समाचारं

अटलाण्टिक मासिकम् : एआइ अन्वेषणयुद्धम् आरब्धम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराज्ये द अटलाण्टिक मासिकपत्रिकायाः ​​३० जुलै दिनाङ्के लेखः, मूलशीर्षकः : कृत्रिमगुप्तचरसन्धानयुद्धं पूर्णतया आरब्धम् अस्ति प्रतिक्षणं विश्वस्य जनाः अन्वेषणयन्त्रेषु दशसहस्राणि पदानि प्रविशन्ति, प्रतिवर्षं कोटिशः अन्वेषणं जनयन्ति । अन्तर्जालस्य अन्वेषणयन्त्रस्थलानि कोटिशः जनाः ब्राउज् कुर्वन्ति ।यत्र गूगल, माइक्रोसॉफ्ट तथा...OpenAIअनेकाः शक्तिशालिनः प्रौद्योगिकीकम्पनयः, यत्र...जननात्मक कृत्रिमबुद्धि(AI) इत्यस्य अस्य क्षेत्रस्य पुनः आकारस्य अवसरः अस्ति, ते च एतत् अवसरं ग्रहीतुं दौडं कुर्वन्ति-AI अन्वेषणयुद्धं पूर्णतया आरब्धम् अस्ति।

एआइ अन्वेषणपट्टिकायाः ​​मूल्यं स्पष्टम् अस्ति : बहुविधलिङ्क् उद्घाट्य पठितुं न अपि तु भवतः प्रश्नं chatbot इत्यस्य पृष्ठे टङ्कयित्वा तत्क्षणमेव उत्तरं प्राप्तुं न श्रेयस्करम्? परन्तु अस्य उपायस्य कार्यं कर्तुं एआइ मॉडल् जालतः प्रासंगिकसूचनाः स्क्रैप् कर्तुं समर्थः भवितुमर्हति ।ChatGPT तेषां परिचयस्य प्रायः वर्षद्वयानन्तरं उपयोक्तारः अधिकाधिकं अवगताः भवन्ति यत् बहवः एआइ-उत्पादाः वस्तुतः सूचनाचोरीरूपेण निर्मिताः सन्ति, तथा च प्रौद्योगिकीकम्पनयः एतां सामग्रीं प्रदातुं ये मीडियाप्रकाशकाः सन्ति तेषां सह सम्बन्धं निर्मातुं प्रयतन्ते अधुना, एआइ चर्वणं ​​कृत्वा पुनः गर्जति, ततः पूर्वं उपयोक्ता स्वस्य अपारदर्शक-अन्तर्निहित-अल्गोरिदम्-आधारितं किं पश्यति इति निर्णयं कर्तुं शक्नोति । अस्य अपि अर्थः अस्ति यत् यदा मीडियासंस्थाः सम्प्रति विज्ञापनं प्रदर्शयन्ति तथा च बहुभ्यः उपयोक्तृभ्यः सदस्यतां विक्रयन्ति तदा उपयोक्तृणां मीडिया प्रकाशकजालस्थलेषु गन्तुं कारणानि न्यूनानि भविष्यन्ति

एआइ मॉडल् प्रशिक्षणदत्तांशतः परं नवीनतमसूचनाः न गृह्णाति, यत् प्रायः मासान् वर्षाणि वा पुरातनं भवति । अस्मिन् वर्षे जूनमासे यदा अहं प्रथमवारं एआइ-सन्धान-कम्पनी-परप्लेक्सिटी-इत्यस्य मुख्यव्यापारिक-अधिकारिणा शेवेलेन्को-इत्यनेन सह भाषितवान् तदा सः अवदत् यत् – “अस्माकं दीर्घकालीन-सफलतायाः एकः प्रमुखः कारकः अस्ति यत् मीडिया-प्रकाशकाः तथ्य-समृद्धानि वार्तानि निरन्तरं निर्मान्ति, यतः यदि न समीचीनं, यदि मूलसामग्री अपर्याप्तं भवति तर्हि एआइ तस्य सम्यक् उत्तरं दातुं न शक्नोति” इति ।

ए.आइ. “जनाः वार्तानां सेवनार्थं न, अपितु तथ्यानां सेवनार्थं पर्प्लेक्सिटी-नगरम् आगच्छन्ति” इति सेवेरेन्को मां अवदत् । भ्रमः, संवाददातारः च प्रत्यक्षतया स्पर्धां न कुर्वन्ति—पूर्वः प्रश्नानाम् उत्तरं ददाति, उत्तरः वार्ताम् अङ्गीकुर्वति वा मतं विचारं च ददाति। परन्तु सेवेरेन्को इत्यनेन स्वीकृतं यत् एआइ अन्वेषणं पारम्परिकसन्धानयन्त्राणाम् अपेक्षया मीडियास्थलेषु न्यूनं यातायातम् आनयिष्यति यतोहि उपयोक्तृणां लिङ्क् क्लिक् कर्तुं न्यूनानि कारणानि सन्ति-बॉट् प्रत्यक्षतया उत्तराणि प्रदास्यन्ति। अतः अधिकाधिकं एआइ-माध्यमयोः मध्ये कृतः सौदाः ब्लैकमेलस्य एकं रूपम् अस्ति ।

परन्तु मीडिया-संस्थासु अपि न्यूनातिन्यूनं किञ्चित् क्षमता अस्ति यत् एआइ-सन्धानयन्त्राणां स्वसाइट्-पठनक्षमतां सीमितं कुर्वन्ति-समझौतेषु हस्ताक्षरं कर्तुं वा पुनः वार्तायां वा अस्वीकुर्वन्, अथवा एआइ-कम्पनीषु प्रतिलिपिधर्म-उल्लङ्घनस्य मुकदमान् अपि कृत्वा, यथा न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कृते कृतम् अस्ति एआइ-कम्पनीनां मीडिया-बाधां परितः गन्तुं स्वकीयाः मार्गाः सन्ति इति भासते, परन्तु एषा प्रचलति शस्त्र-दौडः यत्र स्पष्टः विजेता नास्ति । OpenAI इत्यादीनि कम्पनयः AI अन्वेषणयुद्धे विजयं प्राप्नुवन्ति वा इति पूर्णतया तेषां सॉफ्टवेयरस्य उपरि न निर्भरं भवेत्: मीडिया भागिनः अपि समीकरणस्य महत्त्वपूर्णः भागः अस्ति।

एआइ-अन्वेषणयुद्धं अद्यत्वे विश्वे ज्ञानं व्यवस्थितं प्रसारयति च विशालं जालम् अन्तर्जालं ब्राउज्-करणस्य मार्गं परिवर्तयितुं प्रयतते । परन्तु अन्तर्निहितः आधारः न परिवर्तितः : ज्ञानं यत्किमपि रूपेण विद्यते तत् अद्यापि मानवस्य अनुभवस्य, प्रज्ञायाः, चिन्तनस्य च उत्पादः एव, न तु रोबोट्-इत्यस्य यांत्रिकग्रहणस्य। (लेखकः Matteo Wang, अनुवादकः Chen Xin)