समाचारं

मेटा टेक्सास्-नगरं उपयोक्तृसहमतिं विना मुखपरिचयप्रौद्योगिक्याः उपयोगाय १.४ अरब डॉलरं ददाति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयप्रतिवेदनानुसारं टेक्सास्-अधिकारिणः मंगलवासरे अवदन् यत् मेटा-इत्यनेन टेक्सास्-राज्येन सह १.४ अरब-डॉलर्-रूप्यकाणां निपटनं कृत्वा प्रौद्योगिकी-विशालकायः उपयोक्तुः अनुमतिं विना उपयोक्तुः बायोमेट्रिक-दत्तांशस्य उपयोगः करणीयः इति विषये सहमतिः कृता अस्ति

टेक्सास्-देशस्य महान्यायवादी केन् पैक्स्टन् इत्यनेन उक्तं यत् एतत् एकेन राज्येन प्राप्तं बृहत्तमं निपटनं अस्ति ।

२०२१ तमे वर्षे इलिनोय-देशस्य उपयोक्तृभिः कृतानां समानदावानां समाधानार्थं पूर्वं फेसबुक् इति नाम्ना प्रसिद्धायाः कम्पनीयाः सह न्यायाधीशः ६५० मिलियन डॉलरस्य निपटनस्य अनुमोदनं कृतवान् ।

रिपब्लिकनपक्षस्य पैक्सटनः एकस्मिन् वक्तव्ये अवदत् यत्, "एतत् ऐतिहासिकं निपटनं विश्वस्य बृहत्तमानां प्रौद्योगिकीकम्पनीनां समक्षं स्थातुं, टेक्सास्-नगरस्य जनानां गोपनीयताधिकारस्य उल्लङ्घनस्य च कानूनस्य उल्लङ्घनस्य, तेषां उत्तरदायीत्वं च दातुं अस्माकं दृढनिश्चयं प्रदर्शयति।

मेटा इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् - वयम् अस्य विषयस्य समाधानं कृत्वा प्रसन्नाः स्मः तथा च टेक्सास्-देशे अस्माकं व्यावसायिकनिवेशं गभीरं कर्तुं भविष्यस्य अवसरानां अन्वेषणं कर्तुं प्रतीक्षामहे, यत्र एकस्य आँकडा-केन्द्रस्य सम्भाव्य-विकासः अपि अस्ति |.

२०२२ तमे वर्षे टेक्सास्-मुकदमे आरोपः अस्ति यत् मेटा-राज्यस्य कानूनस्य उल्लङ्घनं कृतवान्, यत् निवासिनः बायोमेट्रिक-सूचनाः, यथा मुखं वा अङ्गुलिचिह्नं वा, तेषां सहमतिम् विना प्राप्तुं वा विक्रेतुं वा निषिद्धम् अस्ति

कम्पनी २०२१ तमे वर्षे घोषितवती यत् सा स्वस्य मुखपरिचयप्रणालीं निरुद्धं कृत्वा १ अर्बाधिकानां जनानां मुखस्य अङ्गुलिचिह्नानि विलोपयिष्यति, यतः प्रौद्योगिक्याः विषये चिन्ता वर्धते स्म, सर्वकारैः, पुलिसैः इत्यादिभिः तस्य दुरुपयोगः च वर्धते स्म

तस्मिन् समये फेसबुकस्य दैनिकसक्रियप्रयोक्तृणां तृतीयाधिकाः सामाजिकजालव्यवस्थायाः मुखं ज्ञातुं चयनं कृतवन्तः । फेसबुकः दशकाधिकपूर्वं मुखपरिचयं प्रारब्धवान् परन्तु क्रमेण न्यायालयैः नियामकैः च संवीक्षणस्य सामनां कुर्वन् अस्य विशेषतायाः बहिः गन्तुं सुलभं कृतवान्