस्य अपेक्षया दूरं न्यूनः भवति

मरुमी कम्पनी लिमिटेड्, यस्य उत्पादः सी कृते अस्ति, विपणने अपि अत्यन्तं उदारः अस्ति ।

आँकडानुसारं मरुबी कम्पनी लिमिटेड मुख्यतया त्वचाविज्ञानं जैविकविज्ञानसंशोधनं च आधारितविविधप्रसाधनसामग्रीणां अनुसन्धानविकासः, डिजाइनं, उत्पादनं, विक्रयणं च सेवां च कुर्वन् अस्ति उपभोक्तृणां भिन्नानां आवश्यकतानां पूर्तये ब्राण्ड्-स्थापनस्य भेदं कर्तुं "चुन्जी" इति । "मारुमी" एकः त्वचा-संरक्षण-ब्राण्ड् अस्ति यस्य २० वर्षाणाम् अधिकः अनुभवः अस्ति, सः नेत्र-क्षेत्रे केन्द्रितः अस्ति, वृद्धावस्था-विरोधी-क्षेत्रे गभीररूपेण संलग्नः अस्ति, अधुना सः प्रमुखः घरेलुः अभवत् मध्यतः उच्चपर्यन्तं स्थितिनिर्धारणं स्केल च सह ब्राण्ड्।

२०१९ तः २०२३ पर्यन्तं मरुबी इत्यस्य विक्रयव्ययः क्रमशः प्रायः ५४ कोटि युआन्, ५६४ मिलियन युआन्, ७४१ मिलियन युआन्, ८४६ मिलियन युआन्, १.१९९ अब्ज युआन् च आसीत्, वर्षे वर्षे वर्धमानः, २०२३ तमे वर्षे १ अरब युआन् अधिकः च अभवत् गणनायाः अनन्तरं २०२३ तमे वर्षे मरुबी इत्यस्य विक्रयव्ययस्य दरः प्रायः ५३.८६% यावत् भविष्यति ।

लक्षशः विक्रयव्ययस्य विपरीतम्, मरुबी इत्यस्य अनुसंधानविकासव्ययः विक्रयव्ययस्य "अंशः" एव अस्ति । २०१९ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासव्ययः क्रमशः ४४.८६८६ मिलियन युआन्, ५०.१५४२ मिलियन युआन्, ५०.४८८२ मिलियन युआन्, ५२.९२५७ मिलियन युआन्, ६२.२८७६ मिलियन युआन् च आसीत् बीजिंग बिजनेस डेली इत्यस्य संवाददातृणा सह साक्षात्कारे मारुमी कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनीयाः विकासस्य आधारशिला रणनीतिः सर्वदा एव अस्ति कम्पनी अस्य महत्त्वं ददाति तथा च निवेशं निरन्तरं करिष्यति। कम्पनीयाः षट् प्रमुखाः अनुसंधानविकासमञ्चाः निर्मिताः सन्ति: मूलभूतसंशोधनकेन्द्रं, पायलटप्रयोगकेन्द्रं, अनुप्रयोगविकासकेन्द्रं, चिकित्सापरीक्षणकेन्द्रं, तकनीकीसमर्थनकेन्द्रं, खुला नवीनताकेन्द्रं च, "मूलभूतसंशोधन-कच्चामालविकास-कच्चा मालस्य उत्पादन-सूत्रीकरणसंशोधन- production intelligence". "निर्माण-निरीक्षणं परीक्षण-दक्षता-मूल्यांकनं च" इत्यस्य सप्त-एक-पूर्ण-लिङ्क-सहकारि-नवीनीकरण-प्रतिरूपस्य निर्माणम्

झाङ्ग ज़ुएफेङ्ग इत्यनेन दर्शितं यत् द्रुतगत्या प्रौद्योगिकीविकासस्य युगे निरन्तरं अनुसंधानविकासनिवेशः बाजारप्रतिस्पर्धां निर्वाहयितुं कुञ्जी अस्ति अपर्याप्तः अनुसंधानविकासनिवेशः कम्पनीयाः प्रौद्योगिकीनवाचारं उत्पादविकासक्षमतां च सीमितं कर्तुं शक्नोति, येन कम्पनीयाः कृते प्रौद्योगिक्यां प्रतिस्पर्धात्मकलाभान् निर्वाहयितुं कठिनं भवति तथा उत्पादाः दीर्घकालीनरूपेण, , उत्पादेषु सेवासु च नवीनतायाः अभावं जनयितुं शक्नुवन्ति तथा च विपण्यमागधां पूरयितुं कठिनतां जनयितुं शक्नुवन्ति, अतः कम्पनीयाः स्थायिविकासः लाभप्रदता च प्रभाविता भवति।

चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन बीजिंगव्यापारदैनिकपत्रिकायाः ​​समीपे उक्तं यत् अनुसंधानविकासव्ययः विक्रयव्ययस्य अपेक्षया महत्त्वपूर्णतया न्यूनः अस्ति, यत् सूचयितुं शक्नोति यत् कम्पनी अल्पकालिकविक्रयराजस्वस्य विषये अधिकं ध्यानं ददाति तथा च दीर्घकालीनउत्पादनवीनीकरणस्य उपेक्षां करोति तथा ब्राण्ड् निर्माणं, यत् कम्पनीयाः प्रदर्शनं स्थायिविकासं च प्रभावितं कर्तुं शक्नोति। कम्पनीभ्यः सल्लाहः दत्तः यत् अनुसन्धानविकासनिवेशेषु पर्याप्तं ध्यानं समर्थनं च प्राप्यते इति सुनिश्चितं कुर्वन्तु।

परिचालनप्रदर्शनस्य दृष्ट्या, २०१९ तः २०२२ पर्यन्तं, मारुमी कम्पनी लिमिटेड् क्रमशः प्रायः १.८०१ अरब युआन्, १.७४५ अरब युआन्, १.७८७ अरब युआन्, १.७३२ अरब युआन् च परिचालन आयं प्राप्तवान् , ४६४ मिलियन युआन्, २४८ मिलियन युआन् च ।

२०१९ तः २०२२ पर्यन्तं मारुमी कम्पनी लिमिटेड् इत्यस्य शुद्धलाभः निरन्तरं न्यूनः अभवत् तथापि २०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः पुनः उत्थापितः, तस्मिन् वर्षे कारणीभूतः शुद्धलाभः प्रायः २५९ मिलियन युआन्, आसीत् । वर्षे वर्षे ४८.९३% वृद्धिः अभवत् ।

बीजिंग बिजनेस डेली रिपोर्टर मा चांगबियन रन लिली

चित्रस्य स्रोतः : अन्तर्जालस्य स्क्रीनशॉट्