समाचारं

त्रयाणां सार्वजनिकइक्विटीकम्पनीनां उपाध्यक्षाः एकस्मिन् दिने राजीनामा दत्तवन्तः जुलैमासे ४३ वरिष्ठप्रबन्धनपरिवर्तनानि वर्षस्य कृते नूतनं उच्चतमं स्तरं प्राप्तवन्तः ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकप्रस्ताव-उद्योगे एकस्मिन् दिने उच्चस्तरीय-कर्मचारि-परिवर्तनानि त्रीणि अभवन् ।

३१ जुलै दिनाङ्के CICC Fund, Hwabao Fund, BlackRock Fund इति त्रयः सार्वजनिकनिधिः क्रमशः कम्पनीयाः उपमहाप्रबन्धकस्य त्यागपत्रस्य घोषणां कृतवन्तः । एतावता जुलैमासे सार्वजनिकनिधिनां ४३ कार्यकारीणां परिवर्तनं जातम्, येन वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितं ।

सीआईसीसी फण्ड् इत्यनेन घोषितं यत् पूर्वः उपमहाप्रबन्धकः किउ यान्बिङ्ग् इत्यनेन २९ जुलै दिनाङ्के व्यक्तिगतकारणात् राजीनामा दत्तः। सार्वजनिकसूचनाः दर्शयति यत् Qiu Yanbing उपमहाप्रबन्धकरूपेण कार्यं करोति, सः निधिप्रबन्धकरूपेण अपि कार्यं करोति सः स्वस्य करियरस्य आरम्भात् कुलम् १५ निधिउत्पादानाम् प्रबन्धनं कृतवान्, निवेशप्रबन्धकरूपेण च ४ वर्षाणाम् अधिकः अनुभवः अस्ति

२०२१ तमस्य वर्षस्य जूनमासात् आरभ्य किउ यान्बिङ्ग् क्रमेण उत्पादप्रबन्धकपदं त्यक्ष्यति । अस्मिन् वर्षे जुलैमासस्य १२ दिनाङ्के सः एकवर्षं यावत् प्रबन्धनस्य अधीनं त्रीणि उत्पादानि "क्लियर" कृतवान् यत्र झोङ्गजिन् रुइहे ए, झोङ्गजिन् हेन्ग्यो ए, सीआईसीसी सिन्रुई यू च सन्ति । वायुदत्तांशैः ज्ञायते यत् १२ जुलैपर्यन्तं उपर्युक्तानां उत्पादानाम् प्रबन्धनकाले तस्य प्रतिफलं सर्वं नकारात्मकं आसीत्, यत् क्रमशः -१७.५८%, -१३.०६%, -३३.५२% च आसीत्

ब्लैकरॉक् इत्यस्य अपि एतादृशी स्थितिः अभवत् । घोषणायाः अनुसारं कार्यसमायोजनस्य कारणात् लु वेन्जी उपमहाप्रबन्धकस्य मुख्यनिवेशपदाधिकारिणः च पदेन राजीनामा दत्तवान् । तस्मिन् एव काले सः द्वयोः निधियोः निधिप्रबन्धकत्वेन अपि राजीनामा दत्तवान्, ब्लैकरॉक् हाङ्गकाङ्ग् स्टॉक् कनेक्ट् विजन मिक्सड् तथा ब्लैक रॉक् एड्वान्स्ड् मैन्युफैक्चरिंग् वन-इयर होल्डिङ्ग् ए इति

पवनदत्तांशैः ज्ञायते यत् ३१ जुलैपर्यन्तं जनवरी २०२२ तमे वर्षे ब्लैक रॉक् हाङ्गकाङ्ग स्टॉक् कनेक्ट् विजन ए इत्यस्य संचयी प्रतिफलनं -३१.१५% अस्ति, यदा तु लू वेन्जी इत्यस्य प्रबन्धने भागं गृहीतवान् ततः परं ब्लैक रॉक् एडवांस्ड मैन्युफैक्चरिंग् इत्यनेन एकवर्षं यावत् ए धारितम् अस्ति क्षयः १६.१३% आसीत् । द्वितीयत्रिमासे अन्ते द्वयोः उत्पादयोः कुलपरिमाणं ४७९ मिलियन युआन् आसीत् ।

अस्मिन् वर्षे ब्लैकरॉक् इत्यस्य कार्यकारीपरिवर्तनानि अनेकानि अभवन् । अस्मिन् वर्षे फेब्रुवरीमासे ब्लैक रॉक् फण्ड् इत्यनेन स्वस्य द्वितीयस्य अध्यक्षस्य फैन् हुआ इत्यस्य स्वागतं कृतम् । तस्मिन् एव मासे कम्पनीयाः प्रथमः महाप्रबन्धकः झाङ्गची इत्यनेन व्यक्तिगतकारणात् राजीनामा दत्तः, महानिरीक्षकः चेन् जियान् च तस्य पक्षतः महाप्रबन्धकस्य कर्तव्यं निर्वहति स्म मार्चमासे चेन् जियान् कम्पनीयाः महाप्रबन्धकपदे पदोन्नतः अभवत् ।

तस्मिन् एव दिने हुआबाओ फण्ड् इत्यनेन अपि कार्मिकपरिवर्तनस्य घोषणा कृता । सार्वजनिकसूचनाः दर्शयति यत् लियू ज़िन् इत्यनेन सीआईसीसी इत्यस्य निवेशबैङ्कविभागे विश्लेषकः, मेरिल् लिन्च् (एशिया पैसिफिक) कम्पनी लिमिटेड् इत्यस्य निवेशबैङ्कविभागस्य प्रबन्धकः, एशियायाः निगमवित्तपोषणविभागस्य उपाध्यक्षः च इत्यादीनि बहुपदानि सन्ति

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् सीआईसीसी-निधिः, हुआबाओ-निधिः, ब्लैकरॉक्-निधिः च क्रमशः १६३.८५५ अरब-युआन्, ३२७.१६७ अरब-युआन्, ४.०३७ अरब-युआन् च शुद्धसम्पत्त्याः मूल्यानि आसन् भागधारकाणां स्वभावानुसारं उपर्युक्ताः त्रयः निधिकम्पनयः प्रतिभूतिकम्पनयः, न्यासकम्पनयः, विदेशीयवित्तपोषिताः सार्वजनिकनिधिः च सन्ति ।

उपर्युक्तत्रयसंस्थानां अतिरिक्तं अस्मिन् वर्षे बहवः निधिकम्पनयः कार्यकारीपरिवर्तनं अनुभवन्ति । विण्ड्-आँकडानां आधारेण चाइना बिजनेस न्यूज् इत्यनेन ज्ञातं यत् जुलैमासे ४३ सार्वजनिकनिधिकार्यकारीणां पदं परिवर्तितम्, वर्षस्य कालखण्डे २०० तः अधिकानां सार्वजनिकनिधिकार्यकारीणां पदं परिवर्तितम्, यत्र कुलम् ९० निधिकम्पनयः सम्मिलिताः आसन्

उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् निधिकम्पनीकार्यकारीषु परिवर्तनं भागधारकेषु परिवर्तनस्य कारणेन भवितुम् अर्हति, अथवा कार्यकारीदलस्य समायोजनं कृत्वा बाजारमागधानुरूपं प्रतिस्पर्धायां सुधारं च कृत्वा, एतत् कार्यप्रदर्शनसूचकानाम् अपि कारणं भवितुम् अर्हति, scale सूचकाः अन्ये च सूचकाः संचालकमण्डलस्य अपेक्षां न पूरयन्ति स्म । तदतिरिक्तं सेवानिवृत्तिवयोः, व्यक्तिगतवृत्तिविकासः इत्यादयः कारणानि अपि भवन्ति ।

"विगतवर्षद्वये सार्वजनिकनिधिशुल्ककमीकरणादिभिः कारकैः सह मिलित्वा विपण्यं अस्थिरं जातम्, सार्वजनिकनिधिकार्यकारीणां मूल्याङ्कनदबावः अपि अधिकः अभवत्। अद्यतनकाले अधिकाः राजीनामाः अभवन् इति कारणेषु एतत् एकं भवितुम् अर्हति। " दक्षिणचीने एकः सार्वजनिकनिधिस्रोतः अवदत् यत् निधिकम्पनीकार्यकारी परिवर्तनं आदर्शः अभवत्।" सामान्यतया महाप्रबन्धकः अथवा उपमहाप्रबन्धकः संस्थायाः नियुक्तः व्यावसायिकः प्रबन्धकः भवति, तेषु अधिकांशः विपण्य-आधारित-नियुक्तिद्वारा नियुक्तः भविष्यति यथा यथा उद्योगः निरन्तरं विकसितः भवति तथा तथा वयं द्रष्टुं शक्नुमः यत् निधिकम्पनयः प्रतिभानां मुक्ततया “चयनं” कुर्वन्ति इति प्रकरणाः क्रमेण उद्भवन्ति ।