समाचारं

प्राचीन-आइफोन्-इत्यस्य लोकप्रियतायाः वर्धमानेन जून-त्रिमासे औसतविक्रयमूल्यानि न्यूनानि भवन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iPhone विक्रयप्रदर्शनस्य मापनार्थं प्रयुक्तेन मेट्रिकेन ज्ञातं यत् पुरातनमाडलस्य प्रबलविक्रयणस्य कारणेन जून २०२४ तमे वर्षे औसतविक्रयमूल्यं न्यूनीकृतम् एप्पल् २०१८ तमे वर्षे iPhone औसतविक्रयमूल्यानां (ASP) सूचनां दातुं त्यक्तवान् । परन्तु उपभोक्तृगुप्तचरसंशोधनसाझेदाराः (CIRP) US-WARP इत्येतत् धारयन्ति, यत् वैश्विकं थोकं च छूटं विहाय एएसपी इत्यस्य अत्यन्तं समीपे अस्ति

अमेरिकीभारितसरासरी खुदरामूल्यं जून २०२४ त्रैमासिके ९६६ डॉलर आसीत्, मार्च २०२४ त्रैमासिके ९९५ डॉलरतः न्यूनं किन्तु जून २०२३ त्रैमासिके ९४८ डॉलरतः अधिकम् ज्ञातव्यं यत् मार्च २०२४ तमस्य वर्षस्य आकङ्क्षा सीआइआरपी-द्वारा अनुमानितं सर्वाधिकं मूल्यम् अस्ति ।

न्यूनमूल्यानां पुरातन-आइफोन्-इत्यस्य विक्रयस्य परिवर्तनं US-WARP-इत्येतत् प्रभावितं महत्त्वपूर्णं कारकम् अस्ति । जून २०२४ त्रैमासिके अवलोकिता प्रवृत्तिः जून २०२३ तमे वर्षे अवनतिप्रवृत्तिं प्रतिबिम्बयति तथा च एप्पल्-कम्पन्योः आईफोन-प्रक्षेपण-कार्यक्रमं प्रतिबिम्बयति ।


iPhone U.S.भारित औसतविक्रयमूल्यम्

यतो हि उन्नयनकर्तारः नूतनानां मॉडल्-विमोचनानन्तरं शीघ्रमेव क्रीणन्ति, शेष-क्रेतारः अनन्तरं त्रैमासिकेषु नवीनतम-महत्त्वपूर्ण-माडल-क्रयणार्थं न्यूनाः भवन्ति

एप्पल्-कम्पन्योः विक्रय-रणनीत्याः निवेशकानां अपेक्षासु च एतस्य परिवर्तनस्य प्रभावः अभवत् । यद्यपि समग्रविक्रयः उच्चः एव अस्ति तथापि न्यूनमूल्यानां मॉडलानां वर्धितः भागः सूचयति यत् अस्मिन् त्रैमासिके विक्रयराजस्वं न्यूनं भविष्यति।

एप्पल्-कम्पन्योः राजस्वस्य उपरि प्रभावः एण्ड्रॉयड्-सिस्टम्-स्विचर्-इत्यस्य अधिक-अनुपातेन, पुनरावृत्ति-आइफोन्-क्रेतृणां च न्यून-मूल्यक-माडल-चयनेन प्रतिबिम्बितम् अस्ति यथा एप्पल् अगस्तमासस्य प्रथमदिनाङ्के अर्जनस्य सूचनां दातुं सज्जा भवति तथा एताः अन्वेषणाः अन्तर्निहितविक्रयगतिशीलतायाः, अग्रे सम्भाव्यचुनौत्यस्य च स्पष्टतरं चित्रं प्रददति।