समाचारं

निजीसम्पत्त्याः शुद्धसम्पत्त्याः अलमारयः बैच-रूपेण निष्कासिताः सन्ति, लघु-मध्यम-आकारस्य संस्थाः च नूतनानि विपणन-मार्गाणि अन्वेष्टुं उत्सुकाः सन्ति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भविष्यत्काले निजीइक्विटीक्रयणकाले केवलं मुखेन एव चयनं कर्तुं शक्नुथ वा?"

चीन-सम्पत्त्याः प्रबन्धन-सङ्घस्य नियमानाम् अनुसारं ३० एप्रिल-दिनाङ्के अगस्त-मासस्य प्रथमदिनात् आरभ्य प्रतिभूति-कम्पनयः अथवा अन्तर्जाल-खेल-मञ्चाः केवलं तदा एव निजी-इक्विटी-उत्पादानाम् प्रदर्शनं प्रदर्शयितुं शक्नुवन्ति यदा तेषां विक्रय-सम्बन्धः न्यस्तः भवति नूतनविनियमानाम् अन्तर्गतं केचन तृतीयपक्षीयमञ्चाः तत्कालं निजीइक्विटी-उत्पादानाम् अलमारयः बैच-रूपेण निष्कासितवन्तः, येन निजी-इक्विटी-शुद्धसम्पत्त्याः बहूनां संख्यायां रात्रौ एव "अन्तर्धानं" अभवत्

साक्षात्कारं कृतवन्तः निजी इक्विटी निवेशकाः मन्यन्ते यत् स्थिरवित्तपोषणस्रोतानां ग्राहकचैनलानां च निजीइक्विटीसंस्थानां कृते नूतनविनियमानाम् महत् प्रभावः न भविष्यति तथापि केषाञ्चन लघुमध्यमआकारस्य निजीइक्विटीसंस्थानां कृते नूतनविनियमाः परिचालनव्ययस्य वृद्धिं कर्तुं शक्नुवन्ति तथा च शक्नुवन्ति अपि च केषाञ्चन संस्थानां "क्रमेण विपणेन निराकरणं " भवति ।

अस्मिन् परिस्थितौ केचन लघु-मध्यम-आकारस्य निजी-इक्विटी-संस्थाः निवेशक-विनिमय-समागमद्वारा सम्भाव्य-निवेशकान् आकर्षयितुं विश्वासं पुनः निर्मातुं च प्रयतन्ते

दशकोटिशः निजीसम्पत्त्याः शुद्धसम्पत्त्याः “अलमारीभ्यः उद्धृताः” ।

अगस्तमासस्य प्रथमदिनाङ्के "निजीप्रतिभूतिनिवेशनिधिसञ्चालनस्य मार्गदर्शिकाः" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) आधिकारिकरूपेण कार्यान्विताः भविष्यन्ति

“मार्गदर्शिकासु” निजीइक्विटीनिधिनां शुद्धसम्पत्त्याः प्रकटीकरणार्थं स्पष्टानि आवश्यकतानि निर्धारितानि सन्ति । तेषु निजीइक्विटीप्रबन्धकानां कृते निधिशुद्धमूल्यं अन्यप्रदर्शनसम्बद्धसूचनाः च संस्थाभ्यः अथवा व्यक्तिभ्यः न प्रदातुं आवश्यकाः येषां विक्रयन्याससम्बन्धः नास्ति। निजीइक्विटीनिधिप्रबन्धकान् निधिविक्रयसंस्थान् च विहाय येषां सह तेषां निधिवितरणसमझौते हस्ताक्षरं कृतम् अस्ति, कोऽपि संस्था वा व्यक्तिः कोषस्य शुद्धमूल्यं इत्यादीनां कार्यप्रदर्शनसम्बद्धसूचनाः प्रदर्शयितुं वा प्रसारयितुं वा न शक्नोति।

यथा यथा मार्गदर्शिकानां प्रभावीतिथिः समीपं गच्छति तथा तथा केचन तृतीयपक्षीयमञ्चाः गैर-माला-उत्पादानाम् शुद्धमूल्यानां प्रदर्शनं रद्दं कृतवन्तः । उदाहरणार्थं निजीइक्विटी पाई पै नेटवर्क् इत्यनेन क्रमिकरूपेण सर्वेषां गैर-कन्साइनमेण्ट्-निजी-इक्विटी-उत्पादानाम् परिणामाः 26 जुलै दिनाङ्के अलमारयः निष्कासिताः वर्तमानकाले केवलं 1,038 निजी-इक्विटी-उत्पादानाम् शुद्धमूल्यं प्रदर्शयति येषु खेप-सम्झौते हस्ताक्षरं कृतम् अस्ति

केषाञ्चन स्टार फण्ड् कम्पनीनां नामधेयेन उत्पादानाम् शुद्धमूल्यानि अपि अलमारयः निष्कासितानि सन्ति। वेबसाइट् मध्ये विद्यमानसूचनानुसारं ओरिएंटल हार्बर इत्यत्र कुलम् १०६ उत्पादाः सन्ति, परन्तु तेषु केवलं ३ एव प्रदर्शनं दर्शयन्ति;

तस्मिन् एव काले निजीइक्विटी-क्रमाङ्कन-जालं निजी-इक्विटी-कम्पनीनां गतवर्षस्य सञ्चित-आयस्य, वार्षिक-आयस्य, आयस्य च प्रदर्शनं न करोति, अर्थात् निवेशकाः वा संस्थाः वा संस्थायाः समग्र-प्रदर्शनं प्राप्तुं न शक्नुवन्ति .

चीनव्यापारसमाचारस्य संवाददाता ज्ञातवान् यत् उपर्युक्तस्थितेः प्रतिक्रियारूपेण अनेके निजीइक्विटीविक्रयचैनेलैः निजीइक्विटीप्रबन्धकान् शुद्धसम्पत्त्याः कार्यप्रदर्शनप्रदर्शनस्य च नूतनविनियमानाम् आवश्यकतानां पूर्तये एजेन्सीविक्रयसम्झौतानां पुनः हस्ताक्षरं कर्तुं अद्यतनं च कर्तुं कथितम् अस्ति।

३१ जुलै दिनाङ्के निजीइक्विटी पाई पै नेटवर्क् इत्यनेन "निवेशकानां कृते पत्रम्" प्रकाशितम्, तत्र उक्तं यत् नूतनानां नियामकविनियमानाम् सख्यं कार्यान्वयनार्थं निजीइक्विटीनिधिनां प्रदर्शनदत्तांशं निष्कासयिष्यति येषां मञ्चेन सह एजेन्सीसाझेदारी न स्थापिता व्यावसायिकप्रबन्धनस्य अभावः मञ्चः एजन्सीविक्रयसम्बन्धं न स्थापयिष्यति वा दुर्बलक्षमता, अनुपालनं, अखण्डता अभिलेखैः सह निजीइक्विटीप्रबन्धकैः सह प्रदर्शनं न प्रदर्शयिष्यति।

तदनन्तरं दत्तवक्तव्येभ्यः न्याय्यं चेत्, निजीइक्विटी PaiPai.com अद्यापि अधिकनिजीइक्विटीनिधिभिः सह एजेन्सीविक्रयसम्बन्धं स्थापयितुं प्रयतते।

लघु-मध्यम-आकारस्य निजी-सम्पत्त्याः प्रभावः भविष्यति

"प्रभावः अत्यन्तं बृहत् अस्ति, सर्वथा उत्पादाः प्रदर्शयितुं न शक्यन्ते।"

ओरिएंटल हार्बरस्य अध्यक्षः दान बिन् निजीइक्विटीनिधिषु स्वस्य शुद्धसम्पत्त्याः, धारणानां च प्रकटीकरणं न करोति इति चिन्ताम् प्रकटितवान् ।

सः तस्य विपरीतम् एव करणीयम् इति सूचितवान्, सर्वेषां निजीसम्पत्तिनिधिभ्यः स्वस्य धारणानां प्रकटीकरणं करणीयम् इति। यदा निवेशकाः स्वनिवेशं कुर्वन्ति तेषु कम्पनीषु स्पष्टतया अवगन्तुं शक्नुवन्ति तदा एव ते प्रभावीरूपेण जोखिमान् परिहर्तुं शक्नुवन्ति। तत्सह कोषस्य शुद्धमूल्यं अपि सार्वजनिकं करणीयम् येन जनसमूहः कोषकम्पन्योः कार्यप्रदर्शनस्य निरीक्षणं कर्तुं शक्नोति। अन्यथा यदि निधिकम्पनी स्वनाम परिवर्त्य पुनः प्रकटिता भवति तर्हि निवेशकानां कृते तस्याः यथार्थस्थितिः अवगन्तुं कठिनं भविष्यति ।

परन्तु अधिकाः व्यावसायिकाः मन्यन्ते यत् "निजी इक्विटी मार्गदर्शिकाः" निजी इक्विटी उद्योगस्य वातावरणं स्वच्छं कर्तुं निवेशकानां रक्षणं च कर्तुं साहाय्यं करिष्यति।

उदाहरणार्थं, "निजी इक्विटी मार्गदर्शिकाः" दर्शयन्ति यत् निजी इक्विटी कोषप्रबन्धकाः निधिविक्रयसंस्थाः च येषां सह कोषवितरणसमझौते हस्ताक्षरं कृतवन्तः ते 10 मिलियन युआनतः न्यूनपरिमाणेन निजीइक्विटीनिवेशनिधिनां पूर्वप्रदर्शनस्य उपयोगं न करिष्यन्ति तथा च प्रचारार्थं विक्रयार्थं च ६ मासाभ्यः न्यूनस्य स्थापनायाः अवधिः , श्रेणी।

साक्षात्कारिणां मतं यत् एतेन कदमेन अनुपालनहीनानां निजीसम्पत्तिसंस्थानां बहूनां सङ्ख्या स्वच्छा भविष्यति।

शङ्घाई बोफी कोषस्य निवेशनिदेशकः डॉ. हू बो इत्यस्य मतं यत् निजीइक्विटीशुद्धसम्पत्त्याः बहूनां अन्तर्धानं नेविगेशनं विना निजीइक्विटीनिवेशवत् अस्ति। निजी इक्विटी इत्यस्य विगतविकासप्रक्रियायां प्रतिभूतिसंस्थाः, अन्यतृतीयपक्षसंस्थाः विपण्यं निजीइक्विटीशुद्धसम्पत्त्याः आँकडानां बृहत् परिमाणं प्रदत्तवन्तः, यस्य निजीइक्विटीनिवेशे निवेशकानां कृते निश्चिता सहायकभूमिका भवति तथा च निवेशकानां व्ययः न्यूनीकरोति ' निर्णयः ।

“एतेन केचन निवेशकाः अपि चिन्तयन्ति यत् निजी इक्विटी निवेशः अतीव सरलः विषयः अस्ति, अपि च कार्यप्रदर्शनक्रमाङ्कनस्य आधारेण उत्पादाः क्रीणन्ति अपरपक्षे, बहुसंख्यकनिवेशकाः निजीइक्विटी-निवेशस्य शुद्धमूल्यं न पश्यन्ति, तथा च दीर्घकालं यावत् निवेशकाः बृहत्-व्यावसायिक-संस्थासु अधिकं अवलम्बन्ते, यस्य प्रभावः लघु-संस्थासु अधिकः भविष्यति तथा मध्यम-आकारस्य निजी-इक्विटी" इति बो अवदत्।

अनेकाः साक्षात्कारिणः मन्यन्ते यत् सुप्रसिद्धाः सुस्थापिताः च बृहत्-परिमाणस्य निजी-इक्विटी-संस्थाः नूतन-विनियमैः महत्त्वपूर्णतया प्रभाविताः न भविष्यन्ति ।

"अस्माकं स्थिराः दलाली तथा बैंकचैनलाः सन्ति, तथा च त्रिपक्षीयविक्रयचैनलस्य अलमारयः निष्कासितानां उत्पादानाम् शुद्धमूल्यं अस्माकं उपरि अल्पं प्रभावं करिष्यति। सः मन्यते यत् लघु-मध्यम-आकारस्य निजी-सम्पत्त्याः "अधिकः प्रभावः भवितुम् अर्हति " ।

केषाञ्चन लघुमध्यमप्रमाणानां निजीसम्पत्तिसंस्थानां अपि स्वकीयाः विपणनयोजनाः सन्ति ।

बेई यिन प्राइवेट् इक्विटी इत्यस्य भागीदारः झू कान् चीन बिजनेस न्यूज इत्यस्य साक्षात्कारे स्वीकृतवान् यत् तस्य स्वकीया संस्था "किञ्चित्पर्यन्तं प्रभाविता भविष्यति, सर्वथा पूर्वकालस्य तुलने यदा उत्पादानाम् शुद्धमूल्यं प्रत्यक्षतया प्रदर्शयितुं शक्यते स्म , नवीनविनियमाः निःसंदेहं उत्पादसञ्चालनस्य व्ययस्य वृद्धिं करिष्यन्ति .

यथा, कार्यप्रदर्शनं न दर्शयित्वा निजीसम्पत्तिनिधिषु पारदर्शितायाः विश्वासस्य च प्रभावः भवितुम् अर्हति । निवेशकानां कृते निधिप्रबन्धकानां क्षमतायाः निधिप्रदर्शनस्य च मूल्याङ्कनार्थं कार्यप्रदर्शनप्रदर्शनं महत्त्वपूर्णेषु आधारेषु अन्यतमम् अस्ति यदि निजीइक्विटीनिधिः कार्यप्रदर्शनं न प्रदर्शयति तर्हि निवेशकानां कोषस्य जोखिमानां प्रतिफलानाञ्च समीचीनमूल्यांकनं कर्तुं कष्टं भवितुमर्हति, अतः तेषां विश्वासः प्रभावितः भवति तथा कोषे निवेशः।

"वयं बहुभिः मालवाहन-उत्पादैः सह सहकार्यं न कुर्मः। वर्तमानकाले बाह्य-सहकार्य-एजेन्सीभिः क्रमेण सर्वाणि उत्पादानि निष्कासितानि येषु माल-सम्झौतेषु हस्ताक्षरं न कृतम्। भविष्ये वयं अधिकैः तृतीय-पक्ष-सेवा-एजेन्सीभिः सह मालवाहन-अनुबन्धेषु हस्ताक्षरं कर्तुं अपि सज्जाः स्मः। सह the implementation of new regulations, the entry threshold for consignment channels इदं केवलं निजीइक्विटीसंस्थाः एव कठोरताम् अवाप्नुवन्ति, येषां उत्पादस्य ऐतिहासिकप्रदर्शनं स्थिरं भवति, 3-5 वर्षाणां कार्यप्रदर्शनस्य आवश्यकताः प्रबन्धनपरिमाणं च पूरयन्ति, तथा च नष्टभूमिं पुनः प्राप्तुं सशक्तक्षमता एजन्सीविक्रयसंस्थानां 'श्वेतसूचौ' समाविष्टा भविष्यति "झू कान् अवदत्।

सः इदमपि उल्लेखितवान् यत् निजीइक्विटीनिधिभिः स्वस्य शुद्धसम्पत्त्याः अद्यतनीकरणं त्यक्त्वा अपि ते सम्भाव्यनिवेशकान् आकर्षयितुं विपणनप्रचाराय अन्येषां साधनानां उपयोगं कर्तुं शक्नुवन्ति।

यथा, ब्राण्ड्-प्रतिबिम्बस्य स्थापना, परिशुद्धता-विपणनम्, वास्तविकसमये निवेशकैः सह संवादं कर्तुं संवादं च कर्तुं अन्तर्जाल-चैनलस्य पूर्ण-उपयोगः, उच्च-गुणवत्ता-कार्यक्रमानाम् आयोजनं, व्यावसायिक-निवेशकानां, विद्वांसानाम् अन्येषां च भागं ग्रहीतुं आमन्त्रणं, निवेशकानां कृते बहुमूल्यं सूचनां निवेशं च प्रदातुं च अवसराः इत्यादयः प्रतीक्षन्ते। एतानि रणनीतयः साधनानि च न केवलं निजीइक्विटीनिधिषु दृश्यतां आकर्षणं च वर्धयितुं साहाय्यं कुर्वन्ति, अपितु निजीइक्विटीनिधिषु निवेशकानां विश्वासं सन्तुष्टिं च वर्धयन्ति, येन निजीइक्विटीनिधिषु विक्रयणं प्रचारं च प्रवर्धयन्ति

झू कान् इत्यनेन निष्कर्षः कृतः यत् यद्यपि प्रदर्शनं न दर्शयित्वा निजीइक्विटी-उद्योगस्य कतिपयेषु पक्षेषु प्रभावः भवितुम् अर्हति तथापि नूतनानां नियामक-उपायानां आन्तरिक-प्रबन्धन-उपायानां च कार्यान्वयनेन उद्योगस्य स्वस्थविकासः सुनिश्चितः कर्तुं शक्यते, निवेशकानां हितं च रक्षितुं शक्यते

सः मन्यते यत् निजी इक्विटी स्वयं विशिष्टनिवेशकानां कृते प्रकटिता भवेत् "निजी इक्विटी मार्गदर्शिकाः" निजी इक्विटी उद्योगं यथार्थतया "निजी इक्विटी" विशेषतां प्रति प्रत्यागन्तुं शक्नोति, यत् योग्यतमस्य जीवितस्य सद्गुणं चक्रं प्रवर्धयितुं साहाय्यं करिष्यति निजी इक्विटी उद्योगस्य मानकीकृतविकासः।