समाचारं

अमेरिकी प्रतिनिधिसभा कर्मचारिणां सर्वेषां ByteDance एप्स् इत्यस्य उपयोगं प्रतिबन्धयति, न तु केवलं TikTok इति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Whip Bull Report, July 31 news, विदेशीय रिपोर्ट् अनुसारं, अमेरिकी प्रतिनिधिसभायाः मंगलवासरे, जुलै 30 दिनाङ्के कर्मचारिभ्यः प्रेषितस्य ज्ञापनस्य अनुसारं, TikTok इत्यस्य चीनीयस्य मूलकम्पनी ByteDance इत्यस्य सर्वाणि अनुप्रयोगाः सप्ताहद्वयेन प्रतिबन्धिताः भविष्यन्ति Installed on all गृहकर्मचारियन्त्राणि।

ByteDance इत्यस्य प्रमुखस्य उत्पादस्य TikTok इत्यस्य उपयोगः २०२३ तमे वर्षात् अमेरिकीसरकारस्य आधिकारिकयन्त्रेषु प्रतिबन्धितः अस्ति । अधुना, नीतिः ByteDance इत्यस्य अन्येषु उत्पादेषु विस्तारिता भविष्यति, यत्र Lemon8, Capcut, Lark, Hypic च सन्ति ।

१५ अगस्ततः आरभ्य काङ्ग्रेसस्य साइबरसुरक्षाकार्यालयः कर्मचारिभिः सह अनुवर्तनं करिष्यति यत् तेभ्यः आधिकारिकयन्त्रेषु अद्यापि यत्किमपि बाइटेडान्स् एप्स् अपसारयन्तु इति।

ज्ञापनपत्रे व्याख्यायते यत् - ByteDance इत्यस्य उत्पादाः अवरुद्धाः भविष्यन्ति, प्रतिनिधिसभायाः प्रबन्धितयन्त्रेभ्यः च निष्कासिताः भविष्यन्ति, मोबाईलयन्त्रेभ्यः आरभ्य। यदि भवतां सदनेन प्रबन्धितस्य मोबाईल-यन्त्रे Bytedance-एप् संस्थापितम् अस्ति तर्हि वयं तत् दूरीकर्तुं भवतां सम्पर्कं करिष्यामः।

पूर्वं एप्रिलमासे सिनेट्-समित्या सदनस्य एकं उपायं अनुमोदितम् यत् बाइटडान्स-संस्थायाः अमेरिका-देशे टिकटोक्-विनिवेशं कर्तुं बाध्यं भविष्यति, अन्यथा गूगल-एप्पल्-योः एप्-भण्डारयोः एप् प्रतिबन्धितः भविष्यति राष्ट्रपतिः बाइडेन् इत्यनेन तस्य उपायस्य कानूनरूपेण हस्ताक्षरं कृतम्, आधिकारिकतया बाइटडान्स इत्यस्य कृते एकवर्षं आरभ्य टिक्टोक् विक्रयणं कर्तुं वा प्रतिबन्धस्य सामना कर्तुं वा। बाइटडान्स इत्यनेन न्यायालये विधेयकस्य विरुद्धं युद्धं कर्तुं प्रतिज्ञा कृता अस्ति।

टिकटोक् इत्यनेन एकमासाधिकं पूर्वं बलात् विक्रयणस्य समयसीमायाः अवरोधाय औपचारिकरूपेण निषेधपत्रं दाखिलम्। परन्तु न्यायविभागेन अनुरोधस्य विरुद्धं पश्चात्तापं कृत्वा ByteDance इत्यस्य तर्कस्य खण्डनं कृत्वा ११५ पृष्ठीयं प्रतिसादं जारीकृतम् ।

बाइटडान्सः निरन्तरं तर्कयति स्म यत् "अमेरिका-संविधानम् अस्माकं पक्षे अस्ति" तथा च प्रतिबन्धः "१७ कोटि-अमेरिकन-जनानाम् स्वरं दमनं करिष्यति, प्रथमसंशोधनस्य उल्लङ्घनं च करिष्यति" इति एते तर्काः बहुधा टिकटोक-उपयोक्तृभ्यः क्रुद्धं कर्तुं, तेषां बाइट्-डान्स-इत्यत्र समुपस्थित्यर्थं च निर्मिताः इति दृश्यन्ते, यतः न्यायविभागः तान् खण्डयितुं शीघ्रं प्रवृत्तः

सम्भाव्यनिषेधविषये मौखिकवादाः १६ सितम्बर् दिनाङ्के भविष्यन्ति।