समाचारं

मासिकशुल्के प्रायः २ कोटि अमेरिकीडॉलर्! माइक्रोसॉफ्ट् इत्यस्य एआइ इत्यस्मिन् टिकटोक् प्रमुखः खिलाडी भवति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकक्लाउड् कम्प्यूटिङ्ग् मार्केट् इत्यस्मिन् स्पर्धायां माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्य कृत्रिमबुद्धिप्रौद्योगिकीम् एकीकृत्य स्वस्य क्लाउड् सेवां लाभप्रदव्यापाररूपेण सफलतया परिणमितम् अस्ति उदाहरणरूपेण टिकटोकं गृह्यताम् एकस्य व्यक्तिस्य मते यस्य आन्तरिकवित्तीयदस्तावेजानां प्रवेशः प्राप्तः अस्ति।अस्मिन् वर्षे मार्चमासपर्यन्तं टिकटोक् इत्यनेन ओपनएआइ इत्यस्य कृत्रिमबुद्धिप्रतिरूपसेवाः माइक्रोसॉफ्टतः प्रतिमासं प्रायः २० मिलियन अमेरिकीडॉलर्-मूल्येन क्रीताः, यत् माइक्रोसॉफ्ट-संस्थायाः अस्मात् व्यापारात् कुल-आयस्य प्रायः २५% भागः आसीत् $1 अरबं यावत् भवति तत् प्रतिमासं $83 मिलियनम्।

परन्तु अस्याः सफलतायाः पृष्ठतः उच्चग्राहकसान्द्रतायाः जोखिमः अस्ति । TikTok तथा तस्य मूलकम्पनी ByteDance अपि AI क्षेत्रे महत्त्वाकांक्षिणः सन्ति तथा च OpenAI इत्यस्य तुलनीयं वार्तालापं प्रतिबिम्बजननसॉफ्टवेयरं च विकसितुं योजनां कुर्वन्ति अस्य अर्थः भवितुम् अर्हति यत् एकवारं TikTok इत्यस्य AI प्रौद्योगिकी परिपक्वा भवति तदा Microsoft इत्यस्य उपरि तस्य निर्भरता न्यूनीभवति, येन Microsoft Cloud Business इति राजस्ववृद्धिः तीव्रगत्या मन्दतां प्राप्तवती ।

एतत् जोखिमं न्यूनीकर्तुं माइक्रोसॉफ्ट् इत्यनेन एतादृशानां एआइ-क्रयणानां कम्पनीनां संख्यां प्रकारं च विस्तारयितुं आवश्यकता वर्तते, तथा च अन्येषां विश्वसनीयानाम् उद्यमग्राहकानाम् अनुसरणं कुर्वन् अस्ति यथा Walmart तथा ​​वित्तीयसॉफ्टवेयरकम्पनी Intuit एते ग्राहकाः प्रथमत्रिमासे Microsoft इत्यस्मै ओपनएआइ-माडल-प्रवेशार्थं प्रतिमासं कोटि-कोटि-डॉलर्-रूप्यकाणि दत्तवन्तः । Intuit इत्यस्य परिवर्तनं विशेषतया उल्लेखनीयम् अस्ति यतोहि पूर्वं कम्पनी मुख्यतया अमेजन-सर्वर्-भाडे दातुं धनं दत्तवती अस्ति ।

तस्मिन् एव काले माइक्रोसॉफ्ट् विविधं रणनीतिं अनुसृत्य एआइ-प्रौद्योगिक्याः उपयोगेन विविधरीत्या धनं अर्जयति । Microsoft इत्यस्य क्लाउड् सेवाः केवलं Azure OpenAI सेवासु एव सीमिताः न सन्ति मुख्यकार्यकारी सत्य नाडेल्ला इत्यनेन उक्तं यत् विगतत्रिमासेषु कोपायलट् इत्यस्य सदस्यता दुगुणा अभवत्, तस्य मुख्यक्रेतृषु वित्तीयसेवाकम्पनयः अपि सन्ति।

टिक्टोक् माइक्रोसॉफ्ट एआइ इत्यस्य प्रमुखः ग्राहकः भवति

समाचारानुसारं माइक्रोसॉफ्ट् इत्यनेन स्वस्य मुख्यप्रतियोगिभ्यः - गूगल, अमेजन, ओरेकल इत्येतयोः ग्राहकाः, विपण्यभागः च सफलतया गृहीताः । यथा, टिकटोक् मूलतः मुख्यतया माइक्रोसॉफ्ट-प्रतियोगिभ्यः क्लाउड्-सेवानां उपयोगं करोति स्म, परन्तु अधुना माइक्रोसॉफ्ट-क्लाउड्-सेवानां क्रयणं प्रति परिवर्तनं कृतवान्, येन माइक्रोसॉफ्ट-क्लाउड्-व्यापारे महती राजस्वं प्राप्तम्

Intuit इत्यनेन ग्राहकानाम् व्यक्तिगतदत्तांशस्य आधारेण वित्तीयपरामर्शं प्रदातुं कृत्रिमबुद्धिक्षमतानां श्रृङ्खला विकसिता अस्ति यत् पूर्वं मुख्यतया अमेजनसर्वरस्य भाडेन भुक्तं भवति स्म इण्टुइट्-सङ्घस्य मुख्यकार्यकारी सासन गुडार्जी मे-मासे अवदत् यत् सितम्बरमासात् आरभ्य २४ मिलियनतः अधिकाः ग्राहकाः एतेषां विशेषतानां लाभं गृहीतवन्तः, आगामिवर्षे इन्टुइट्-संस्थायाः योजना अस्ति यत् "अस्मिन् क्षेत्रे निवेशं त्वरयितुम्" इति

माइक्रोसॉफ्ट-संस्थायाः क्लाउड्-सेवानां दीर्घकालीनग्राहकः वालमार्ट्-संस्थायाः कथनमस्ति यत्, सः शॉपिङ्ग्-अनुशंसानाम् व्यक्तिगतीकरणाय एतस्य प्रौद्योगिक्याः उपयोगं कुर्वन् अस्ति । Azure OpenAI सेवासु मासे कोटिकोटिरूप्यकाणि व्यययति अन्यः ग्राहकः अबुधाबी-नगरस्य G42 अस्ति, यः पूर्वं मध्यपूर्वे ग्राहकानाम् कृते कृत्रिमबुद्धिः विकसितुं OpenAI इत्यनेन सह साझेदारीम् अघोषितवान्

अस्पष्टं यत् Walmart अथवा TikTok स्वस्य प्रतिस्पर्धी AI मॉडल् सुधारयितुम् Azure OpenAI सेवानां उपयोगं कुर्वन्ति वा, तथा च Microsoft इत्यत्र व्ययः एकवारं तेषां मॉडल् प्रौद्योगिकी परिपक्वा भवति चेत् न्यूनीकर्तुं शक्यते। प्रतिवेदनानुसारं प्रतिस्पर्धात्मकं AI विकसितुं OpenAI इत्यस्य प्रौद्योगिक्याः उपयोगः OpenAI इत्यस्य नियमानाम् उल्लङ्घनं करोति, परन्तु तथापि बहवः ग्राहकाः एवम् कुर्वन्ति । OpenAI इत्ययं एतान् नियमान् प्रवर्तयति इति न दृश्यते, सम्भवतः यतोहि तस्य अत्याधुनिक-AI-प्रशिक्षणकाले बौद्धिकसम्पत्त्यनियमानाम् उल्लङ्घनस्य आरोपः कृतः अस्ति

गतवर्षे प्रतिवेदनानि उद्भूताः यत् ByteDance OpenAI इत्यस्य GPT-4 मॉडलस्य उपयोगं कृत्वा स्वस्य आन्तरिक AI मॉडल् प्रशिक्षयति स्म, आंशिकरूपेण OpenAI इत्यस्य chatbot इत्यनेन पाठस्निपेट् जनयति यत् ByteDance ततः स्वस्य मॉडल् मध्ये पूरयति स्म प्रतिवेदनस्य प्रतिक्रियारूपेण तस्मिन् समये ByteDance इत्यनेन उक्तं यत् स्वस्य मॉडलस्य विकासाय OpenAI इत्यस्य मॉडल् "अति सीमितपर्यन्तं" उपयुज्यते इति ।

उच्चग्राहकसान्द्रतायाः जोखिमस्य सम्मुखे माइक्रोसॉफ्टः स्वस्य ग्राहकवर्गस्य विस्तारं बहुविधलाभविधिं च कर्तुं प्रयतते

परन्तु माइक्रोसॉफ्ट् लाभप्रदवृद्धिं प्राप्तुं OpenAI कृत्रिमबुद्धेः उपरि अवलम्बते तथा च अन्ये बृहत्ग्राहकाः प्रमुखाः सन्ति, परन्तु माइक्रोसॉफ्ट् उच्चग्राहकसान्द्रतायाः जोखिमस्य सामनां करोति माइक्रोसॉफ्ट-व्यापारस्य विषये विपण्यस्य उच्चापेक्षां पूर्तयितुं माइक्रोसॉफ्ट-संस्थायाः अधिकान् बृहत्ग्राहकान् आकर्षयितुं, धारयितुं च निरन्तरं आवश्यकम् अस्ति । यतः निवेशकाः व्यापारस्य सम्भावनाविषये स्वप्रतिज्ञां पूरयितुं आग्रहं कुर्वन्ति। कम्पनी पूर्वं OpenAI इत्यस्य प्रौद्योगिक्याः, तत् संसाधितानां दत्तांशकेन्द्रसर्वरस्य च वित्तपोषणार्थं दशकोटिरूप्यकाणि व्ययितवती अस्ति । एते निवेशाः अन्ते लाभरूपेण परिणमन्ति इति बहुधा अपेक्षा अस्ति ।

मंगलवासरे माइक्रोसॉफ्ट् इत्यनेन वित्तीयप्रतिवेदनं घोषितं यत् द्वितीयत्रिमासे समग्ररूपेण मेघराजस्वविक्रयवृद्धिः मार्केट्-अपेक्षायाः अपेक्षया २९% न्यूना अस्ति the market closed बुधवासरे एकदा Microsoft इत्यस्य प्रारम्भिकव्यापारे २.५% अधिकं न्यूनता अभवत् ।


जून-मासस्य त्रैमासिके गूगल-क्लाउड्-विक्रयः अपि २९% वर्धितः, परन्तु एषः व्यापारः Azure-इत्यस्मात् बहु लघुः अस्ति, अर्थात् माइक्रोसॉफ्ट-संस्थायाः कृते मार्केट्-शेयरं हास्यति । नकारात्मकं विपण्यप्रतिक्रिया अस्ति चेदपि माइक्रोसॉफ्ट आशावादी अस्ति यत् आगामिवर्षे Azure राजस्वस्य त्वरितता भविष्यति इति अपेक्षा अस्ति।

माइक्रोसॉफ्ट् कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कृत्वा विविधरीत्या धनं अर्जयति । Azure OpenAI सेवायाः अतिरिक्तं Microsoft स्वस्य Office 365 अनुप्रयोगानाम् अन्येषां उद्यमसॉफ्टवेयरस्य च विद्यमानग्राहकानाम् कृते कृत्रिमबुद्धिलेखनं, कोडिंग्, सारांशीकरणक्षमतां (सामूहिकरूपेण Copilot इति नाम्ना प्रसिद्धम्) विक्रयति मंगलवासरे मुख्यकार्यकारी सत्या नाडेल्ला इत्यनेन उक्तं यत् मार्च-जून-मासयोः त्रैमासिकयोः मध्ये १०,००० वा अधिकं वा कोपायलट् सदस्यतां क्रयणं कुर्वतां ग्राहकानाम् संख्या दुगुणा अभवत्। वित्तीयसेवाकम्पनयः बृहत्तमेषु क्रेतृषु आसन्, परन्तु समग्रतया एषः व्यापारः कियत् विशालः इति अस्पष्टम्।

तदतिरिक्तं Microsoft OpenAI इत्यस्य प्रत्यक्षविक्रयप्रतिरूपात् राजस्वस्य निश्चितं प्रतिशतं उद्यमानाम् कृते अपि नयति, यत् अस्मिन् वर्षे Azure इत्यस्य OpenAI सेवां अप्रत्याशितरूपेण अतिक्रान्तवान् तदतिरिक्तं माइक्रोसॉफ्ट् प्रतिवर्षं (यद्यपि न्यूनलाभमार्जिनेन) ओपनएआइ इत्यस्मै सर्वरं भाडेन दत्त्वा अरब-अरब-डॉलर्-रूप्यकाणां राजस्वं जनयति येन स्टार्टअप-संस्था ChatGPT चालयितुं शक्नोति, तत्सम्बद्धं प्रौद्योगिकी विकसितुं च शक्नोति