समाचारं

कोरियादेशस्य ई-वाणिज्यमञ्चः संकटग्रस्तः अस्ति, मूलकम्पनी च स्वस्य रुखं प्रकटितवती अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अस्माकं विशेषसम्वादकस्य महत् दायित्वम् अस्ति

दक्षिणकोरियादेशस्य प्रमुखयोः ई-वाणिज्यमञ्चयोः टीएमओएन, वेइमेइपु इत्येतयोः बकाया कोरियादेशस्य मीडियानां व्यापकं ध्यानं आकृष्टम् अस्ति । कोरिया टाइम्स् इति पत्रिकायाः ​​३० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सोमवासरे द्वयोः ई-वाणिज्यकम्पनीयोः निगमपुनर्गठनार्थं आवेदनं कृतम्।

टीएमओएन तथा वेइमेइपु इत्यनेन उक्तं यत् तेषां तरलतासंकटः एतावत् गम्भीरः अस्ति यत् ते आत्म-उद्धार-उपायैः स्वस्य वित्तीय-स्थितिं पुनः स्थापयितुं न शक्नुवन्ति। द्वयोः कम्पनयोः विक्रेतृभ्यः ऋणं दातुं असफलता अभवत्, अनेके विक्रेतारः च द्वयोः मञ्चयोः उपयोगं त्यक्तवन्तः, येन मञ्चानां माध्यमेन उत्पादानाम् सेवानां च क्रीतानाम् उपभोक्तृणां कृते धनवापसीप्रक्रियायां विलम्बः जातः दक्षिणकोरियादेशस्य रणनीतिवित्तमन्त्रालयेन उक्तं यत् एतावता ये अदत्तबिलयः चिह्निताः सन्ति तेषां अनुमानं प्रायः २१० अरब वोन (प्रायः १.१ अरब युआन्) इति योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् सामान्यपरिस्थितौ ग्राहकेन भुक्तिं कृत्वा मासद्वयस्य अन्तः वेइ मेइपु, टीएमओएन च व्यापारिभ्यः भुक्तिं करिष्यति। एतयोः ई-वाणिज्य-मञ्चयोः मूलकम्पनी सिङ्गापुरस्य Qutian.com (Qoo10) इत्यनेन स्वव्यापारस्य अतिविस्तारः कृतः, Weimeipu तथा TMON इत्येतयोः देयलेखानां उपयोगः कृतः, यस्य परिणामेण तस्य सहायककम्पनीनां कृते बृहत्-प्रमाणेन बकाया अभवत् दक्षिणकोरियादेशस्य अतिरिक्तं जापान-उत्तर-अमेरिका, चीन-मलेशिया, इन्डोनेशिया-देशेषु अपि Qutian.com इति संस्था कार्यं करोति ।

योन्हाप् न्यूज एजेन्सी इत्यनेन ३० दिनाङ्के समाचारः कृतः यत् Qutian.com इत्यस्य प्रतिनिधिः Gu Yongbae इत्यनेन तस्मिन् एव दिने उक्तं यत् सः स्थितिं स्थिरीकर्तुं स्वस्य सर्वाणि व्यक्तिगतसम्पत्त्याः उपयोगं करिष्यति इति। सः बकायाः ​​कारणेन हानिम् अवाप्तवन्तः व्यापारिणः, भागिनाः, कोरियादेशस्य जनानां च क्षमायाचनां कृतवान् । यदा पृष्टं यत् कम्पनीनिधिः व्यक्तिगतसम्पत्त्याः च कियत् उपयोगः कर्तुं शक्यते तदा कू योङ्गबे इत्यनेन उक्तं यत् कम्पनीयाः उपलब्धनिधिः ८० अरब वोन अस्ति, परन्तु अनिश्चितं यत् तस्य पूर्णतया निवेशः कर्तुं शक्यते वा, तथा च सर्वाणि व्यक्तिगतसम्पत्तयः कम्पनीयां निवेशिताः सन्ति। कोरिया आर्थिकदैनिकपत्रिकायाः ​​२९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कू योङ्गबे इत्यनेन उल्लेखितम् यत् "उपभोक्तृणां हानिः प्रायः ५० अरब वोन अस्ति, परन्तु आपूर्तिकर्तानां हानिः अनुमानयितुं कठिनम् अस्ति सः अवदत् यत् Qutian.com आपूर्तिकर्तानां कृते धनं संग्रहयति तथा ग्राहकाः। तस्मिन् एव दिने दक्षिणकोरियादेशस्य न्यायमन्त्रालयेन कू योङ्गबे इत्यस्य उपरि धोखाधड़ीयाः, सार्वजनिकधनस्य गबनस्य च शङ्कायाः ​​कारणात् विदेशयात्राप्रतिबन्धः कृतः दक्षिणकोरियादेशस्य अभियोजकाः अपि अस्य प्रकरणस्य अन्वेषणदलं स्थापितवन्तः ।

रायटर्-पत्रिकायाः ​​अनुसारं Qutian.com इत्यनेन दक्षिणकोरिया-देशस्य प्रासंगिकाधिकारिभ्यः सूचितं यत्, अस्याः उद्देश्यं अस्ति यत् अस्य परिस्थितेः निवारणाय ५ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां धनसङ्ग्रहः करणीयः, परन्तु अद्यापि विस्तृता योजना न प्रदत्ता।

योनहाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य योजनावित्तमन्त्रालयस्य प्रथमः अधिकारी (उपमन्त्री) किम बेओम-सेक् इत्यनेन २९ तमे दिनाङ्के एकस्याः सभायाः अध्यक्षता कृता यत् 560 अरब वोन इत्यस्य तरलतानिधिषु समाधानं प्रवर्तयितुं यत् तस्य बकाया निबद्धुं शक्यते वेइ मेइपु तथा टीएमओएन। दक्षिणकोरियासर्वकारः पीडितानां कम्पनीनां कृते ऋणस्य पुनर्भुक्तिः गारण्टी च अवधिं एकवर्षं यावत् विस्तारयिष्यति, तथा च व्यापक आयकरस्य मूल्यवर्धितकरस्य च भुक्तिकालं नवमासपर्यन्तं विस्तारयिष्यति।

दक्षिणकोरियादेशस्य एकः अधिकारी कोरिया-टाइम्स्-पत्रिकायाः ​​समीपे अवदत् यत् एकदा लोकप्रियौ ई-वाणिज्य-मञ्चौ अकस्मात् गम्भीर-संकटे पतितौ, येन उपभोक्तृ-चिन्ताः अधिकाः अभवन् "ते चिन्तिताः सन्ति यत् अन्येषां मध्यम-आकारस्य ई-वाणिज्य-कम्पनीनां अपि एतादृशं भाग्यं भवितुम् अर्हति। यावत् एषा घटना न निराकृता, तावत् तेषां कतिपयेषु मुख्यधारा-ई-वाणिज्य-मञ्चेषु निर्भरता अधिका भविष्यति ▲