समाचारं

भारतस्य धनिकौ पुरुषौ "सीमेण्टस्य कृते युद्धम्" प्रारभतः।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पाकिस्ताने अस्माकं विशेषसंवाददाता याओ जिओ

यथा भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आधारभूतसंरचनायां निवेशं वर्धयति तथा भारतस्य पूर्वतमः धनी गौतम अदानिः अद्यैव सीमेण्टोत्पादनक्षेत्रे अधिग्रहणविस्तारपरिपाटानां श्रृङ्खलां प्रारब्धवान् यत् विपण्यभागं अधिकं गृहीतुं शक्नोति। अनेन भारतस्य बृहत्तमस्य सीमेण्टनिर्मातृसंस्थायाः अल्ट्राटेक् इत्यस्य प्रतिहत्याम् आरब्धम् ।

२०२२ तमे वर्षात् आरभ्य अदानी-समूहाः सीमेण्ट-उद्योगे निवेशं आरभेत । भारतस्य "मिण्ट्"-रिपोर्ट्-अनुसारं एकदा सः समूहः विलय-अधिग्रहणयोः माध्यमेन ६.६ अब्ज-अमेरिकीय-डॉलर्-मूल्येन रात्रौ एव ८९ मिलियन-टन-सीमेण्ट-उत्पादन-क्षमतां प्राप्तवान्, येन भारतस्य द्वितीयः बृहत्तमः सीमेण्ट-निर्माता अभवत् अस्मिन् वर्षे जूनमासे अदानीसमूहेन दक्षिणभारतस्य बृहत्तमस्य सीमेण्टनिर्मातृकम्पन्योः पेन्ना इत्यस्य अधिग्रहणस्य घोषणा दक्षिणभारतस्य सीमेण्टविपण्ये प्रवेशाय कृता । २०२७ तमे वर्षे स्वस्य विपण्यभागं २०% अधिकं यावत् वर्धयिष्यति इति अपि समूहः अवदत् ।

अदानीसमूहस्य एतत् कदमः भारतस्य बृहत्तमं सीमेण्टनिर्मातृकम्पनीं अल्ट्राटेक् इत्येतम् आतङ्कितवती अस्ति। मार्केट् एनालिसिस एजेन्सी ट्रेड ब्रेन्स् इत्यस्य प्रतिवेदनानुसारं कम्पनीयाः वर्तमानवार्षिकसीमेण्टस्य उत्पादनक्षमता १४५ मिलियन टन अस्ति, यत् भारतस्य कुल उत्पादनक्षमतायाः ३३% भागं भवति अदानी समूहः यदा अधिग्रहणस्य उल्लासं करोति तदा अल्ट्राटेक् इत्यनेन रक्षात्मकं इक्विटी अधिग्रहणं अपि आरब्धम् अस्ति । अस्मिन् वर्षे जूनमासे अल्ट्राटेक् इत्यनेन इण्डियन सीमेण्ट् कम्पनी लिमिटेड् इत्यस्य ५५% भागं बैचरूपेण अधिग्रहणार्थं ६९८ मिलियन अमेरिकीडॉलर् व्ययितम् । दक्षिणभारते अपि स्थिता एषा कम्पनी तमिलनाडुदेशे महत्त्वपूर्णा सीमेण्टनिर्माता अस्ति । तस्मिन् एव काले अल्ट्राटेक् इत्यनेन प्रस्तावितं यत् २०२७ तमस्य वर्षस्य समीपे वार्षिकसीमेण्ट्-उत्पादनक्षमता २० कोटिटनपर्यन्तं वर्धयितुम् आशास्ति ।

अल्ट्राटेक् भारतस्य प्रसिद्धस्य बिर्ला-परिवारस्य अस्ति, यत् १९ शताब्द्याः अन्ते उद्भूतम् । १९९५ तमे वर्षे २८ वर्षीयः कुमार मङ्गलम बिर्ला व्यापारं स्वीकृत्य दूरसञ्चारं, सीमेण्टं च कम्पनीयाः मुख्यविकासदिशा इति चिनोति स्म, उल्लेखनीयसफलतां च प्राप्तवान् ।

बिर्ला इत्यादिभिः "पुराणधन" परिवारैः सह तुलने अदानी "नवधनवान्" अस्ति । सः मोदी च भारतस्य गुजरातराज्यस्य सन्ति । मोदी प्रधानमन्त्रीत्वानन्तरं अदानीसमूहः सर्वकारीयमूलसंरचनानिवेशनिविदासु विजयं प्राप्तवान् ।

२०२४ तमे वर्षे भारतीयनिर्वाचनानन्तरं मोदी आधारभूतसंरचनानिर्माणस्य अधिकं विस्तारं करिष्यामि इति घोषितवान् इति टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​समाचारः । नवसर्वकारेण जुलैमासस्य २३ दिनाङ्के प्रस्तूयमाणे बजटे आधारभूतसंरचनानिवेशः प्रमुखस्थाने स्थापितः । नवीनदिल्लीनगरस्य निवेशकः अविकमित्रः अवदत् यत् भारतसर्वकारस्य आधारभूतसंरचनायाः निवेशयोजना एव सीमेण्ट-उद्योगे बृहत्-प्रमाणेन विलयस्य अधिग्रहणस्य च प्रमुखकारणम् अस्ति।

भारते सम्प्रति शतशः सीमेण्ट्-निर्मातारः सन्ति, परन्तु कुल-उत्पादनक्षमतायाः आर्धं भागं अल्ट्राटेक्, अदानी-समूहेन च नियन्त्रितम् अस्ति । सम्प्रति अनेके लघु-मध्यम-आकारस्य सीमेण्ट-निर्मातृणां द्वयोः कम्पनीयोः अधिग्रहण-आमन्त्रणं प्राप्तम् अस्ति ।

वित्तीयविश्लेषकः गुप्तः मन्यते यत् अस्मिन् "सीमेण्टयुद्धे" गुप्तचिन्ता अपि सन्ति । एकतः यथा यथा द्वयोः कम्पनीयोः स्पर्धा अधिका भवति तथा तथा न्यासविरोधी समीक्षा प्रवर्तयितुं शक्यते । अपरपक्षे अस्मिन् कार्यकाले मोदी "पङ्गु" आव्हानानां सम्मुखीभवति। द्वयोः कम्पनीयोः बृहत् ऋणद्वारा आधारभूतसंरचनाविकासस्य दावः कृतः, परन्तु मध्यमतः दीर्घकालं यावत् भारतीयराष्ट्रीयनीतिषु परिवर्तनस्य जोखिमः उपेक्षितुं न शक्यते। ▲