समाचारं

जर्मन-माध्यमाः : सीमेन्स्-संस्थायाः अनुभवात् न्याय्यं चेत् चीनदेशस्य आश्रयस्य न्यूनीकरणं कठिनम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जर्मन "प्रतिभूति" लेखः जुलाई २९ दिनाङ्के, मूलशीर्षकम् : कम्पनीनां कृते चीनस्य "जोखिममुक्तीकरणं" सुलभं नास्ति उपशीर्षकम् : तथ्यैः सिद्धं जातं यत् चीनदेशे प्रमुखनिर्भरतां न्यूनीकर्तुं अतीव चुनौतीपूर्णं भवति, पाश्चात्यकम्पनीनां कृते अद्यापि प्रतिस्पर्धात्मकं लाभं प्राप्तुं आवश्यकता वर्तते the Chinese market Cost-effective procurement and sales revenue २०२३ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के जर्मनी-सर्वकारेण "चीन-रणनीतिः" प्रकाशिता । ६४ पृष्ठीयः दस्तावेजः प्रमुखक्षेत्रेषु निर्भरतां न्यूनीकर्तुं तत्कालीनावश्यकताम् प्रकाशयति। परन्तु अधिकव्यापकरूपेण जोखिमनिवारणरणनीतयः कार्यान्वितुं चुनौतीपूर्णं सिद्धम् अभवत् ।

सीमेन्स ऊर्जायाः पवनशक्तिविभागस्य अस्य व्यक्तिगतः अनुभवः अस्ति । अयं क्षेत्रः विशेषतया चीनीयसामग्रीषु आश्रितः अस्ति । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं सीमेन्स-ऊर्जायाः मुख्याधिकारी ब्रुच् इत्यनेन चेतावनी दत्ता यत् ऊर्जा-संक्रमणाय वर्तमानकाले महत्त्वपूर्णाः पदार्थाः ६०% चीनदेशात् आगच्छन्ति, तथा च पवन-टर्बाइन-मध्ये प्रयुक्तानां दुर्लभ-पृथिवी-स्थायि-चुम्बकानां प्रायः १००% चीन-कम्पनीभिः आपूर्तिः भवति यद्यपि सीमेन्स एनर्जी इत्यनेन वैकल्पिकं आपूर्तिः स्थापिता, तथापि अन्यत्र स्रोतः करणेन अधिकव्ययः भविष्यति इति ब्रुच् इत्यनेन स्वीकृतम् । एकवर्षेण अनन्तरं परिणामाः आशाजनकाः न सन्ति। कम्पनी इत्यनेन बोधितं यत् यद्यपि विविधा आपूर्तिशृङ्खलायाः निर्माणं प्राथमिकतारूपेण वर्तते तथापि "वास्तविकता एषा यत् पवन ऊर्जा-उद्योगस्य कृते व्ययः प्रमुखचिन्ता एव वर्तते, विकल्पाः च अद्यापि प्रतिस्पर्धां न कुर्वन्ति" इति

बवेरिया-आर्थिक-सङ्घस्य महानिदेशकः बर्ट्रम-ब्रोसार्ट् इत्यनेन उक्तं यत्, "आर्थिक-मन्दतायाः समये निगम-दक्षतायाः प्राथमिकता दीयते।" out that although २०२३ तमे वर्षे केचन समायोजनानि सन्ति, परन्तु चीनदेशे आयातनिर्भरता पूर्ववर्षात् बहुधा अपरिवर्तिता एव अस्ति ।

चीनदेशः महत्त्वपूर्णं विपण्यं वर्तते। डॉयचेबैङ्कस्य "मेड इन जर्मनी" इति शोधप्रतिवेदने ज्ञायते यत् चीनीयविपण्यं जर्मनकम्पनीनां कृते विशेषतया महत्त्वपूर्णम् अस्ति । डेका इन्वेस्टमेण्ट् कम्पनीयाः प्रतिनिधिः स्पेइच् अस्मिन् वर्षे वार्षिकशेयरधारकसभायां अवदत् यत् सीमेन्सः डिजिटल-उद्योगे चीनदेशस्य उपरि अत्यन्तं निर्भरः अस्ति।

कुत्र उत्पादनं कर्तव्यमिति निर्णये कार्यक्षमता, व्ययः च महत्त्वपूर्णाः कारकाः सन्ति । यथा, DIY-उत्साहिनां कृते निर्माण-उद्यान-उपकरणं विक्रयति इति Einhell इति संस्था चीनदेशे स्वस्य अधिकांशं उत्पादनं कुर्वन् अस्ति । कुन्शान्-नगरे उत्पादनस्य अतिरिक्तं अस्मिन् वर्षे पूर्वीय-यूरोपे बैटरी-उत्पादनं आरब्धवती । अन्ये केचन जर्मन-कम्पनयः अपि एतादृशं दृष्टिकोणं स्वीकृतवन्तः परन्तु ध्यानं आकर्षयितुं परिहरन्ति । किन्तु चीनदेशीयाः परकीयाः न करणीयाः इति महत्त्वपूर्णम्।

अन्तर्राष्ट्रीयस्तरस्य स्केल अप करणं चीनदेशः अनिवार्यतया सम्मिलितः अस्ति। यथा, पेयपूरण-पैकेजिंग्-प्रणालीनां निर्माता क्रोनेस्-कम्पनी सम्प्रति चीनदेशे स्वस्य कुल-आयस्य ७% एव भागं धारयति । कम्पनीयाः मुख्याधिकारी अद्यैव चीनदेशे कम्पनीयाः उत्पादनक्षमतां दुगुणं कर्तुं योजनां घोषितवान् ।

चीनदेशात् “वियुग्मनम्” अथवा महत्त्वपूर्णं आयातनिर्भरतां न्यूनीकर्तुं एकं आव्हानं वर्तते। एशिया-प्रशांतक्षेत्रे व्यवसायाः स्वगृहविपण्यात् बहिः अधिकाधिकं स्पर्धां कुर्वन्ति । यथा, वाहन-उद्योगे BYD इत्यादिभिः चीनीय-कम्पनीभिः स्पर्धा भवति । क्रोनेस् अपि एतां स्थितिं पूर्वानुमानं कृत्वा निष्कर्षं गतवान् यत् चीनीयकम्पनीनां स्पर्धायाः सामना कर्तुं चीनदेशे प्रथमं पदं ग्रहीतव्यम् इति । (लेखकः माइकल फ्लेमिच्, चेन् जुनन् इत्यनेन अनुवादितः) ▲