समाचारं

सैमसंग गैलेक्सी जेड् फ्लिप् श्रृङ्खलायाः मोबाईल्-फोनाः पुलिस-शरीरेण धारित-रिकार्डर्-रूपेण परिणमन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् सैमसंगः प्रायः युवानः लक्ष्यं करोति तथा च गैलेक्सी जेड् फ्लिप् श्रृङ्खलायाः फैशन-मनोरञ्जन-कार्ययोः उपरि बलं ददाति । परन्तु अधुना एव कम्पनी अप्रत्याशितरूपेण स्वस्य उत्पादान् पुलिससाधनरूपेण स्थापितवती अस्ति ।


IT House इत्यनेन अवलोकितं यत् “Samsung technology is helping police authorities protect public safety” इति शीर्षकेण Samsung Newsroom इति पोस्ट् मध्ये Samsung इत्यनेन उक्तं यत् Z Flip In दैनिककानूनप्रवर्तनकार्य्ये,पुलिस-शरीर-अभिलेख-कॅमेरा-रूपेण प्रथमवारं फोल्डेबल-स्क्रीन्-मोबाईल्-फोनस्य उपयोगः कृतः अस्ति . अनन्तरं द्वौ अपि पुलिसविभागौ परियोजनायां सम्मिलितौ ।

पुलिस-अधिकारिणां आवश्यकतानुसारं अनुकूलतां प्राप्तुं सैमसंग-कम्पनी विजुअल् लैब्स् इति व्यावसायिक-कानून-प्रवर्तन-उपकरण-आपूर्तिकेन सह सहकार्यं कृत्वा मोबाईल-फोनस्य अनुकूलनं कृतवतीएतेषु आपत्कालीन-अभिलेख-प्रारम्भ-कुंजीरूपेण बाह्य-आयतन-कुंजीनां पुनः नक्शाङ्कनं, तथा च यदा वाहनस्य अनुसरणं क्रियते अथवा पुलिस-प्रकाशाः प्रज्वलिताः भवन्ति तदा स्वयमेव रिकार्डिङ्ग-प्रारम्भः इत्यादीनि कार्याणि सन्ति . रिकार्ड् कृतानि विडियो विजुअल् लैब्स् इत्यस्य सॉफ्टवेयरद्वारा तत्क्षणमेव मेघे अपलोड् कर्तुं शक्यन्ते ।


सैमसंग इत्यनेन उक्तं यत् जेड् फ्लिप् श्रृङ्खलायाः फ़ोन्-इत्यस्य तन्तु-डिजाइनेन तेषां वहनं, पुलिस-वर्दीषु संलग्नं च सुलभं भवति, तथा च गिरफ्तारी-आदि-अन्तर्क्रियाणां विवरणं स्पष्टतया अभिलेखयितुं शक्यते, येन प्रमाणसङ्ग्रहः पारदर्शिता च सुधरति। कानूनप्रवर्तन-अभिलेखकत्वस्य अतिरिक्तं अपराधस्थल-साक्ष्यं गृहीतुं, साक्ष्यं अभिलेखयितुं, जीपीएस-माध्यमेन पुलिस-अधिकारिणः स्थानं ज्ञातुं च अस्य उपयोगः कर्तुं शक्यते

सम्प्रति पञ्चसु राज्येषु २५ महानगरीयपुलिसविभागेषु एतत् समाधानं प्रसारितम् अस्ति । सैमसंग इत्यनेन उक्तं यत् अधिकेभ्यः अमेरिकीपुलिसविभागेभ्यः प्रासंगिकसाधनं प्रदातुं कार्यं निरन्तरं करिष्यति। विजुअल् लैब्स् इत्यनेन टी-मोबाइल इत्यनेन सह अपि साझेदारी कृता यत् एण्ड्रॉयड् स्मार्टफोन् बॉडी कॅमेरा समाधानं कृत्वा कानूनप्रवर्तनं प्रदातुं शक्यते।

ज्ञातव्यं यत् वर्तमानस्य अमेरिकी-शरीर-धारित-कॅमेरा-विपण्ये अद्यापि एक्सोन्-मोटोरोला-आदीनां कम्पनीनां वर्चस्वं वर्तते ।