समाचारं

खाद्य-उद्योगे अन्यः "बृहत् खरबूजः" उद्भवति, शाक्सियन-स्नैक्-समूहस्य अध्यक्षः अन्वेषणस्य अधीनः अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पाठ/दैनिक वित्तीय प्रतिवेदन Lu Mingxia

अहं मन्ये सर्वे शाक्सियन-जलपानं खादितवन्तः, ये देशस्य सर्वत्र वीथिषु, गल्ल्याः च दृश्यन्ते यद्यपि मया तानि चिरकालात् न प्रयतितानि, तथापि वाष्पयुक्तानि पक्वान्नानि, वॉन्टन्स्, मृत्तिका-घटसूपाः च अतीव प्रभावशालिनः सन्ति

देशे सर्वत्र लोकप्रियाः शाक्सियन-जलपानाः अधुना एव अग्रे धकेलिताः यतः एकस्य वरिष्ठस्य कार्यकारीणां अन्वेषणं कृतम् । फुजियान् प्रान्तस्य सनमिंगनगरस्य शाक्सियनमण्डलस्य अनुशासननिरीक्षणसमित्याः अनुसारं शाक्सियनमण्डलस्य स्नैक् कल्चर एण्ड टूरिज्म डेवलपमेंट ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः टोङ्ग यूजियन इत्यस्य गम्भीरनौकरी-उल्लङ्घनस्य आशङ्का अस्ति, सः सम्प्रति पर्यवेक्षण-अनुसन्धानयोः अधीनः अस्ति शाक्सियन जिला पर्यवेक्षी समिति द्वारा।

अतः वरिष्ठकार्यकारीणां अन्वेषणेन "शाक्सियन स्नैक्स" ब्राण्ड् इत्यनेन सह देशे सर्वत्र ८८,००० तः अधिकाः भण्डाराः प्रभाविताः भविष्यन्ति वा?

उच्चस्तरीयानाम् अधिकारिणां क्रमेण अन्वेषणं क्रियते

ज्ञातव्यं यत् अस्मात् पूर्वं शाक्सियन-जिल्ला-स्नैक्-संस्कृति-पर्यटन-विकास-समूहस्य अपरः उच्चस्तरीय-समीक्षा-अनुसन्धान-सूचना आसीत् शाक्सियन-जिल्ला-अनुशासन-निरीक्षण-पर्यवेक्षण-समित्या मे-मासे घोषितं यत् समूहस्य उप-महाप्रबन्धकस्य जू-झेनहाई-इत्यस्य गम्भीर-कार्य-उल्लङ्घनस्य शङ्का अस्ति, सः सम्प्रति शाक्सियन-जिल्ला-पर्यवेक्षण-समित्याः पर्यवेक्षणे, अन्वेषणे च अस्ति सार्वजनिक रिज्यूमे दर्शयति यत् जू झेन्हाई अगस्त २०२१ तः शाक्सियन जिला स्नैक कल्चर एण्ड टूरिज्म डेवलपमेंट ग्रुप कम्पनी लिमिटेड इत्यस्य उपमहाप्रबन्धकः अस्ति

द्वयोः रिज्यूमे-तः न्याय्यं चेत्, तौ द्वौ अपि फुजियान् शायाङ्ग् कल्चरल टूरिज्म डेवलपमेण्ट् ग्रुप् कम्पनी लिमिटेड् (शाक्सियन स्नैक्स कल्चर एण्ड् टूरिज्म ग्रुप् इत्यस्य सहायककम्पनी) कृते कार्यं कृतवन्तौ, तस्मिन् एव काले शाक्सियन् इत्यत्र सम्मिलितौ अगस्त २०२१ तमे वर्षे स्नैक्स संस्कृतिः पर्यटनसमूहः च।

टोङ्ग यूजियनस्य सार्वजनिकपुनरावृत्तिसूचना दर्शयति यत् अगस्त २०२१ तः दिसम्बर २०२३ पर्यन्तं सः शाक्सियन जिला स्नैक् कल्चर टूरिज्म डेवलपमेंट ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः महाप्रबन्धकः च अभवत् of Tourism Development Group Co., Ltd., जुलाई २०२४ तमे वर्षे कार्यालयात् निष्कासितम्।

किमर्थं द्वौ कार्यकारिणौ क्रमशः अन्वेषणं कृतवन्तौ ? शाक्सियन-जिल्ला-स्नैक्-संस्कृति-पर्यटन-विकास-समूहेन प्रत्यक्षतया कारणं न प्रकटितम् । परन्तु ऐतिहासिकदृष्ट्या एतादृशेषु घटनासु प्रायः वित्तीय-अनियमितता, व्यापार-नीति-दोषः वा अन्ये कानूनी-विषयाः वा सम्मिलिताः सन्ति । एतया घटनायाः प्रभावितः जनसमूहः शाक्सियन स्नैक्सस्य परिचालनप्रतिरूपस्य आन्तरिकप्रबन्धनस्य च विषये प्रश्नं कर्तुं आरब्धवान् ।

खाद्य-उद्योगः किमर्थं भ्रष्टाचारस्य प्रवणः अस्ति ? उद्योगस्य अन्तःस्थजनाः अवदन् यत् अधिकांशः खाद्यकम्पनयः येषु भ्रष्टाचारस्य घटनाः अभवन्, तेषां आकारः बृहत् भवति, तेषां संगठनात्मकसंरचना बहुविधाः सन्ति, तेषां कर्मचारिणां बहुस्तराः सन्ति वस्तुतः, एकः तुल्यकालिकः पारम्परिकः उद्योगः इति नाम्ना खाद्य-उद्योगे प्रवेश-बाधाः न्यूनाः सन्ति, कर्मचारिणां गुणवत्ता च विषमा भवति तदतिरिक्तं प्रबन्धकानां अधिका शक्तिः, अमानक-पर्यवेक्षण-प्रक्रिया च भवति, अतः भ्रष्टाचार-घटनानां सम्भावना अधिका भवति


स्रोतः आधिकारिकजालस्थलम्

यदा टोङ्ग यूजियान् इत्यस्य अन्वेषणस्य वार्ता प्रकाशिता तदा बहवः जनाः स्तब्धाः अभवन् यत् शाक्सियन स्नैक्स वस्तुतः राज्यस्वामित्वयुक्तः उद्यमः अस्ति । आधिकारिकजालस्थलस्य अनुसारं शाक्सियनस्नैक्स कल्चर एण्ड् टूरिज्म ग्रुप् इत्यस्य स्थापना सितम्बर २०२१ तमे वर्षे अभवत् ।अयं मण्डलस्य त्रयाणां प्रमुखानां राज्यस्वामित्वयुक्तानां उद्यमानाम् एकः अस्ति, यस्य पञ्जीकृतराजधानी १६५ मिलियन युआन् अस्ति, तस्य विद्यमानाः राज्यस्वामित्वयुक्ताः सम्पत्तिः च अस्ति एक अरब युआन् अधिकं मूल्यं भवति।

शाक्सियन स्नैक् कल्चर एण्ड टूरिज्म ग्रुप् इत्यस्य त्रीणि माध्यमिकसहायककम्पनयः सन्ति यत्र शाक्सियन स्नैक् ग्रुप् कम्पनी लिमिटेड्, फुजियन शायांग् कल्चरल टूरिज्म डेवलपमेंट ग्रुप् कम्पनी लिमिटेड्, तथा शाक्सियन हाओबो कल्चर एण्ड स्पोर्ट्स इण्डस्ट्री डेवलपमेंट कम्पनी लिमिटेड इत्यादीनि मुख्यतया उत्तरदायी सन्ति शाक्सियन-जिल्हे स्नैक-उद्योगस्य उत्पादविकासाय विकासाय च सांस्कृतिकपर्यटन-उद्योगस्य बाजार-विस्तारस्य, ब्राण्ड-प्रचारस्य, तथैव व्यावसायिक-विकासस्य, प्रचारस्य, आयोजन-सङ्गठनस्य च सेवानां कृते उत्तरदायी।

तियानन्चा दर्शयति यत् शाक्सियन स्नैक्स कल्चर एण्ड् टूरिज्म ग्रुप् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शाक्सियन स्नैक्स ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना २००८ तमे वर्षे अभवत् । शाक्सियन स्नैक् ग्रुप् कम्पनी लिमिटेड् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं सम्प्रति ८८,००० शाक्सियन स्नैक् स्टोर्स् तथा ४,००० तः अधिकाः चेन स्टैंडर्ड् भण्डाराः सन्ति, येषु ६२ नगराणि सन्ति २०१० तमे वर्षात् शाक्सियन स्नैक्स सार्वजनिकरूपेण गन्तुं योजनां कुर्वन् अस्ति, परन्तु अद्यावधि तत् फलं प्राप्तुं न शक्तवान् ।

"बरबरवृद्धिः" कटुफलानि रोपितवती अस्ति

मम देशे शाक्सियन-जलपानाः सुविकसिताः स्थानीय-विशेष-जलपानाः सन्ति इति अवगम्यते । यतो हि ग्रामजना: पूर्वं जलपानविक्रयणार्थं बहिः गतवन्तः, तस्मात् स्थानीयः युबाङ्गग्रामः "शाक्सियन-मण्डले प्रथमक्रमाङ्कस्य जलपानग्रामः" इति प्रसिद्धः अस्ति शाक्सियन-जलपान-उद्योगः ।

"एकं युआन् भण्डारं प्रविष्टुं, द्वौ युआन् खादितुम्, पञ्च युआन् सम्यक् खादितुम्", शाक्सियन-जलपानैः वकालतम् उपभोग-प्रस्तावः तत् पूर्णतया ज्ञातुं शक्नोति, तथा च "पुराणचतुर्णां" नूडल्स्, सपाटमांसम्, स्टू-घटः, वाष्पित-डम्पलिंग् च , यत् प्रत्येकस्य भोजनालयस्य मुख्यराजस्वस्य अपि समर्थनं कृतवान् अस्ति ।

चीनदेशे प्रवासीश्रमिकतरङ्गस्य उदयस्य प्रायः तस्मिन् एव काले न्यूनमूल्येन भोजनविपणेन गतशताब्द्याः अन्ते विकासस्य अवसराः आरब्धाः शाक्सियन स्नैक्स इत्यनेन एतत् प्रवृत्तिम् अनुसृत्य उद्योगे स्वस्थानं सुदृढं कृतम् ।

उपभोगस्थापनस्य अतिरिक्तं, न्यूनतया उत्पादस्य उत्पादनस्य, भोजनालयसञ्चालनस्य आवश्यकताः, नीतिप्रोत्साहनेन समर्थनेन च सह, शाक्सियन-जलपानस्य विस्तारं च त्वरितम् अभवत्

चीनस्य भोजनविपणनस्य उन्नयनेन पुनरावृत्त्या च सह शाक्सियनस्नैक्सः अपि मन्दविकासस्य सामनां कुर्वन् अस्ति यत् आधुनिकीकरणस्य गतिं न पालयितुम् अपर्याप्तनवीनीकरणेन, ब्राण्डप्रभावस्य न्यूनतायाः च पीडितः अस्ति, तथा च दुर्बलानाम् उत्तराधिकारिणां दुविधायां पतितः अस्ति।

यतः शाक्सियन स्नैक्स इत्यस्य आरम्भः पूर्वमेव अभवत्, तस्मात् प्रारम्भिकपदे समग्ररूपेण मानकीकरणव्यवस्था नासीत्, यस्य परिणामेण तुल्यकालिकरूपेण विकीर्णः भण्डारदलः अभवत् । केषुचित् भण्डारेषु परिचालनप्रक्रियायाः समये न्यूनसेवागुणवत्ता, घटियापर्यावरणस्वच्छता इत्यादीनि समस्यानि सन्ति, येन ब्राण्ड्-प्रतिबिम्बं उपभोक्तृविश्वासं च प्रभावितं भवति

वर्षेषु शाक्सियन-जलपानस्य व्यञ्जनेषु, स्वादेषु च मूलतः बहु परिवर्तनं न जातम्, नवीनतायाः लक्षणस्य च अभावः अस्ति । ताजगीं व्यक्तिकरणं च अनुसृत्य अस्मिन् युगे कोऽपि नवीनतायाः अर्थः आकर्षणं प्रतिस्पर्धां च नष्टं न भवति ।

भोजन-उद्योगः एकः उद्योगः अस्ति यत्र समुद्रतटे वृद्धाः जनाः म्रियन्ते, अद्यापि नूतनाः जनाः क्रमेण अस्मिन् उद्योगे प्रविशन्ति । उपभोक्तारः खलु अधिकानि नवीन-उत्पादानाम् मूल्यं दास्यन्ति, परन्तु यत् उपभोक्तृन् दीर्घकालं यावत् धारयिष्यति तत् अद्यापि स्वादिष्टानि भोजनानि उत्तम-सेवानि च एतत् कदापि परिवर्तनं न कर्तव्यम् ।